________________
७२
माम मामशतिनाणा
૩મન
સ ૨
lillahill HLEEEEEEEE
[सिद्धहेम] पात्यन्ते ॥ गौः । गोणो । गावी ॥ ग्रावः । गावीओ॥ वलीवर्दः । वडल्लो ॥ आपः । आऊ । पञ्चपञ्चाशत् । पञ्चावण्णा । पर्णपन्ना ॥ त्रिपञ्चाशत् । तेवण्णा॥ त्रिचत्वारिंशत् । तेआलीसा ॥ व्युत्सर्गः । विउसंग्गो ॥ व्युत्सर्जनम् । वोसिरणं ॥ बहिर्मैथुन-चा। बहिद्धा कार्यम् । णामुक्कसि ।। कचित् । कत्थइ ॥ उद्वहति । मुव्वहइ ।। अपस्मारः । वम्हलो ॥-उत्पलम् । कन्दुटुं। घिधिक् । छिछि । द्विद्धि ॥ धिगस्तु । धिरत्थु ॥ प्रतिस्पर्धा । पंडिसिद्धी । पाडिसिद्धी॥ स्थासकः । चच्चिकं ॥ निलयः । निहेलणं ॥ मघवान् । मघोणो॥ साक्षी । संक्खिणो ॥ जन्म । जम्मणं ॥-महान् । महन्तो। भवान् । भवन्तो ॥ आशीः । आसीसा ॥ कचित् हस्य ईभौ.। बृहत्तरम् । वड्डयरं ॥ हिमोरः । भिमोरो ॥, लस्य डुः । क्षुल्लका। खुडओ ॥ घोषाणामग्रेतनो गायनः । घायणो । वः । वढी ।। ककुदम् । ककुधं ॥ अकाण्डम् । अर्थकं ॥ लैजावती । लजालुइणी ॥ कुतूहलम् । कु९ ॥ चूतः । मायन्दो । माकन्दशब्दः संस्कृतेपीत्यन्ये । विष्णुः । भट्टिओ। श्मशानम् । करसी ॥ असुराः । अगया। खेलम् । खेड्। पौष्पं रजः। तिङ्गिच्छि । दिनम् । अल्लं ॥ समर्थः । पर्कलो ॥ पण्डकः । लच्छो ॥.कर्पासः। पलही ॥ बली। उजेल्लो ॥ ताम्बूलम् । झसुरं ॥ पुंश्चली। छिछई । शाखा.। साहुली । इत्यादि ॥ वाधिकारात्पक्षे यथादर्शनं गउओ इत्याद्यपि भवति ॥ गोला गोआवरी, इति तु गोल्लागोदावरीभ्यां सिद्धम् ॥ भापाशब्दाश्च । आहित्य । ललक विडिए । पञ्चडिअ । उप्पेहड़। मंडप्फर । पड्डिच्छिर । अट्टमट्ट । विहप्फड । उजल्ल । हलफल इत्यादयो महाराष्ट्रविदर्भादिदेशप्रसिद्धा लोकतोवगन्तव्याः॥ क्रिया:
1B गावा २ A पश्चावन्ना ३P पणवण्णा B पणअन्ना . B विउस्सग्गो. ५B वीसरिणं. { A पडिसिद्धी । स्था. B सिद्धा. ८ B साक्खिणो. ९ B आशीसा. १० B डभौ. " BE:. १२ P वटः. १३ B वटो. १४ P अच्छक्कं. १५B लब्जावली. १६ B तोपी. १७ B पक्कले. १८ B पंडितः. १९B उज्जलो. २० B ताम्बूल'. २१P ऊसुरं. B कुसुरं. २२ B छिच्छई. २३ B आहिच्छ. २४ B ललक्क. २५ B पडित्थिर. २६ B हलप्फ.
१४८
अन..
-CH4
मी