SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १८० [सिद्धहेम] पई मई बेहिवि रण-गयाहिं को जयसिरि तैकेइ । केसहिं लेप्पिणु जम-धुरिणि भण सुहु को थक्केइ ।। एवं तई । अमा ___पंई मेल्लन्तिहे महु मरणं मई मेल्लन्तहो तुझु । ___ सारस जसैं जो वेग्गला सोवि कृदन्तहो सज्छ। एवं तई। भिसा तुम्हेहिं ॥ ३७१ ॥ अपभ्रंशे युष्मदो भिसा सह तुम्हेहिं इत्यादेशो भवति ॥ तुम्हेहिं अम्हहिं जं किअर्ड दिट्ठउं बहुअ-जणेण। तं तेवड्डउं समर-भरु निजिउ एक-खणेण ॥ ङसि-ङस्भ्यां तउ तुज्झ तुर्भे ॥ ३७२ ॥ अपभ्रंशे युष्मदो ङसिङस्भ्यां सहतउ तुज्झ तुध्र इत्येते त्रय आदेशा भवन्ति ॥तउ होन्तउ आगदो। तुज्झ होन्तउ आगदो । तुभ्र होतंउ आगदो। इसा तउ गुण-संपई तुझ मदि तुध्र अणुत्तर खन्ति । जई उप्पत्ति अन्न जैण महि-मंडलि सिक्खन्ति । भ्यसाम्भ्यां तुम्हहं ।। ३७३ ॥ अपभ्रंशे युष्मदो भ्यस् आम् इत्येताभ्यां सह तुम्हहं इत्यादेशो :भवति । तुम्हहं होन्तउ आगदो। तुम्हहं केरउं धणु ॥ तुम्हासु सुपा ॥ ३७४ ॥ अपभ्रंशे युष्मदः सुपा सह'तुम्हासु इत्यादेशो भवति ॥ तुम्हासु ठिअं॥ . १P प. २P मइ. ३ A वेहिवि. ४B थक्केइ. ५ A लिप्पिणु. ६ A घरणि. ७ P तइ. ८ P प. ९ A मेलतिहि. १० B मरण. ११ P म. B मई. १२ A तुज्झ. १३ B जस. १8 B °ज्झु ॥ मि. १५ B दिडउ. १६ B समरु. १७ P तुध्राः १८ B होतउ. १९ ० तुझु. २० A हुंतउ. Bहोतउ. २१ B तुज्यु. २२ P जणा. .
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy