________________
१७७
पृ.१८
८. पा४.] यत्तदः स्यमोधैं त्रं ॥ ३६०॥ अपभ्रंशे यत्तदोः स्थाने स्यमोः परयोर्यथासंख्यं धुं त्रं इत्यादेशौ वा भवतः ॥ ___ प्रणि चिट्ठदि नाहु @ नं रणि करदिन भ्रन्ति । प्रक्षे। तं बोल्लिअइ जु निव्वहइ॥
इदम इमुः क्लीवे ॥ ३६१ ॥ अपभ्रंशे'नपुंसकलिङ्गे वर्तमानस्येदेमः' स्यमोः परयोः इमु इत्यादेशो .. भवति'॥ इमु कुलु तुह तणउं । इमु कुलु देक्छु ।
एतदः स्त्री-पुं-क्लीवे एह एहो एहु ॥ ३६२ ॥ , अपभ्रंशे स्त्रियां पुंसि नपुंसके वर्तमानस्यैतदः स्थाने स्यमोः परयोर्य___ थासंख्यम् एह एहो एहु इत्यादेशा भवन्ति ॥ .
.. एह कुमारी एहो नरु एहु मणोरह-ठाणु। म-१८ माजु 40 एहड वढ चिन्तन्ताहं पच्छइ होई विहाणें ॥
एइर्जस्-शसोः ॥ ३६३ ॥ अपभ्रंशे एतदो'जस्-शसोः परयोः एइ इत्यादेशो भवति ॥ एइ ति घोडा एह थलि। एइ पेच्छ ॥ एतान् -
अदस ओइ ॥ ३६४ ॥ अपभ्रंशे अदसः स्थाने 'जस्-शसोः परयोः ओई इत्यादेशो भवति । ___ जइ पुच्छह घर वड्डाई तो वड्डा धेर ओइ ।'
विहलिअ-जण-अन्भुद्धरणुकन्तु'कुडीरई जोइ । अमूनि वर्तन्ते पृच्छ वा ॥
7 B नाहुं. २ B भ्रशि. ३ B बोलिज्जइ. ४ P के चव. ५ B इति त्रय आदें. ६ Bठाउ. ७ B विहाण. ८ B ते. ९Bओइया'. १० B वड्डाइ. १, B घरं.