________________
३८
[सिद्धहेम]
दीपौ धो वा ॥ २२३ ॥
पते
।
पाहाये
दीप्यतौ दस्य धो वा भवति । धिप्पइ । दिप्पइ ।
कथिते वः ॥ २२४ ॥२॥ कदर्थिते दस्य वो भवति ॥ कवडिओ।
ककुदेहः ॥ २२५॥ ककुदे'दस्य हो भवति ॥ कउहं॥
निपधे धो ढः ॥ २२६ ॥ निषधे धस्य ढो भवति ॥ निसढो ।
वौषधे ॥ २२७॥ ओषधे धस्य ढो वा भवति । ओसढं । ओसह॥
नो णः॥ २२८ ॥ स्वरात्परस्यासंयुक्तस्यानादेर्नस्य णो भवति ॥ कणयं । मयणो । वयणं । नयणं । माणइ ॥ आर्षे । आरनालं। अनिलो । अनलो। इत्याद्यपि॥
वादौ ॥ २२९ ॥ असंयुक्तस्यादौ वर्तमानस्य नस्य णो वा भवति ॥ णरो नरो । णई नेई । णेइ नेइ'॥ असंयुक्तस्येत्येव । न्यायः । नाओ॥
निम्ब-नापितेल-ण्हं वा ॥ २३०॥ अनयोर्नस्य ल ण्ह इत्येतौ वा भवतः॥ लिम्बो निम्बो । पहाविओ नाविओ॥ .
मानयात
१P °तौ धातौ द.२ B स्य हो भवति वा ॥ ओसह । ओसढं ॥ ३ B अनिलो इ. P नई । अHP.स्य ययासचं ल.