________________
M
यामा
जइ अहं। वयं अभ
निष्पती औत्परी माल्य-स्थोः ॥ ३८॥ निर् प्रति इत्येतौ' माल्यशब्दे स्थाधातौ च परे' यथासंख्यम्' ओत् ... परि इत्येवंरूपौ'या भवतः। अभेदनिर्देशः सर्वादेशार्थः ओमालं। निम्मल्लं । ओमालयं वहइ । परिट्ठा पइट्ठा । परिट्ठिों पइढिअं॥ बन्ने आदेः॥ ३९॥ प्रति प्रतिवृतं ""
- मा आदेरित्यधिकारः कगचज [१.१७७] इत्यादिसूत्रात् प्रागविशेषे धान
वेदितव्यः । ____ त्यदायव्ययात् तत्स्वरस्य लुक् ॥ ४० ॥
त्यदादेरव्ययाच्च परस्य' तयोरेव त्यदाद्यव्यययोरादेः स्वरस्य बहुलं लुग् भवति । अम्हेत्थ अम्हे एत्थ'। जइमा . जइ इमा । जइहं ___ पदादपेः ॥ ४॥
तप - पदात् परस्य अपव्ययस्यादेखेंग् वा भवति ॥ तंपि तमवि । किंपि
किमवि । केणवि केणावि । कहंपि कहमवि । ___इतेः' स्वरात् तश्च द्विः ॥ ४२ ॥
पदात् पुरस्य इतेरादे ग भवति' स्वरात् परश्च तकारो द्विर्भवति ॥ - किंति । जति । दिट्ठति । न जुत्तंति ॥ स्वरात् । तहत्ति । हात्ति झा
पिओत्ति । पुरिसोत्ति । पदादित्येव । इअ विज्झ-गुहा-निलयाए । नयां ___ लुप्त-य-र-च-श-ष-सांश-ष-सा दीर्घः ॥ ४३ ॥ प्राकृतलक्षणवशालुप्ता याद्या उपर्यधो वायेषां शकारषकारसकाराणां' तेषामादेः स्वरस्य दी| भवति ॥ शस्य-यलोपे । पश्यति । पासइ ॥ २३ कश्यपः । कासवो ॥ आवश्यकं । आवासयं । लोपे । विश्राम्यति । वीसमई ॥ विश्रामः। वीसामो। मिश्रम्। मीसं ॥ संस्पर्शः संफासो॥ वलोपे। अश्वः । आसो ॥ विश्वसिति । वीससइ ॥ विश्वासः। वी१ A निम. २ B उत्प.. ३ B प्राय वि. ४ A तदा'. ५ A °इ अह. ॥
कान्त-ईत्याला
६ A तमवि । केणवि कहंपि. ७ B परस्य.८ B पिउनि.९ A संफास. १. A विश्वसति