________________
यवपिन
हितत्वात उमाविधान
अनर्थक इत्यने आzi (पानलं पुष्यत्व
खस्याडमारणा वा ।। १५४ ।।
[सिद्धहेम] ___ पथो गस्येकई ॥ १५२॥ ,नित्यं णः पन्थश्च हे० ६.४] इति यः पथो णो विहितस्तस्य इकट भवति ॥ पान्थः । पहिओ
ईयस्यात्मनो णयः॥ १५३ ॥ आत्मनः परस्य ईयस्य' णय इत्यादेशो भवति ॥ आत्मीयम् । अप्पणयं ॥
आवाध इम्म वि ____ खस्य डिमा-तणौ वा ॥ १५४ ॥
त्वप्रत्ययस्य डिमा त्तण इत्यादेशौ वा भवतः ॥ पीणिमा ! पुष्फिमा। पीणत्तणं । पुप्फत्तणं । पक्षे । पीणत्तं । पुप्फत्तं । इन्नः पृथ्वादिषु नियतत्वात् तदन्यप्रत्ययान्तेषु अस्य विधिः '॥ पीनता इत्यस्य प्राकृते पीणया इति भवति । पीणदा इति तु भाषान्तरे। तेनेह तलो दान । क्रियते॥ ___ अनोगत्तैलस्य डेल्लः॥ १५५ ॥ अङ्कोटवर्जिताच्छब्दात्परस्य तैलप्रत्ययस्य डेल इत्यादेशो भवति॥ सुरहि-जलेण कडएल्लं । अनङ्कोठादिति किम्। अकोल्लतेल्लं । १ यत्तदेतदोतोरित्तिएतलुक् च ॥ १५६ ॥ एभ्यः परस्य डावादेरतोः परिमाणार्थस्य' इत्तिअ इत्यादेशो भवति' एतदो लुक् च ॥ यावत् । जित्तिरं ॥ तावत् । तित्तिरं ॥ एतावत्। इत्ति
इदकिमश्च डेत्तिअ-डेत्तिल-डेहहाः ॥ १५७ ॥ इदकिंभ्यां यत्तदेतद्भयश्च परस्यातोर्डावतो,' डिंत एत्तिअ ऐत्तिल एहह इत्यादेशा भवन्ति एतल्लुक् च ॥ इयत् । एत्तिअं। एत्तिलं। एदहं । क्रियत् । केत्तिसं । केत्तिल । केदहं ॥ यावत् । जेत्तिों । ___ B°कट निसं णः ॥ ५२ ॥ पन्थं.२ A नोऽणय'. ३ A पुष्फत्. ४ P अनवोठव
५ A सुरहीन. ६ डित्तिल. ७ BR. B डित. ९ A इत्तिल. १. A इत्तिलं. ११ कित्ति. १२ A कित्तिलं.