________________
' निमाचर39
[८. पा२.]
क्वस्तुमत्तूण-तुआणाः ॥ १४६ ॥. . । - क्त्वाप्रत्ययस्य तुम् अत् तूण तुआणे इत्येते आदेशा भवन्ति ।।.तुम्। --
दटुं। मोत्तुं । अत् । भमि रमिअ तूण । घेत्तूण। काऊण ॥ तुआण। भेत्तुआण । सोउआण ॥ वन्दित्तु इत्यनुस्वारलोपात्॥ वन्दित्ता इति सिद्धसंस्कृतस्यैव वलोपेन । क? इति तु आर्षे ।
इदमर्थस्य केरः ॥ १४७॥ Farmin इदमर्थस्य प्रत्ययस्य केर इत्यादेशो भवति । युष्मदीयः। तुम्हकेरो॥ , अस्मदीयः । अम्हकेरो ॥ न च भवति । मईअ-पक्खे । पाणिणीआ॥
मही पक्षो ।: __पर-राजभ्यां क-डिकौ च ॥ १४८॥' पर राजन् इत्येताभ्यां परस्येदमर्थस्य' प्रत्ययस्य' यथासंख्य संयुक्तौ । को डित् इकश्चादेशौ भवतः । चकारात्केरश्च ॥ परकीयम् । पारकं ।।। परकं । पारकेरं ।। राजकीयम् । राइकं । रायकेरं । . ' . . __ युष्मदस्मदोन एचयः ॥ १४९ ॥ आभ्यां परस्यैदमस्याब' एञ्चय इत्यादेशो भवति, युष्माकमिदं यौष्माकम् । तुम्हेच्चयं । एवम् अम्हेच्चयं अक्मा कमिमास्मा के वतेः ॥ १५०॥
, मथुराचन् पाटलिपुत्रे प्रासादा-११ वतेः प्रत्ययस्य द्विरुक्तो वो भवति । महुरव्व पाडलिउत्ते पासाया ॥
सर्वाङ्गादीनस्पेकः ॥ १५१ ॥ सर्वाङ्गात्' सर्वादेः पथ्यङ्ग [हे०७.१] इत्यादिना विहितस्यैनस्य स्थाने' । इक इत्यादेशो भवति ॥ सर्वाङ्गीणः । सव्वङ्गिओ
१ A आणा इ. २ B सिद्धं सं. ३ B कुटु. ४ B भवंति मईअपक्खे पा. P भवति ॥ मईअ पक्खो । पा. ५ B तो क डितू. ६ P B° । पा.
सवाव्यामोति.
तारमा