________________
[सिद्धहेम]
भन्मभूकम्प
इत्यादिना
साक्षाहणो
हतम् । हयं ॥ हताशः । हयासो ॥ श्रुतः । सुओ ॥ आकृतिः । आकिई ॥ निर्वृतः । निव्वुओ ॥ तातः । ताओ ॥ कतरः । कयरो। द्वितीयः । दुईओ इत्यादयः प्रयोगा भवन्ति । न पुनः उदू रयदमित्यादि । कचित् भावेपि व्यत्ययश्च [४.४४७] इत्येव सिद्धम् ॥ दिही इत्येतदर्थं तु धृतेर्दिहिः [२.१३१] इति वक्ष्यामः ।। ___सप्ततौ रः ॥ २१०॥ . सप्ततौ तस्य रो भवति ॥ सत्तरी॥
अतसी-सातवाहने लः॥ २११॥ वल पश्चान सथि: अनयोस्तस्य लो भवति ॥ अलसी'। सालाहणो । सालवाहणो। सालाहणी भासा ॥
पलिते वा ॥ २१२ ॥ पलिते तस्य लो वा भवति । पलिलं । पलिअं॥
पीते वो ले वा ॥ २१३ ॥ पीते तस्य वो वा भवति स्वार्थलकारे परे ॥ पीवलं । पीअलं । ल इति किम् । पी
वितस्ति-वसति-भरत-कातर-मातुलिङ्गे हः ॥ २१४ ॥ एषु तस्य हो भवति ॥ विहत्थी । वसही ॥ बहुलाधिकारात् क्वचिन्न भवति । वसई । भरहो। काहलो । माहुलिङ्ग । मातुलुङ्गशब्दस्य तु माउल “मेथि-शिथिर-शिथिल-प्रथमे थस्य ढः ॥ २१५ ॥ एषु थस्य ढो भवति । हापवादः ॥ मेढी । सिढिलो । सिढिलो। पढमो॥
४ दि. ११३
वेत
s
१ B हृतं. २ B दुईओ. ३ B रुद्र. ४ B खायें ल..