________________
-
[सिद्धहम ]
तत
न श्रदुदोः ॥ १२ ॥ यात श्रद् उद् इत्येतयोरन्त्यव्यञ्जनस्य लुग् न भवति ॥ सद्दहि । सद्धा। उग्गयं । उन्नयं॥
निर्दुरोर्वा ॥ १३ ॥ • निर् दुर् इत्येतयोरेन्त्यव्यञ्जनस्य वा लुगू न भवति ॥ निस्सहं 3- नीसह । दुस्सहो दूसहो। दुक्खिओ दुहिओ।
- पा.-.99% खरेन्तरश्च ॥ १४ ॥ अन्तरो निर्दोश्चान्त्यव्यञ्जनस्य स्वरे परे लुग् न भवति' ॥ अन्त
॥ दुरुत्तरं । दुरवगाहं' ॥ क्वचिद् भवत्यपि । अन्तोवैरि उखेननशक्य
स्त्रियामादविद्युतः॥ १५॥ . स्त्रियां वर्तमानस्य शब्दस्यान्त्यव्यञ्जनस्य' आलं भवति विद्युच्छब्द
वर्जयित्वा'। लुगपवादः । सरित् । सरिआ। प्रतिपद् । पाडिवआ। शुपाल संपद् । संपआ। बहुलाधिकाराद् ईषत्स्पृष्टतरयश्रुतिरपि । सरिया। स्वामीडिवया । संपया ॥ अविद्युत इति किम्'। विजू॥ ।
रोरा ॥ १६ ॥ ग्यां वर्तमानस्यान्त्यस्य रेफस्य' रा इत्यादेशो भवति'। आत्त्वादः ॥ गिरा। धुरा । पुरा
यो हा॥ १७॥ सदस्यान्त्यव्यञ्जनस्य हादेशो भवति ॥ हा ॥ - बहुगदेरत् ॥ १८॥
मयरत्यव्यञ्जनस्य अत् भवति ॥ शरद् । सरओ ॥ भिषक् ।
मा.
.
१BI ६ B छेउच्च व्य.२ P वालग्भ'. ३ B°वरि । ४ Pातं व.A पडि.६ A रा..
वया मकर