________________
म
.
.
.
.
.
-
सन्त
तिच, कु-साजनाः
तंचेव मलिअ-विस-दण्ड-विरसमालक्खिमो एण्हि ॥ संभोग उतर अहो अच्छरिअं । एदोतोरिति किम् ।
विचार चचस इनर का ना। ..॥ अत्थालोअण-तरला इयर-कईणं भमन्ति बुद्धीओं। "प्रियन
एका कवीन्द्राणा "अत्यैच्चे निरारम्भमेन्ति हिअयं कइन्दाणं ॥
खरस्योवृत्ते ॥ ८॥ व्यञ्जनसंपृक्तः स्वरो व्यञ्जने लुप्ते योवशिष्यते स उदृत्त इहोच्यते। स्वरस्य'उदृत्ते स्वरे परे संधिर्न भवति॥
-पायिगे विशस्य मान महापसुदर्शन सत्रम परसराम विससिजन्त-महा-पसु-दंसण-संभम-परोप्परारूढा।
गयणेच्चिय गन्ध-उडि कुणन्ति तुह' कउल-णारीओ। निसा-अरो। निसि-अरो। रयणी-अरो । मणुअत्तं । बहुलाधिकारात् क्वचिद् विकल्पः'। कुम्भ-आरो कुम्भारो । सु-डरिसो सूरिसो। क्वचित् संधिरेव । सालाहणों । चकाओं ॥ अत एव प्रतिषेधात् समासेपि स्वरस्य संधौ भिन्नपदनम् ।।
त्यादेः ॥९॥ तिबादीनां स्वरस्य स्वरे परे संधिर्न भवति ॥ भवति इह। होइ इह॥
लुक् ॥ १०॥ स्वरस्य' स्वरे पर बहुलं लुम् भवति ॥ त्रिदशेशः । तिअसीस्त निःश्वासोच्छासौ । नीसासूसासा॥ ११ ८3 - ११२ __ अन्त्यव्यञ्जनस्य ॥ ११ ॥
। थावत् १ शब्दानां यदु अन्त्यव्यञ्जनं तस्य लुम् भवति ॥ जाव था।
जसो। तमो। जम्मा । समासे तु वाक्यविभक्त्यपेक्षायाम् छीई ।। - अनन्त्यत्वं च । तेनोभयमपि भवति । सद्भिक्षुः । संभिक्ख चक्खूजर
सशस.. तमस जन्म