________________
[सिद्धहेम]
पाडायरी
दीपौ धो वा ॥ २२३ ॥
एहिपते । दीप्यतौ दस्य धो वा भवति ॥ धिप्पइ । दिप्पइ ।
कर्थिते वः ॥ २२४ ॥२॥ कर्थिते दस्य वो भवति ॥ कवट्टिओ।
ककुदेहः ॥ २२५॥ ककुदेदस्य हो भवति ॥ कउहं॥
निषधे धो ढः ॥ २२६ ॥ निषधे धस्य ढो भवति॥ निसढो॥
वौषधे ॥ २२७॥ ओषधे धस्य ढो वा भवति ॥ ओसढं । ओसह॥
नो णः॥ २२८॥ स्वरात्परस्यासंयुक्तस्यानादेर्नस्य णो भवति ॥ कणयं । मयणो । वयणं । नयणं । माणइ ॥ आर्षे । आरनालं। अनिलो । अनलो। इत्याद्यपि ॥
वादौ ॥ २२९ ॥ असंयुक्तस्यादौ वर्तमानस्य नस्य णो वा भवति ॥ णरो नरो। णई Hई । णेइ नेइ ॥ असंयुक्तस्येत्येव । न्यायः । नाओ। __ निम्ब-नापिते ल-ण्हं वा ॥ २३०॥ अनयोनस्य ल ण्ह इत्येतौ वा भवतः॥ लिम्बो निम्वो । पहाविओ नाविओ॥ ,
मानयति
१P तो धाती द. २ B स्य हो भवति वा ॥ ओसह । ओसढं ॥ ३ B अनिलोइ.. 20P नई ।
अ स्य यथाससचं ल.