________________
१२९
ढड
माल
...
प्रसरनि
[८. पा°४.]
स्मरेझर-झूर-भर-भल-लढ-विम्हर-सुमर-पयर-पम्हुहाः॥४॥ स्मरेरते नवादेशा वा भवन्ति । झरइ ! झूरइ । भरइ । भलइ । लढइ। विम्हरइ । सुमरइ । पयरइ । पम्हुहइ । सरइ । म र
विस्मुः पम्हुस-विम्हर-वीसराः ॥ ७५ ॥ सरनि विस्मरतेरेते आदेशा भवन्ति ।। पम्हुसइ । विम्हरइ । वीसरह । व्यागेः कोक-पोको ।। ७६॥
या हरति + व्याहरतेरेतावादेशौ वा भवतः ॥ कोकइ । हस्वत्वे तु कुकइ । पोकइ । पक्षे । वाहइ॥ ___ प्रसरेः पयल्लोवेल्लौ ॥ ७७॥ प्रसरतेः पयल्ल उवेल्ले इत्येतावादेशौ वा भवतः ॥ पयल्लइ । उवेला।
पसरइ । ___ महमहो गन्धे ॥ ७८॥ प्रसरतेर्गन्धविषये महमह इत्यादेशो वा भवति ॥ महमहइ मालई । मालई-गन्धो पसरइ । गन्ध इति किम् । पसरइ ।। ___ निस्सरेणीहर-नील-धाड-वरहाडाः ॥ ७९ ॥ निस्सरतेरेते चत्वार आदेशा वा भवन्ति। णीहरइ । नीलइ । धाडइ। वरहाडइ । नीसरइ ॥ निसरति
जाग्रेजग्गः॥ ८॥ जागर्तेर्जग्ग इत्यादेशो वा भवति ॥ जग्गइ। पक्षे। जागरइ ॥२३८,
व्याप्रेराअड्डः ॥ ८१॥ यात्रियले १५ व्याप्रियतेराअड्ड इत्यादेशो वा भवति ॥ आअड्डे । वावरेइ ।
मास त्या गंध. प्रसरती
. आशनि,
. A °पम्हह.. २ P हजे.. ३ A उन्वे'. ४ B मालइ. ५ B नीह'. ६ B वावारइ.