________________
१६७
त्या
नव
[अ°८. पा°४.]
कृ-गमो डडुअः ॥ २७२ ॥ आभ्यां परस्य'क्वाप्रत्ययस्य' डित् अडुअ इत्यादेशो वा भवति ॥ .. कैडुअ । गडुअ। पक्षे। करिय। करिदूण । गच्छिय। गच्छिदूण ॥ दिरिचेचोः ॥ २७३ ॥,
द्यत्रयस्याद्यस्येचेचौ [३.१३९] इति विहितयोरिचेचोः स्थानै दिर्भवति ॥ वेति निवृत्तम् । नेदि । देदि । भोदि । होदि ॥ अतो देश्च ॥ २७४ ॥
, २१५ आस्ते अकारात्परयोरिचेचोः स्थाने देवकाराद् दिश्च भवति ॥ अच्छदे । अच्छदि ॥ गच्छदे गच्छदि । रमदे। रमदि ॥ किन्जदे । किज-"." दि ॥ अत इति किम् । वसुआदि । 'नेदि । भोदि ॥ भविष्यति स्सिः॥ २७५ ॥
, ह.25% - १६१ शौरसेन्या भविष्यदर्थे विहिते प्रत्यये परे स्सिर्भवति ॥ हिस्साहामपवादः ॥ भविस्सिदि । करिस्सिदि । गच्छिस्सिदि ॥
अतो उसे दो-डादू ।। २७६ ॥ अतः परस्य ङसेः शौरसेन्या आदो आदु इत्यादेशौ डितौ भवतः ॥ दूरादो य्येव । दूरादु॥ ___ इदानीमो दाणि ॥ २७७ ॥
शौरसेन्यामिदानीमः स्थाने दाणिमित्यादेशो भवति ॥ अनन्तरकरनई णीयं दाणि आणवेदु अथ्यो । व्यत्ययायाकृतेपि । अन्नं दाणि बोहिं ।। १८) तस्मात्ताः ॥ २७८ ॥
शौरसेन्या तस्माच्छब्दस्य ता इत्यादेशो भवति ॥ ता जाव पविसामि'। ता अलं एंदिणा माणेण ॥
15-23८ २
मिष्यति
८रात
आध
६-3
P°दु. २ P°शो भ. ३P कदुअ । गदुअ. ४ A दे च'. ५ A 'दि। __ रम'. ६ B नोदि. ७ B अकारात्प. ८ A B आदू. ९ B माणेन.