SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ [ ८. पा°२.] १९ नाश प्र.१६८ पार्श्वम् । पासं ॥ शीर्षम् । सीसं ॥ ईश्वरः। ईसरो॥ द्वेष्यः । वेसो॥ लास्यम् । लासं ॥ आस्यम् । आसं । प्रेष्यः । पेसो । अवमाल्यम् । ओमालं ।। आज्ञा । आणा ॥ आज्ञप्तिः। आणत्ती॥ आज्ञेपनं । आण' वणं ॥ अनुस्वारात् । व्यस्रम् । तसं ॥ अलाक्षणिक । संझा । विझो। कंसालोक-सार: MAH:२५ सध्या बियः (कस्मिकार कलोप-संधि) अथवा सारीजीबई) र-होः ॥ ९३ ॥ रेफहकारयोद्वित्वं न भवति ॥ रेफः शेषो नास्ति ॥ आदेश । सुन्दरं । बम्हचेरं । परन्त ।। शेषस्य....हस्य । विहलो ॥ आदेशस्य । कार्यप कहावणो। धृष्टद्युम्ने णः ॥ ९४॥ धृष्टद्युम्नशब्दे आदेशस्य णस्य द्वित्वं न भवति ॥ धट्ठज्जुणो।। ___ कर्णिकारे वा ॥ ९५ ॥ कर्णिकारशब्दे शेषस्य णस्य द्वित्वं वा न भवति ॥ कणिआरोक- . 'णिआरो॥ ___ हप्ते ॥ ९६ ॥ 17 . अननस्यदि हप्तशब्दे शेषस्य द्वित्वं न भवति । दरिअ-सीहेण ॥ समासे वा॥ ९७ ॥ प्रधान यामः शेषादेशयोः समासे द्वित्वं वा भवति ॥ नइ-ग्गामो नइ-गुमो । कुसुम-प्पयरो कुसुम-पृयरो । देव-त्थुई देव-थुई । हर-क्खन्दा हरखन्दा । आणाल-क्खम्भो आणाल-खम्भो । बहुलाधिकारादेशेषादेशयोरपि.। स-प्पिवासो स-पिवासो । बद्ध-फलो बद्ध-फलो। मलय-सिहर-क्खण्डं मलय-सिहर-खण्ड । पम्मुकं पमुकं । असणं । पडिकूलं पडिकूलं । तेल्लोकं तेलोकं इत्यादि । निलम् - त्रैलोक्य__ १ B ज्ञापनं. २ B °णिकं ३ P B °देशे. १ B बम्भचे'. ५ B °स्य द्वि'. ६ P वा भ. ७ P°स्य तस्य द्विः. फल मला पन्त असणं
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy