________________
[म ८. पा. १११
मि-मो-मैम्हि म्हो म्हावा ॥ १४७॥ अस्तेर्धातोः स्थाने मि मो म इत्यादेशैः सह यथासंख्य म्हि म्होत म्ह' इत्यादेशा वा भवन्ति ॥ एस म्हि । एषोस्मीत्यर्थः ॥ गयम्हो। गयम्ह'। मुकारस्याग्रहणादप्रयोग एवं तस्यैत्यवसीयते । पक्षे अस्थि अहं । अत्थि अम्हे । अस्थि अम्हो ॥ ननु च सिद्धावस्थायां पक्ष्मश्म-म-स्म-झां म्हः [२.७४] इत्यनेन म्हादेशे म्हो इति सिध्यति'। सत्यम् । किं तु विभक्तिविधौ प्रायः साध्यमानावस्थाङ्गीक्रियते । अन्यथा'वच्छेण । वच्छेसु । सव्वे । जे। ते।के इत्याद्यर्थ सूत्राण्यनारम्भणीयानि स्युः।
अत्थिस्त्यादिना ॥ १४८॥ अस्तेः स्थाने त्यादिभिः सह अत्थि इत्यादेशो भवति ।। अस्थि सो। अस्थि ते । अत्थि तुमं । अत्थि तुम्हे । अत्थि अहं । अस्थि अम्हे ।। ___ गैरदेदावावे,॥ १४९ ॥ MAणे: स्थाने अत एत् आव आवे एते चत्वार आदेशा भवन्ति ॥
देरिसइ ।कारेई । करावइ । करावेइ । हासेई । हसावइ । हसावेइ'। धान उवसामेइ । जवसमावइ । उवसमावेइ ॥ बहुलाधिकारात् कचिदेनास्ति । जाणावेइ ।। कचिद् आवे नास्ति । पाएइ । भावइ ।।
पाययति लावयास समान गुर्वादेरविर्वा ॥ १५०॥ नागुर्वा देणैः स्थाने अवि इत्यादेशो वा भवति । शोषितम् । सोसविरं। सोसि ॥ तोषितम् । तोसविरं । तोसि। भ्रमेरीडो वा ॥ १५१ ॥
१५८ भ्रमः परस्य गेरार्ड आदेशो वा भवति ॥ भमाडइ। भमाडेइ। प्रक्षे। भामेइ । भमावइ । भमावेइ'॥
11
33
१ सादे.
ते । अस्थि अम्हे ॥. २ A दरसइ. ३ A°इ । हासेइ.
B°राड इ.
52
-