________________
[अ°८.पा°४.]
पनो ५ । दिअहा जन्ति झडप्पडहि पडहि मणोरह पच्छि ।
जं अच्छई तं माणिअई होसइ करतु म अच्छि । क्षे। होहिइ॥
क्रिये कीसु ॥ ३८९ ॥ क्रेये इत्येतस्य क्रियापदस्यापभ्रंशे कीसु इत्यादेशो वा भवति ।।
सन्ता भोग जु परिहरई तसु कन्तहो बलि की।
तसु दइवेणवि मुण्डियउं जसु खल्लिहडउं सीसु ॥ पक्षे । साध्यमानावस्थात् क्रिये इति संस्कृतशब्दादेष प्रयोगः । बलि केजेउं सुअर्णस्तु॥
भुवः पर्याप्तौ हुचः ।। ३९०॥ अपभ्रंशे भुवो धातोः पर्याप्तावर्थे वर्तमानस्य हुच्च इत्यादेशो भवति॥
अइतुंगत्तणु जं थणहं सो च्छेयउ न हु लाहु। । सहि जई केवई तुडि-वसेण अहरि पहुच्चइ नाहु ॥ ब्रूगो'ब्रुवो वा ।। ३९१ ॥ अपभ्रंशै गो धातोब्रुव इत्यादेशो वा भवति ॥ ध्रुवह सुहासिउ' किंपि॥ पक्षे। ३.१ इत्तउं ब्रोप्पिणु सउणि टिउ पुणु दूसासणु ब्रोप्पि।
तो हउं जाणउं एहो हरि जइ महु अग्गइ ब्रोप्पि ॥ व्रजेवुनः ॥ ३९२ ॥ अपभ्रंशे ब्रजतेर्धातोवुन इत्यादेशो भवति ॥ वुबइ। वुप्पि। बुष्पिणु ॥
१ A भोगु २ B तसु. ३ A °इविणवि. ४ A °स्थात क्रियेत इ० B स्थानात् किय इ. ५ B किज्जर ६ B सुअण्णस्सु ७ B°शो वा भ. ८B तण. ९ A नउ ला. १० A केम्बइ. B किग्वट. ११ P वसिण. १२ B ब्रुगो. १३ B ध्रुवह. १४P ठिउ. १५A पणु.