SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ २.२ ममाति या . हसति [अ°८, पा°३.] १०९ क्यडोर्यलुक् ॥ १३८॥ क्यङन्तस्यै क्यङ्घन्तुस्य वा संबन्धिनो यस्य लुम् भवति । गैरआइ । गेरुआअइ । अगुरुर्गुरुर्भवति गुरुरिवाचरति वेत्यर्थः । क्यझ् । दमदमाइ। दमदमाअई। लोहिआई । लोहिआअइ । ॥ लोहिता यते। त्यादीनामायत्रयस्याद्यस्येचेचौ ॥ १३९ ॥ यादीनां विभक्तीनां परस्मैपदानामात्मनेपदानां च संबन्धिनः प्रथमत्रयस्य यदाचं वचनं तस्य स्थाने इच् एच् इत्येतावादेशौ भवतः । हसइ । हसए । वेवइ । वेवए । चकारौ इचेचः [४.३१८] इत्यत्र विशेषणार्थी'॥ वेपते द्वितीयस्य सि से ॥ १४०॥ त्यादीनां परस्मैपदानामात्मनेपदानां च द्वितीयस्य त्रयस्य संबन्धिन आर्यवचनस्य 'स्थाने सि से इत्येतावादेशौ भवतः ॥ हससि । हससे । वेवसि । वेवसे ।। तृतीयस्य मिः ॥ १४१॥ सादीनां परस्मैपदानामात्मनेपदानां च तृतीयस्य त्रयस्याद्यस्य वचनस्य स्थाने मिरादेशो भवति ॥ हसामि वेवामि ॥ बहुलाधिकाराद् 'मिवे: स्थानीयस्य मेरिकारलोपश्च ।। बहु-जाणय रूसिउं सका. 7 शक्नोमीत्यर्थः ॥ न मर। न म्रिये इत्यर्थः ॥ बहुव्वाद्यस्य न्ति न्ते इरे ।। १४२ ॥ त्यादीनां परस्मैपदात्मनेपदानामाद्यत्रयसंबन्धिनो बहुषु वर्तमानस्य B°डो यलुक. २ B °स्य क्यजंतस्य क्यपंत'. P°स्यत्यषन्तस्य. ३ A गुरु. ४P क्यष्. B क्यच्. ५ B °ड । क्या। लो. ६ A °स्यद्य'. ७ B इचेच ई. ८ B द्यस्य व. ९ P मिवेस्था'. B मिबस्था. १० रूसिअ. B रूसिओ" B दानामात्मनेपदाना च आद्य. -७
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy