________________
पविक्षन
[२°८. पा° ४] १४३ __ प्रविशे रिः॥ १८३ ॥ प्रविशेः'रिभ इत्यादेशो वा भवति ॥ रिअइ । पविसइ ॥
मान्मृश-मुषोढुंसः॥ १८४॥ प्रात्परयोर्मेशतिमुष्णात्योईस इत्यादेशो भवति ॥ पम्हुसइ। प्रमशति । प्रमुष्णाति' वा॥ '. पिणिवह-णिरिणास-णिरिणज्ज-रोच्च-चड्डाः ॥ १८५ ॥ पिरेते पञ्चादेशा भवन्ति वाणिवहइ । णिरिणासइ । णिरिणजइ।
रोश्चइ । चड्डइ । पक्षे । पीसइ ॥ पिन - ___ भषे कः ॥ १८६ ॥
भवनिभषेर्भुक्क इत्यादेशो वा भवति ॥ भुक्कइ । भसइ ।
....१५ ५ ५ __ कृषेः कड़े-साअड्डाश्चाणच्छायञ्छाइञ्छाः ॥ १८७॥ कृषरेते षडादेशा वा भवन्ति । कट्टुइ! साअर्दुइ । अञ्चइ । अणच्छइ। अयञ्छइ । आइञ्छई। पक्षे । करिसइ॥ कति ‘असावक्खोडः ॥ १८८॥ असिविषयस्य कृषेरक्खोड इत्यादेशो भवति ॥ अक्खोडे । असिं कोशात्कर्षतीत्यर्थः॥
गवेषे?ण्दुल्लु-ढण्ढोल-गमेस-घत्ताः ॥ १८९ ॥ गवेषेरेते चत्वार आदेशा वा भवन्ति ॥ ढुण्डलइ । ढण्ढोलइ । गमेसइ । घत्तइ । गवेसइ ॥ गवेषयनि जवेषणं करोति ।
वेस
१B °मुष्णाति ॥. २ B fणव्वह'. १ B °रिणिज'. ४ B कह'. ५ B°साअट्ठा'. ६ B साअइ. ७ B °वखोडइ.
56