SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ पविक्षन [२°८. पा° ४] १४३ __ प्रविशे रिः॥ १८३ ॥ प्रविशेः'रिभ इत्यादेशो वा भवति ॥ रिअइ । पविसइ ॥ मान्मृश-मुषोढुंसः॥ १८४॥ प्रात्परयोर्मेशतिमुष्णात्योईस इत्यादेशो भवति ॥ पम्हुसइ। प्रमशति । प्रमुष्णाति' वा॥ '. पिणिवह-णिरिणास-णिरिणज्ज-रोच्च-चड्डाः ॥ १८५ ॥ पिरेते पञ्चादेशा भवन्ति वाणिवहइ । णिरिणासइ । णिरिणजइ। रोश्चइ । चड्डइ । पक्षे । पीसइ ॥ पिन - ___ भषे कः ॥ १८६ ॥ भवनिभषेर्भुक्क इत्यादेशो वा भवति ॥ भुक्कइ । भसइ । ....१५ ५ ५ __ कृषेः कड़े-साअड्डाश्चाणच्छायञ्छाइञ्छाः ॥ १८७॥ कृषरेते षडादेशा वा भवन्ति । कट्टुइ! साअर्दुइ । अञ्चइ । अणच्छइ। अयञ्छइ । आइञ्छई। पक्षे । करिसइ॥ कति ‘असावक्खोडः ॥ १८८॥ असिविषयस्य कृषेरक्खोड इत्यादेशो भवति ॥ अक्खोडे । असिं कोशात्कर्षतीत्यर्थः॥ गवेषे?ण्दुल्लु-ढण्ढोल-गमेस-घत्ताः ॥ १८९ ॥ गवेषेरेते चत्वार आदेशा वा भवन्ति ॥ ढुण्डलइ । ढण्ढोलइ । गमेसइ । घत्तइ । गवेसइ ॥ गवेषयनि जवेषणं करोति । वेस १B °मुष्णाति ॥. २ B fणव्वह'. १ B °रिणिज'. ४ B कह'. ५ B°साअट्ठा'. ६ B साअइ. ७ B °वखोडइ. 56
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy