________________
१४२
[सिद्धहेम]
सवकशते,
भ्रंशे फिड-फिट-फुड-फुट-चुक्क-मुल्लाः ॥ १७७ ॥ भ्रंशेरेते षडादेशा वा भवन्ति ॥ फिडइ । फिट्टइ। फुडइ । फुट्टइ । चुकइ । भुल्लइ । पक्षे । भंसइ ॥शत___ नशेणिरणास-णिवहावसेह-पडिसा-सेहावहराः ॥ १७८ ॥ नशेरेते षडादेशा वा भवन्ति ॥ गिरणासइ । णिवहइ । अवसेहइ । पडिसाइ । सेहइ । अवहरइ । पक्षे । नस्सइ ॥नयति ___ अवात्काशो वासः ॥ १७९ ॥ -२१२ अवात्परस्य काशो वास इत्यादेशो भवति ॥ ओवासइ ॥ संदिशेरप्पाहः ॥ १८० ॥
सहिशति संदिशतेरप्पाह'इत्यादेशो वा भवति ॥ अप्पाहइ । संदिसइ । दृशो निअच्छ-पेच्छावयच्छावयज्ञ-वैज-सव्वव-देवखौ अक्खा
वैक्खावअक्ख-पुलोअ-पुलअनिआवआसपासा॥१८॥ दृशेरेते पञ्चदशादेशा भवन्ति ॥ निभच्छइ । पेच्छइ । अवयच्छइ । अवयज्झइ । वैजइ । सववइ । देक्खइ । ओअक्खइ। अवैक्खइ । अवअक्खइ । पुलोएइ। पुलएइ । निभइ । अवआसइ । पासइ ।। निज्झाअइ इति तु निध्यायतेः स्वरादत्यन्ते भविष्यति ।
स्पृशः फास-फंस-फरिस-छिच-छिहालकालिहाः ॥ १८२ ।। स्पृशतेरेते सप्त आदेशा भवन्ति ॥ फासइ। फंसइ । फरिसइ । छिवइ । छिहइ । आलुङ्खइ । आलिहइ ॥ स्पृशति
१ B णिरिणा. २ A B णिरिणा'. ३ B °चजसञ्चवदै. ४ B °चक्खा. ५ 3 °पुलोए.. ६ B°न्ति वा. ७ B चज. ८ B सच. ९ B अच. १. B अड. १ B निपूर्वस्य ध्यायतेः स्वरादत्यनेर्भ.