________________
त्वर
चरमामः .
। त्यरते. सरमाण
[ . पा.] ___ पूरेग्धार्भाग्यवोधुमाकुमाहिरेमाः ॥ १६९ ॥
पूरेरेते पञ्चादेशा वा भवन्ति ॥ अग्घाडइ । अग्धवइ । उद्बुमाइ । अङ्गुमइ । अहिरेमइ'। पूरइ ॥ पश्यति हो
त्वरस्तुवर-जअडौ ॥ १७ ॥ त्वरतेरेतावादेशौ भवतः॥ तुवरइ। जअडइ । तुवरन्तो। जअडन्तो।
त्यादिशत्रोस्तूरः ॥ १७१॥ त्वरतेस्त्यादौ शतरि च तूर इत्यादेशो भवति ॥ तूरइ । तूरन्तो ।
तुरोत्यादौ ॥ १७२ ॥ परितः स्वरमान त्वरीत्यादौ तुर आदेशो भवति ॥ तुरिओ। तुरन्तो । ___ क्षर खिर-भैर-पज्झर-पच्चड-णिञ्चल-णिटुंआः ॥ १७३ ॥ क्षरेरेते षड् आदेशा भवन्ति ॥ खिरइ । झरइ । पज्झरइ । पञ्चडइ । णिञ्चलइ । णिटुंभइ'॥ सरति ___ उच्छल उत्थंल्लः ॥ १७४ ॥ अलति. उच्छलतेरुत्थल इत्यादेशो भवति ।। उत्यल्ला'। विगलेस्थिप्प-गिट्टहौ ।। १७५ ॥
लिशसनिक विगलतेरेतावादेशौ वा भवतः॥ थिप्पड़ । गिटुंहइ । विगलइ ॥
दलि-वल्योर्विसट्ट-चम्मौ ॥ १७६ ॥ दलेर्वलेश्च यथासंख्य विसह वम्फ इत्यादेशौ वा भवतः ॥ विसट्टइ। वम्फइ । पक्षे । दलइ । वलइ ।
जति बससे
लयति
. B°डोग्य. २ B उग्धव. ३ B उमइ. ४ B°झर'. ५ B °वल'. ६ B ६. ७ B°च्छन्न. - Bg.