________________
२०६
[सिद्धहेम पेक्खेविणु मुहु जिण-वरहो दीहर-नयण सलो ।
नावइ गुरु-मच्छरे-भरिउँ जलणि पवीसइ लोणु'। जणि।
चम्पय-कुसुमहो मज्झि सहि भसलु पइट्टर ।
सोहइ इन्दनील जणि कणइ वइट्टउ'। जणु । निरुवम-रसु पिएं पिरवि जणु॥
लिङ्गमतत्रम् ॥ ४४५ ॥ अपभ्रंशै लिङ्गमतनं व्यभिचारि प्रायो भवति । गय-कुम्भई दारन्तु । अत्र पुल्लिङ्गस्य नपुंसकत्वम्।
अब्भा लग्गा डुङ्गरिहिं पहिउ रडन्तउ जाइ।
जो एहां गिरि-गिलण-मणु सो किं धणहे धणाइ । अत्र अभी इति नपुंसकस्य पुंस्त्वम् ॥
पाइ विलग्गी अत्रैडी सिरु व्हेसिङ खन्धस्तु ।
तोवि कटारइ हत्थडउ बलि किजउं कन्तस्सु ॥ अत्र अन्डी इति नपुंसकस्य स्त्रीत्वम् ।
सिरि चडिआ खन्ति'फलई पुणु डालई मोडन्ति ।
तोवि महदुम सउणाहं अवराहिउ न करन्ति । अत्र डालई इत्यत्र स्त्रीलिङ्गस्य नपुंसकत्वम् ।।
शौरसेनीवत् ॥ ४४६ ॥ अपभ्रंशे प्रायः शौरसेनीवत् कार्यं भवति ॥ सीसि सेहरु खणु वि
१A महु. २ A वरह. ३ A सलोण. ४ B मच्छरि. ५ A °रिओ. ६ P 'नील B°नीलुमणिन. ७ A °वमु. ८P पिअवि. १. A डॉगरिहिं. B ढुंगरेहिं. १० A अना ११ A अंतडी. १२ A सिअउं. १३ Bखंधस्स. १४ B°तस्स. १५ A अंतडी १६ B फल'. १७ A °हदुम. १८ A करेंति. १९ A शेप शौ. २० B सासिसेहर.