Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas
Catalog link: https://jainqq.org/explore/002682/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ bauddhAcAryadiGnAgapraNItaM nyAyapravezakazAstram jainamuni jambUvijayaH Page #2 -------------------------------------------------------------------------- ________________ Nyayapravesakasastra, written by the famous Buddhist preceptor, Dinnaga known as the father of Buddhist logic, in the fourth century of the Vikram era, is an important work in the field of Logic. On this text there is a commentary known as Sisyahita, written by the preceptor Sri Haribhadrasuri, religious son of Yakinimahattara in the seventh century of the Vikram era and an old commentary known as Nyayapravelakavrttipanjika written on palmleaves by Sri Parsvadevagani in the twelfth century of the Vikram era. There are also some ancient and modern mss. of the commentaries. Taking the text of Nyayapravesa-kavrttipanjika of venerable sage Shri Punyavijayji, as the basis, this has been critically edited in a systematic way. The text of Nyayapravesakasastra, was translated into the Bhota language of Tibet and into Chinese language many years ago. Besides, this text has also been translated independently from Chinese language into Bhota language. Pandit Vidhushekhara Bhattacharya, in 1927, published its Tibetan translation in the Roman script. This translation might be extremely useful for the scholars of Tibetan language. Therefore, it has been included as the fifth appendix of this publication in original Tibetan script. www.iainelibrary.org Page #3 -------------------------------------------------------------------------- ________________ AcAryazrI diGnAgaH garaoN muMgasarI baar| Page #4 -------------------------------------------------------------------------- ________________ bauddhAcAryadiGnAgapraNItaM nyaayprveshkshaastrm| NYAYAPRAVESAKASASTRA of BAUDH ACARYA DINNAGA (The father of the Buddhist Logic) With the commentary of Acarya Haribhadrasuri and with the subcommentary of Parsvadevagani Critically edited by Muni Jambuvijaya, the disciple of H. Holiness Muniraja Sri Bhuvanavijayaji Maharaja. Published by MOTILAL BANARSIDASS - DELHI, SIDDHIBHUVAN MANOHAR JAIN TRUST - AHMEDABAD, JAIN ATMANAND SABHA, BHAVNAGAR. Page #5 -------------------------------------------------------------------------- ________________ yAkinImahattarAdharmasUnu-jainAcAryazrI haribhadrasUriviracitayA ziSyahitAbhidhayA vRttyA, pArzvadevagaNiviracitayA tatpaJjikayA ca vibhUSitaM ___ bauddhAcAryadiGnAgapraNItaM nyAyapravezakazAstram / AdyasaMzodhakAH AgamaprabhAkara-pUjyamunirAjazrI puNyavijayajImahArAjAH tataH paraM saMzodhakaH sampAdakazca pUjyapAdAcAryazrImadvijayasiddhisUrIzvarapaTTAlaMkAra pUjyapAdAcAryazrImadvijayameghasUrIzvaraziSyapUjyapAdagurudevamunirAjazrI bhuvanavijayAntevAsI jainamuni jambUvijayaH sahAyakAH munirAjazrI dharmacandravijaya-puNDarIkaratnavijaya-dharmaghoSavijaya mahAvidehavijaya-namaskAravijayAH / prakAzakAH motIlAla banArasIdAsa, dillI, zrI siddhibhuvanamanohara jaina TrasTa, ahamadAbAda. zrI jaina AtmAnaMda sabhA, bhAvanagara. (pina - 364001) Page #6 -------------------------------------------------------------------------- ________________ prathama saMskaraNa: dillI 2009 (saMvata 2065) 0 muni jaMbuvijayajI mahArAja ISBN: 978-81-208-3350-0 prApti sthAna motIlAla banArasIdAsa 41, yU.e. baMgalo roDa, javAhara nagara dillI - 110 007, phona: 011-2385 8335, 2385 1985, 2385 4826 I-mela: mlbd@vsnl.com bebasAiTa: www.mlbd.com zrI siddhibhuvana manohara jaina TrasTa Clo azokabhAI bI. saMghavI, mahAvIra TreDarsa, 810, meDIsIna mArkeTa, zephAlI seMTara ke sAmane, pAlaDI, ahamadAbAda - 380 007 phona: 079-26578218 mobAIla: 98250 37170 zrI jaina AtmAnaMda sabhA khArageTa, bhAvanagara - 364 001 sarasvatI pustaka bhaMDAra hAthIkhAnA, ratanapola, ahamadAbAda - 380001 phona: 079-2535 6692 TaMkaNa va sAjasajjA kIrITa grAphiksa, 209, AnaMda zaoNpiMga seMTara, ratanapola, ahamadAbAda - 380 001 phona: 079-2535 2602 mobAIla: 98984 90091 I-mela: kiritgraphics@yahoo.com motIlAla banArasIdAsa, 41, yU.e. baMgalo roDa, javAhara nagara, dillI - 110 007, zrI siddhibhuvana manohara jaina TrasTa, 810 meDIsIna mArkeTa, pAlaDI, ahamadAbAda - 380 007 va zrI jaina AtmAnaMda sabhA, khArageTa, bhAvanagara - 364 001 dvArA saMyukta rUpa se prakAzita evaM zrI jainendra presa, e-45, nArAyaNA, pheja-1, naI dillI - 110 028 dvArA mudrita Page #7 -------------------------------------------------------------------------- ________________ viSayAnukramaH xiii xxi 1-126 8309 Prefacc prastAvanA prAstAvikaM kiJcit nyAyapravezakazAstram 1-27 sUtrANi zAstrArthasaMgrahaH pakSAdivacanAnAM sAdhanatvam pakSasvarUpam hetusvarUpam dRSTAntasvarUpam sAdhanAvayavasvarUpam pakSAbhAsasvarUpaM bhedAzca pakSAbhAsabhedasvarUpam hetvAbhAsabhedAH (10) asiddhabhedavarNanam (11) anaikAntikabhedavarNanam (12-13) viruddhabhedavarNanam (14) dRSTAntAbhAsabhedAH (15-16) sAdharmyaNa dRSTAntAbhAsabhedasvarUpam (17-18) vaidhaye'Na dRSTAntAbhAsabhedasvarUpam (19) pakSa-hetu-dRSTAntAbhAsAnAM sAdhanAbhAsatvam (20-21-22) pramANabhedAH tatsvarUpaM ca (23-24) pratyakSAbhAsA-'numAnAbhAsayoH svarUpam (25-26) dUSaNa-dUSaNAbhAsasvarUpam (27) zAstropasaMhAraH nyAyapravezakavRttiH nyAyapravezakavRttipaJjikA paJca pariziSTAni 1. R. madhye vidyamAnA nyaayprveshkttiikaapaatthbhedaaH| 2. AcAryazrIharibhadrasUriviracitAyAM TIkAyAM vidyamAnAH saakssipaatthaaH| 3. pArzvadevagaNiviracitAyAM paJjikAyAM vidyamAnAH saakssipaatthaaH| 4. paJjikAyAM nirdiSTAni grantha-granthakatAM naamaani| 4. PREFACE FOR NARTHAANG EDITION Narthang edition of Nyayapravesaka-Tibetan translation Peking edition of Nyayapravesaka-Tibetan translation 66600Gm < < < www do no 10-11 13-55 56-126 127-161 127 130 131 132 133-135 136-148 149-161 Page #8 -------------------------------------------------------------------------- ________________ Page #9 -------------------------------------------------------------------------- ________________ Preface With the grace of the my most venerable, gracious benefactor, father and revered teacher, great sage Shri Bhuvanavijayaji Maharaja, I feel extremely happy in presenting a work known as Nyayapravesaka, along with a commentary and Panjika, before them who are interested in the Buddhist logic. Nyayapravesakasastra, written by the famous Buddhist preceptor, Dinnaga, known as the father of Buddhist logic, in the fourth century of the Vikram era, is an important work. On this text (Nyayapravesakasastra) there is a commentary known as Sisyahita, written by the preceptor Sri Haribhadrasuri, religious son of Yakinimahattara in the seventh century of the Vikram era and an old commentary known as Nyayapravesakavrttipanjika written on palm-leaves by Sri Parsvadevagani in the twelfth century of the Vikram era. We have critically edited this text Nyayapravesakasastra on the basis of the above-mentioned commentaries. Almost seventy-seven years ago (1930 A.D.) this work was published by the Oriental Institute, Baroda. Its editor was a famous scholar Anandashankar Bapubhai Dhruva from Gujarat. On the basis of the available material at that time, he had edited this work. He mentioned in its introduction the material that was available to him at that time on page xxxiv. We have quoted his words in this publication on page 12. It is however natural that there may have remained some mistakes in the edition based on the scant manuscripts (mss.). : On the basis of the different mss. from Jaisalmer, Khambhat etc., agamaprabhakara venerable sage (late) Shri Punyavijayaji did a painstaking vork by completing the broken texts and variants. We got this edition of the text and the Nyayapravesakavrttipanjika of venerable sage Shri Punyavijayaji, giving different readings in the foot-notes or offering different Page #10 -------------------------------------------------------------------------- ________________ viji Nyayapravesakasastra informations separately. Making this as our basis and utilizing the other materials available, we have edited this text in a systematic way. In the history of the Buddhist logic, this is a significant work. We have elaborately mentioned in the foot-notes on pages 1, 13 and 56 the different mss. collected and used in this edition. The Sanskrit text of Nyayapravesakasastra was translated into the Bhota language of Tibet and into Chinese language many years ago. Besides, this text was also translated independently from Chinese language into Bhota language. Keeping all this in mind, Pandit Vidhushekhara Bhattacharya in 1927 also published its Tibetan translation in the Roman script. This translation has been published by Central Library, Baroda as the Gaekwards Oriental Series No. xxxix, which might be extremely useful for the scholars of Tibetan language. Therefore, we have included it as the fifth appendix of this publication in the original Tibetan script. I am grateful to Sadhviji Shri Jinendraprabhashriji for the help, whc is the disciple of my revered mother Sadhviji Shri Manoharashriji. Tibet is a country on the other side of the Himalaya and its original name is Bhota: The inhabitants of this country are known as Bhotias. Their language has been referred to here as Bhota language and their script as Bhota script. About five thousand Buddhist works on different subjects written in Sanskrit were translated in the Bhota language hundreds of years ago. These translations in Bhota language have been divided into two parts - Kanjur and Tanjur. The works dealing with epistemology (logic) are covered under the title Tanjur. Many years ago, the system of first carving out these translated treaties on wooden slabs and then printing on paper was started at different places in Tibet and China. The printed treatises from carved wooden frames were known as Xylographs. Lakhs of such inscribed wooden slabs are still available there at different places. These Xylographs are known after the names of the places where these wooden plates are preserved, e.g., Narthang edition, Peking edition, Choni edition, Derge edition, Lhasa edition etc. The Narthang edition is available at different places in the world. The Peking edition is available in Bibliotheca Nationale Library, Paris (France) and Japan. The Choni edition is in the Congress Library, Washington D.C., U.S.A. The works brought from Derge, situated in the eastern part of Tibet are known as the Derge edition. These Page #11 -------------------------------------------------------------------------- ________________ Preface are in Tohoku University, Sendai (Japan). All the reprinted works of the Peking edition, having been recently published from Tokyo (Japan), have become available in one hundred and fifty volumes. All the relevant informations about the contents and their authors taken from the Derge edition were published many years ago in the form of a big catalogue edited by Yensho Kanakura, of Tohoku University, Japan. Vidhushekhar Bhattacharya published this translation on the basis of the Narthang edition in the Roman script. Our old Japanese friend Prof. Fujinaga Sin (c/o Miyakonojo Kosen, Miyakonojo, Miyarzaki, Postal Code 885-8567, Japan) has sent to us this translation (according to the Narthang and the Peking edition) in Tibetan script. These Buddhist works were translated by Indian and Tibetan scholars in Bhota language so that the Tibetans might understand them. Sometimes these translations were literal, and sometimes on the basis of sense only. If the translator has no good knowledge, he might have even made some mistakes. Sometimes mistakes in the original manuscript also resulted in mistakes in the translation. However, many people feel that the Bhota translations of the Buddhist works were normally done very carefully. From the two verses quoted by Sri Haribhadrasuri in the beginning of the commentary (p.13), it is apparent that many commentaries had been written on the Nyayapravesakasastra. In this work (p. 2, line 4) a sentence reads as pratyaksadyaviruddha iti vakyasesah. This sutra is not from Nyayapravesakasastra, because the translation of this sentence is not available in the two Bhota and a Chinese language translations of this text. Again in the Nyayapravesakavrttipanjika (p.70, lines 1-6) it is clearly stated that this sentence belongs to some other vartika. While preparing this work two textual traditions of the commentary, written by Sri Haribhadrasuri, has been alluded on p.14, line 20. One of the textual traditions has been placed along with the text and the second one has been mentioned as foot-note. Of Panjika also two textual traditions are available, (see p. 56, line 18) but there is no big difference between them. However, whenever there is any significant difference that has been shown in the foot-note. Page #12 -------------------------------------------------------------------------- ________________ Nyayapravesakasastra Three mss. of the Panjika written on the palm-leaves are also available at:1. Shantinath palm-leaves bhandara, Khambat 2. Jinabhadrasuri, jnana bhandara, Jaisalmer 3. Khetarvasahi Pada jnana bhandara, Patan Some time back many mss. were stolen from the store of Khetarvasahi Pada, Patan. Therefore, the original mss. is not available there at present. But its photocopy is available in the Oriental Institute Library, Baroda. This copy was utilized by Shri Anandshankar Bapubhai Dhruva. In this copy there are 119 folios. Out of these folio nos. 1, 4, 62, 63, 64, 67, 70 and 90 were not available to even Shri Anandshankar Bapubhai Dhruva. After completion of the Panjika by us, an original resident of Kacch-Mandavi, Shri Navinchandra Nanalal Shah, who handles an important job in the Baroda University, met us. We talked to him and he immediately sent us a photocopy of the same. We are very grateful to him for this. After printing of the complete Panjika text, another edition of the Nyayapravesakavrtti has come to my notice recently which has been published and printed by the Higher Tibet Education Institute, Sarnath (Varanasi) in 1986 in the Bhota Bharatiya Granthamala-6 series. Prof. Sempa Dorje has translated and edited both these works into Tibetan language and published it in the Bhota script along with an exhaustive introduction comprising 136 pages. Keeping in mind both the Nyayapravesakasastra, published by the Oriental Institute, Baroda in 1930 and the Nyayapravesakavytti, Prof. Sempa Dorje has himself translated this in the Bhota language. Therefore, there can be some textual variations in the version of the Nyayapravesakasastra, and the Nyayapravesakavitti. For clarity, the improvised part of the text has been given in round brackets and the extended parts in square brackets. At many places in the copies we have mentioned for the original and for revisions, certain symbols, which are there in the notes. Page #13 -------------------------------------------------------------------------- ________________ Preface Acknowledgements As per notes by agamaprabhakara venerable Shri Punyavijayaji, regarding the text variations in the manuscripts written on palm-leaves of original Nyayapravesakavrtti and Panjika from Jaisalmer, Khambat and Patan, we have edited this work. Therefore, it can be said that he is the original editor of this work. He is also responsible for initiating me into the area of editing through Dvadasaranayacakra. I, therefore, express my deep sense of gratitude to him. It was an extremely difficult task for us to publish the Bhota translation of Nyayapravesakasastra in the Bhota script itself. We are highly grateful to our old Japanese friend, Kalyanamitra Dr. Fujinaga Sin for sending us the photocopy of Narthang and Peking editions in the Bhota script from Japan. We got a xerox copy of the Nyayapravesakasastra, lying in the library of Shri Roopvijayaji, Dahela (Dosiwada Ki Pol, Ahmedabad-380001) courtesy Acharya Shri Jagatchandrasuriji. I offer him many thanks. There are many textual variations in this ms., which are not available in other mss. . It is a matter of extreme joy that Shri Shrenikbhai and Shri Piyushbhai, sons of Shri Kiritbhai, did the computer typesetting of this Tibetan translation in the Bhota script themselves with great effort. Therefore, both these brothers deserve our special thanks. In the printing of this work, Shri Jitendrabhai Manilal Sanghavi and Shri Ashokbhai Bhaichandbhai, also deserve our thanks for their utmost cooperation. By offering this treatise like flower in the lotus-like hands of my benefactor and venerable father sage Shri Bhuvanavijayaji Maharaja, I consider myself fortunate enough to have worshipped the supreme Lord Jineshvara, through him. Muni Jambuvijaya the son and disciple of His Holiness Muniraja Shri Bhuvanavijayaji Maharaja. Palitana C/o Visanima Bhawan, Taleti Road, Near Jambudweep Chaitra Sudi-5, Vikram Samvat 2063, 22nd of March, 2007, Friday Page #14 -------------------------------------------------------------------------- ________________ Page #15 -------------------------------------------------------------------------- ________________ zrI siddhAcalamaNDana zrI RSabhadevasvAmine namaH / zrI zaMkhezvarapArzvanAthAya namaH / Namotthu NaM samaNassa bhagavao mhimhaaviirvddhmaannsaapiss| zrI puNDarIkasvAmine namaH / zrI gautamasvAmine namaH / zrI sadgurudevebhyo namaH / vRtti-paJjikA-sahita nyAyapravezaka kI prastAvanA paramakRpAlu paramAtmA tathA paramopakArI pUjyapAda pitAzrI evaM gurudeva munirAz2a zrI bhuvanavijayajI mahArAja kI kRpA se bauddhanyAya ke abhyAsiyoM ke samakSa vRtti-paJjikA sahita nyAyapravezaka grantha prastuta karate hue hama atyanta Ananda kA anubhava kara rahe haiN| vikrama kI cauthI zatAbdI meM hue bauddha tarkazAstra ke pitA ke rUpa se khyAtimAn bauddhAcArya diGnAga racita nyAyapravezaka nAma kA atyanta mahatvapUrNa grantha hai| usake Upara vikrama kI sAtavIM zatAbdI meM hue yAkinImahattarAdharmasUnu AcArya zrI haribhadrasUri viracita ziSyahitA nAma kI TIkA tathA vikrama kI bArahavIM zatAbdI meM hue zrI pArzvadevagaNi viracita nyAyapravezakavRttipaJjikA kI tADapatroparilikhita prAcIna tathA kAgaja Upara likhita prAcIna-arvAcIna pratiyoM ke AdhAra se isakA saMzodhana va sampAdana kiyA gayA hai| Aja se lagabhaga 77 varSa pUrva (IsvI san 1930) oriyanTala insTITyUTa, bar3audA kI tarapha se yaha grantha prakAzita huA thA / usake sampAdaka gujarAta ke prasiddha vidvAn AnandazaMkara bApUbhAI dhruva the / usa samaya meM unhoMne prApta sAmagrI ke AdhAra para isa grantha kA saMzodhana-sampAdana kiyA thaa| unako prApta sAmagrI kisa prakAra kI thI, usakA unhoMne apanI prastAvanA meM ullekha kiyA hai| usI ko akSarazaH hamane isa prakAzana ke pRSTha XVII para diyA hai| alpa tathA khaNDita pratiyoM ke AdhAra se kie gae saMzodhana sampAdana meM kamiyA~ raha jAnA svAbhAvika hI hai / Page #16 -------------------------------------------------------------------------- ________________ xiv prastAvanA AgamaprabhAkara pUjya munirAja zrI puNyavijayajI mahArAja ne jaisalamera, khambhAta Adi kI pratiyoM ke AdhAra se isake pATha-bheda tathA khaNDita-pAThoM kI pUrti karane kA atyanta zramasAdhya puNyakArya kiyA thA / ina pAThoM ko pAda TippaNa meM yA alaga rUpa se sUcana karane vAlI pU. munirAja zrI puNyavijayajI mahArAja kI bar3audA se prakAzita nyAyapravezakavRtti- paJjikA kI pustaka hamAre hAtha meM AI / usI kA AdhAra lekara tathA dUsarI anya prApta sAmagrI kA upayoga kara vyavasthita paddhati se hamane saMzodhana-saMpAdana kiyA hai| bauddha-nyAya ke itihAsa meM yaha mahattva kA prakAzana hai| hamane ekatrita kI huI sAmagrI meM se kauna-kauna-sI aura kisa-kisa prati kA upayoga kiyA hai, vaha isa grantha ke pRSTha 1, 13, tathA 56 kI TippaNa meM vistAra se dikhAyA hai| isake atirikta isI nyAyapravezaka saMskRta bhASA kA tibbata kI bhoTa bhASA tathA cIna kI cInI bhASA meM bhI aneka varSoM pahale anuvAda ho cukA hai| usI prakAra cInI bhASA se bhoTa bhASA meM svatantra anuvAda bhI huA hai| ina saba ko sanmukha rakhakara paNDita vidhuzekhara bhaTTAcArya ne IsvI san 1927 meM tibbatI anuvAda bhI romana lipi meM prakAzita kiyA hai| anuvAda Central Library BARODA kI ora se Gaekwad's Oriental Series. No XXXIX rUpa meM prakAzita huA hai| yaha anuvAda bhI tibbatI bhASA ke abhyAsI vidvAnoM ke lie atyanta upayogI hogA, aisA samajha kara hamaneM mUla tibbatI lipi meM hI paMcama bhoTa-pariziSTa meM isI grantha meM prakAzita kiyA hai| yaha tibbatI lipi par3hane meM tathA likhane meM merI mAtuzrI zata rSAdhikAyu sAdhvIzrI manoharazrIjI mahArAja sA. kI ziSyA parama sevikA sAdhvIzrI sUryaprabhAzrIjI ma.sA. kI ziSyA sAdhvIzrI jinendraprabhAzrIjI ne atyadhika sahayoga diyA hai, isake lie ve sAdhuvAda kI pAtrA haiN| __ hama jise tibbata kahate haiM vaha himAlaya ke usa pAra kA deza hai, jisakA mUla nAma bhoTa hai| vahA~ ke nivAsI bhoTiyA kahalAte haiM / unakI bhASA bhoTa bhASA aura lipI bhoTa lipi ke rUpa meM yahA~ nirdiSTa kI gaI hai / bhinna-bhinna viSayoM ke lagabhaga 5000 bauddha saMskRta granthoM kA saiMkar3oM varSa pUrva bhoTa bhASA meM anuvAda ho cukA hai| yaha bhoTa bhASAnuvAda kaMjura aura taMjura- do vibhAgoM meM vibhakta hai / pramANa (nyAya) zAstra ke grantha taMjura vibhAga meM Ate haiM / aneka varSoM pUrva tibbata aura cIna meM ina anuvAdita granthoM ko lakar3e ke pATiyoM para kureda kara, lakar3I ke bIbAM (sAMcA, DhAMcA, pratikRti) banAkara aura usake Upara se kAgaja ke Upara chApane kI prathA bhinna-bhinna Page #17 -------------------------------------------------------------------------- ________________ prastAvanA sthaloM para zuru kI gaI thI / aise lakar3I ke pATiyoM kA sAMcA banAkara mudrita granthoM ko (Xylographs) kahA jAtA hai / aisI kuredI huI lAkhoM paTTikAeM (pATIyA~) una-una sthAnoM para haiN| jina-jina sthAnoM para ina pATiyoM kA saMgraha hai una-una sthAnoM para mudrita grantha (Xylographs) una-una sthAnoM ke nAma se pahacAne jAte haiM / jaise- nArthaMga saMskaraNa, peliMga saMskaraNa, chonI saMskaraNa, derge saMskaraNa aura lhAsA saMskaraNa Adi / vizva ke vibhinna sthAnoM meM nArthaMga saMskaraNa milatA hai| pekiMga saMskaraNa bibliothekA nezanAle nAmaka lAyabrerI, perisa-phrAMsa meM tathA jApAna meM bhI hai / chonI saMskaraNa kA~gresa pustakAlaya, vaoNziMgaTana-amerikA meM hai| derge tibbata ke pUrva bhAga meM sthita haiM, vahA~ se una granthoM ko lAyA gayA thA isIliye ve derge saMskaraNa kahalAte haiN| yaha derge saMskaraNa Tohoku vizvavidyAlaya, senDAI-jApAna meM hai| pekiMga saMskaraNa ke AdhAra se blaoNka banAkara punarmudrita pekiMga saMskaraNa ke samasta grantha Tokiyo (jApAna) se abhI prakAzita hone ke kAraNa pekiMga saMskaraNa ke samasta grantha sulabha ho gae haiN| ye samasta grantha Der3hasau bhAgoM meM haiN| kauna se bhAga meM kauna-kauna sA grantha kisa-kisa pRSTha para hai aura usakA kartA kauna hai, Adi kI jAnakArI dene vAlI sUcI (bRhad keTalaoNga) bhI Tokiyo (jApAna) se prakAzita huI hai| varSoM pUrva prophesara yenzo kAnAkurA dvArA sampAdita aisI bRhad sUcI jApAna ke Tohoku vizvavidyAlaya se prakAzita huI hai, kintu usameM Agata samasta sUcI Tohoku vizvavidyAlaya meM vidyamAna degeM saMskaraNa ke AdhAra para hai / jijJAsuoM ke lie yaha sUcI maMgavAkara dekhane yogya hai / vidhuzekhara bhaTTAcArya ne nArthaMga saMskaraNa ke AdhAra para isa anuvAda ko romana lipi meM prakAzita kiyA thaa| hamAre pUrva paricita kalyANa mitra jApAna nivAsI pro. phujInAgA sina ne tibbatI lipi meM isa nArthaMga saMskaraNa ke anuvAda ko tathA pekiMga saMskaraNa ke bhI isI anuvAda ko jApAna meM tibbatI lipimeM enTrI karavAkara bhejA hai| ina granthoM ko tibbata ke nivAsI samajha sakeM isIlie bhoTa bhASA meM jaba bauddha granthoM ke anuvAda kie jAte the, usa samaya yahA~ se gae hue bhAratIya paMDita tathA vahA~ ke tibbatI paMDita donoM milakara anuvAda ko sampanna karate the| yaha anuvAda kaI bAra zabdazaH hote the aura kaI bAra bhAvAnuvAda bhI hote the / yadi anuvAdaka pUrNataH vijJa nahIM hotA to vaha anuvAda meM bhI bhUla kara jAtA / punaH jisa grantha kA anuvAda karane kA hotA usakA mUla hastalikhita grantha yadi azuddha ho to usa sthAna kA anuvAda bhI Page #18 -------------------------------------------------------------------------- ________________ xvi prastAvanA azuddha ho jAtA thA, yaha bAta dhyAna meM rakhane kI hai / sAmAnyataH bauddha granthoM ke bhoTa bhASAnuvAda sAvadhAnI pUrvaka kie jAte the, aisA aneka logoM kA anubhava hai| zrI haribhadrasUri mahArAja dvArA TIkA ke prArambha meM hI (pRSTha 13meM) die hue do zlokoM se yaha spaSTa pratIta hotA hai ki nyAyapravezaka ke Upara anya aneka vyAkhyAoM kA nirmANa huA thA / nyAyapravezaka meM (pRSTha 2 paMkti 4) pratyAkSAdyaviruddha iti vAkyazeSa: yaha jo vAkya hai vaha nyAyapravezaka sUtra kA nahIM hai| kyoMki, nyAyapravezaka ke do bhoTa bhASA ke anuvAdoM aura cInI bhASAnuvAda meM isa vAkya kA anuvAda hI prApta nahIM hai| punaH nyAyapravezakavRtti-paMjikA (pRSTha 70 paMkti 1-6) meM bhI spaSTataH sUcita kiyA gayA hai ki yaha vAkya kisI anya vArtika kA hai / / isa grantha ko taiyAra karate hue, AcArya zrI haribhadrasUri viracita TIkA kI do pAThaparamparAeM prApta hotI haiM, (yaha saMketa hamane pRSTha 14 paMkti 20 meM kiyA hai|) unameM se eka pATha-paramparA Upara rakhakara, dUsarI pATha-paramparA TippaNI meM pradAna kI hai| paJjikA kI bhI do pATha-paramparAe~ milatI haiM, (dekho pRSTha 56 paMkti 18) kintu usameM mahattva kA bheda prApta nahIM hai / jahA~ mahattva kA bheda hai vahA~ use TippaNI meM dikhAyA gayA hai| paJjikA kI tADapatra para likhI huI tIna pratiyA~ milatI haiM:1. zAntinAtha tADapatra bhaNDAra, khaMbhAta 2. jinabhadrasUri jJAna bhaMDAra, jaisalamera 3. khetaravasahI pADA kA bhaMDAra, pATaNa inameM khetaravasahI pADA ke bhaMDAra-pATaNa-meM kucha samaya pUrva kitanI hI pratiyo corI ho gaI thii| usa kAraNa vaha prati isa samaya vahAM prApta nahIM hai / parantu isakI phoTokaoNpI oriyanTala insTITyUTa lAibrerI, bar3audA meM prApta hai / isI prati kA upayoga AnandazaMkara bApUbhAI dhruva ne bhI kiyA thA / sAmAnyataH isa prati meM 119 patra haiM / usameM se 1, 4, 62, 63, 64, 67, 70 aura 90 itane patra AnandazaMkara bApUbhAI dhruva ko bhI nahIM mile the / hamAre dvArA paJjikA grantha sampUrNa taiyAra ho jAne ke pazcAt mUlataH kaccha-mANDavI ke nivAsI hote hue bhI vartamAna meM bar3audA vizvavidyAlaya meM mahattva kA kAma saMbhAlane vAle navInacandra nAnAlAla zAha hamase mile the / hamane unase bAta kI aura unhoMne Page #19 -------------------------------------------------------------------------- ________________ prastAvanA xvii tatkAla hI isakI phoTo kaoNpI bheja dii| isake lie ve atyanta dhanyavAda ke pAtra haiN| yaha pUrNa grantha mudrita hone ke pazcAt, ucca tibbatI zikSA saMsthAna, sAranAtha, vArANasI kI ora se IsvI san 1986 meM bhoTa bhAratIya graMthamAlA-6 meM mudrita-prakAzita hue nyAyapravezakavRtti grantha abhI-abhI mere dekhane meM AyA hai| isa grantha ke anuvAdaka evaM sampAdaka vidvAn A. sempA dorje mahodaya ne ina donoM granthoM kA tibbatI bhASA meM bhASAntara kara bhoTa lipi meM hI mudraNa kiyA hai / isa saMskaraNa meM bhoTa bhASA meM hI likhI huI 136 pRSThoM kI atyanta vistRta bhUmikA hai| ___ yaha samasta bhoTa bhASAnuvAda IsvI san 1930 oriyanTala insTITyUTa, bar3audA se prakAzita hue nyAyapravezaka tathA nyAyapravezakavRtti ko sAmane rakhakara, A. sempA dorje ne svayaM anuvAda kiyA hai / isalie hamAre sampAdita saMzodhita nyAyapravezaka tathA nyAyapravezakavRtti meM kahIM para pAThabheda bhI dekhane meM A sakatA hai / grantha meM sudhArane yogya pATha ( ) aise koSThaka meM diyA gayA hai aura saralatA athavA spaSTatA ke lie koI baDhAye gaye pATha hamane [-] aise koSThaka meM diyA hai / kaI sthaloM para pratiyoM ke pAsa meM mU0 aura saM0 aisA nirdeza hamane kiyA hai / udAharaNArtha- JImU0 arthAt J1 meM mUla likhita pATha, JIsaM0 arthAt J1 meM hI kisI ke dvArA sudhArA gayA saMzodhita paatth| isa saMzodhana-paddhati kA hamane TippaNa meM nirdeza kiyA hai| dhanyavAda nyAyapravezaka mUla, vRtti tathA paJjikA kA saMzodhana karane ke lie jaisalamera, khaMbhAta, pATaNa Adi ke tADapatrIya likhita granthoM se jo pAThabhedoM kA saMketa svargIya AgamaprabhAkara pUjya munirAja zrI puNyavijayajI mahArAja ne kiyA thA usI ko AdhArabhUta mAnakara hamane yaha saMzodhana sampAdana kiyA hai / arthAt yaha kahA jA sakatA hai ki isa grantha ke Adya saMzodhaka ve hI haiM / isa saMzodhana-sampAdana ke kSetrameM dvAdazAranayacakra ke mAdhyama se mujhe lAne vAle bhI ve hI haiN| isalie unako merA koTizaH vandana tathA abhinandana hai| bhArata meM isa nyAyapravezaka ke bhoTa bhASAnuvAda ko bhoTa lipi meM chApane kA kArya hamAre lie atyanta duSkara thA / isalie jApAna meM hI bhoTa lipi meM nArthaMga saMskaraNa Page #20 -------------------------------------------------------------------------- ________________ xviii prastAvanA tathA pekiMga saMskaraNa ke bhoTa bhASAnuvAda ko enTrI karavAkara bhejane vAle hamAre varSoM purAne kalyANa mitra jApAnI vidvAna DaoN0 phujInAgA sina (Dr. Fujinaga sin C/o Miyakonob Kosen, Miyakonojo, Miyarzaki, Postal Code 885-8567 Japan) bahuta - bahuta dhanyavAda ke pAtra haiM / R = zrI rUpavijayajI mahArAja, DahelA ke jaina upAzraya ( dozIvAr3A kI pola, ahamadAbAda-380001) meM vidyamAna grantha bhaNDAra se nyAyapravezaka mUla tathA TIkA kI prati AcArya mahArAja zrI jagaccandrasUrijI mahArAja ke saujanya se hI prApta huI hai / etadartha merI ora se unako punaH punaH dhanyavAda / isa prati meM aneka pAThAntara prApta hote haiM jo anya pratiyoM meM prApta nahIM haiM / zrI siddhakSetra pAlItANA nagara meM vIsAnImA kI dharmazAlA meM, vikrama saMvat 2051 poSa sudi dazamI budhavAra, tArIkha 11 - 01 - 1995 kI rAtri meM 8 : 54 minaTa para mere paramopakArI paramapUjyA mAtuzrI saMghamAtA sAdhvIjI zrI manohara zrI jI mahArAja 101 varSa kI Ayu pUrNa kara svargastha huIM jo ki svargIya sAdhvIzrI lAbhazrIjI mahArAja ( sarakArI upAzraya vAle) kI bahana tathA ziSyA hai / unakA satata AzIrvAda hI merA antaraMga bala hai aura ati mahAna saubhAgya hai / mere vayovRddha atyanta vinIta prathama ziSya devatulya svargIya munirAja zrI devabhadravijayajI jinakA lolAr3A (zaMkhezvara tIrtha ke pAsa ) grAma meM vikrama saMvat 2040 meM kArtika sudi 2 ravivAra (6-11-83) sAyaMkAla 6 baje svargavAsa huA thA, unakA bhI isa prasaMga para atyanta sadbhAva ke sAtha smaraNa kara rahA hU~ / mere atyanta vinIta ziSya munizrI dharmacandravijayajI, unake ziSya sevAbhAvI munirAja zrI puNDarIkaratnavijayajI, tapasvI munirAja zrI dharmaghoSavijayajI, munirAja zrI mahAvidehavijayajI tathA munirAja zrI namaskAravijayajI isa kArya meM nirantara mere sahayogI rahe haiM / vizeSa rUpa se atyanta harSa kI bAta hai ki zrI kirITabhAI ke putra zrI zreNika bhAI tathA zrI pIyUSabhAIne svayaM hI kampyUTara meM tibbatI lipi meM TAipa seTIMga kara isa tibbatI anuvAda ko bhoTa (tibbatI) lipi meM kaThina parizrama ke sAtha kampoja karake mudrita kiyA hai isalie donoM bhAIyoMko vizeSa rUpa se dhanyavAda / Page #21 -------------------------------------------------------------------------- ________________ prastAvanA xix isa grantha ke mudraNAdi meM vartamAna ahamadAbAda nivAsI kintu mUlataH AdariyANA nivAsI jitendrabhAI maNilAla saMghavI tathA mANDala nivAsI azokabhAI bhAIcandabhAI saMghavI ne bhI bahuta sahayoga diyA hai isalie ve bhI dhanyavAda ke pAtra haiN| pUjyapAda ananta upakArI pitAzrI gurudeva munirAjazrI bhuvanavijayajI mahArAja ke karakamaloM meM yaha grantha rUpI puSpa arpita kara, unake dvArA isa puSpa se jinezvara paramAtmA kI pUjA kara Aja maiM dhanyatA kA anubhava kara rahA huuN| pAlItANA C/O vIsAnImA bhavana taleTI roDa, jambUdvIpa ke pAsa caitra sudI 5 vi.saM. 2063 zukravAra tArIkha 22-03-2007 pUjyapAda AcAryadevazrI vijayasiddhisUrIzvarapaTTAlaMkAra pUjyapAda AcAryadevazrI vijayameghasUrIzvaraziSya pUjyapAda sadgurudeva munirAjazrI bhuvanavijayAntevAsI muni jambUvijaya Page #22 -------------------------------------------------------------------------- ________________ Page #23 -------------------------------------------------------------------------- ________________ zrI siddhAcalamaNDana zrI RSabhadevasvAmine namaH / zrI zaMkhezvarapArzvanAthAya namaH / motthu NaM samaNassa bhagavao mahaimahAvIravaddhamANasAmissa / zrI puNDarIkasvAmine namaH / zrI gautamasvAmine namaH / zrI sadgurudevebhyo namaH / prAstAvikaM kiJcit paramakRpAloH paramAtmanaH, paramopakAriNAM pitRcaraNAnAM gurudevAnAM pUjyapAdamunirAja zrI bhuvanavijayajImahArAjAnAM ca kRpayA sAhAyAcca vRtti - paJjikA sahitaM nyAyapravezakazAstraM prAcInAnarvAcInAMzca hastalikhitAdarzAnanusRtya saMzodhya bauddhanyAyarasikAnAM purataH upanyasyanto vayamadyAmandamAnandamanubhavAmaH / racayitAraH- bauddhatarkazAstrasya pitRtvena [Father Of the Buddist Logic] prasiddhA diGnAgAbhidhA bauddhAcAryAH pUrvasmin kAle'bhavan / tairviracitasya nyAyapravezakasya yAkinImahattarAdharmasUnubhiH jainAcArya zrI haribhadrasUribhirviracitA ziSyahitA nAma TIkA saMprati upalabhyate / TIkAyAH viSamapadavivaraNarUpA jainAcAryapArzvadevagaNiviracitA paJjikA'pi upalabhyate / asya nyAyapravezakasya anyAnyapi anekAni vivaraNAnyAsanniti haribhadrasUriviracitaTIkAprArambhe vidyamAnAcchlokadvayAt sphuTaM pratIyate / kiJca, 'pratyakSAdyaviruddha iti vAkyazeSa: ' [pR02 paM04] iti nyAyapravezakAntargataH pATho'pi na nyAyapravezakasatkaH, api tu kenacid viracitasya nyAyapravezakavArtikasya sa pATha iti paJjikAyAM [pR0 70 paM0 1-6] spaSTameva nirdiSTamityapi jJeyaM sudhIbhiH / samaya:- diGnAgasya vaikrame caturthe paJcake vA zatake sthitiH AsIt, AcAryazrI haribhadrasUrINAmapi saptame'STame vA vaikrame zatake sthitirAsIt, pArzvadevagaNinAmapi vaikrame dvAdaze zatake sthitirAsIditi aitihyavidaH saMzodhakA Amananti / asya nyAyapravezakasya prAcIne samaye bhoTabhASAyAM cInabhASAyAM cAnuvAdA abhUvan / etadAdi vistareNa asya granthasya prathame dvitIye ca patre TippanyAM niveditamasmAbhiH / tathA dvAdaze patre, trayodaze patre, SaTpaJcAzattame ca patre'pi vizeSajijJAsubhirvilokanIyam / Page #24 -------------------------------------------------------------------------- ________________ xxiii prAstAvikaM kiJcit nyAyapravezakavRttipaJjikAyAH pATaNanagare khetaravasIpADAmadhye vidyamAnastAlapatroparilikhita Adarzo'dhunA tatra nAsti, kintu tasya Photostat Copy vaDodarA nagare University madhye Library of the Oriental Institute, BARODA ityatra vidyate, kintu teSu 1, 4, 62, 63, 64, 67, 70, 90 etAni patrANi na santi, asyaiva copayogaH AnandazaMkara bApubhAI dhruvamahodayaiH kRtaH, asya Photostat Copy pratibimbasya upalabdhiH kaccha-mAMDavIvAstavyasya saMprati Baroda University madhye kAryavAhakasya 'navInacandra nAnAlAla zAha' mahodayasya sAhAyyenaiva saMprati saJjAteti sa bhUyo bhUyo dhanyavAdamarhati / asmAkaM saMzodhanapaddhatiH- yatra mUlapAThe kAcidazuddhiH saMbhAvyate tatrAsmatsaMbhAvitaH pATha () etAdRze koSThake niveshitH| yatra kazcit pAThaH pUraNIya iti asmAkaM pratibhAti tatra tAdRzo'smatsaMbhAvitaH pATha [] etAdRze koSThake nivezitaH / yatra pUrvaM kazcit pATho likhitaH, pazcAt kenacidadhyetRNA saMzodhitaH pAThaH tatra mU0= pUrvaM mUle likhitaH, saM0= pazcAt kenacit saMzodhita ityartho jJeyaH / kvacit saM0 pAThApekSayA mU0 samIcIno bhavati, kvacit saM0 pATho'pi vicAraNArho bhavati / ___ dhanyavAdaH- asya granthasya saMzodhane sampAdane ca yato yataH kimapi sAhAyakaM labdhaM tebhyaH sarvebhyo bhUyo bhUyo dhanyavAdAn vitarAmi / vizeSatastu ime sahAyakA :____ AgamaprabhAkara pUjyamunirAjazrI puNyavijayajImahArAjaiH Oriental Institute, Baroda ta: Gaekwad's Oriental Series madhye No. xxxvIII rUpeNa 1930 A.D. varSe prakAzite nyAyapravezakavRttipaJjikApustake eva mahatA mahatA parizrameNa likhitAn jesalamerakhaMbhAtAdinagarasthitatAlapatroparilikhitamUla-vRtti-paJjikAdazeSu sthitAn pAThabhedAnavalambyaiva etat saMzodhanaM saMpAdanaM cAsmAbhirvihitamiti ta evAsya AdyasaMzodhakAH, ataste sahasrazo dhanyavAdAnahanti / paramopakAriNI paramapUjyA vikramasaMvat 2051 tame varSe zrI siddhakSetra pAlitANA nagare poSazukladazamyAM divaMgatA zatAdhikavarSAyuH mama mAtA sAdhvIjIzrI manoharazrIrihalokaparalokakalyANakAribhirAzIrvacanairnirantaraM mama paramaM sAhAyakaM sarvaprakArairvidhatte / lolADAgrAme vikramasaMvat 2040 kArtikazukladvitIyAdine divaMgato mamAntevAsI vayovRddho devatulyo munidevabhadravijayaH sadA me mAnasikaM balaM puSNAti / / mamAtivinIto'ntevAsI munidharmacandravijayaH tacchiSyaH munipuNDarIkaratnavijayaH munidharmaghoSavijayaH munimahAvidehavijayaH muninamaskAravijayazca anekavidheSu kAryeSu mahad mahad saahaaykmnusstthitvntH| Page #25 -------------------------------------------------------------------------- ________________ prAstAvikaM kiJcit xxiii evameva mama mAtuH sAdhvI zrImanoharazriyaH ziSyAyAH sAdhvIzrI sUryaprabhAzriyaH ziSyayA sAdhvIzrI jinendraprabhAzriyA'pi etadgranthasaMzodhanasambandhiSu sarvakAryeSu prabhUtaM prabhUtaM saahaaykmnusstthitm| asya granthasya kompyuTaradvArA Type - Setting Adi kAryaM kirITa grAphiksa ( 209, Ananda zopIMga senTara, cothe mAle, golavADa, ratanapola, amadAvAda - 380001) ityasya adhipatinA kirITabhAI mahodayena tatputrAbhyAM ca vihitamiti te'pi dhanyavAdamarhanti / asya mudraNakArye AdariyANAbhijanena samprati amadAvAdanivAsinA jitendrabhAI maNilAla saMghavI ityanena, mAMDalAbhijanena samprati amadAvAdavAstavyena azokabhAI bhAicaMda saMghavI ityanena ca mahAnubhAvena bahu sAhAyakaM vihitamiti tAvapi dhanyavAdamarhataH / Central Library, Baroda ta: Gaekwad's Oriental Series madhye 1927 A.D. varSe nyAyapravezakasya bhoTabhASAnuvAdaH (Tibetan Translation) vidhuzekharabhaTTAcAryeNa romana lipyAM (Roman Script) prakAzito'sti / asmin granthe so'nuvAdaH bhoTalipyAM paJcame pariziSTe mudrito'sti / bhoTalipyAM mudraNaM bhAratavarSe na sukaramiti jApAnadeze bhoTalipyAM mudrayitvA etat pariziSTamasmAkaM kalyANamitreNa Dr. Fujinaga Sin ityabhidhAnena jApAnadezIyaviduSA (c\o Miyakonojo Kosen, Miyakonojo, Miyazaki, Postal code 885-8567, Japan) preSitam / kiJca, Central Library, BARODA taH prakAzito bhoTabhASAnuvAdaH (Tibetan Translation) Narthan Edition anusAreNa mudrito'sti, Dr. Fujinaga Sin mahodayena Peking Edition anusArI bhoTabhASAnuvAdo'pi preSitaH / ato'yaM mahAnubhAvo bhUyo bhUyo dhanyavAdamarhati / prabhupUjanam / paramakRpAlUnAM paramezvarANAM zrI siddhAcalatIrthAdhipAnAm AdIzvaradAdAprabhUNAm, zrI zaMkhezvaratIrthAdhipAnAM zrI zaMkhezvarapArzvanAthaprabhUNAm, paramopakAriNAM pUjyapAdAnAM pitRcaraNAnAM sadgurudevAnAM munirAjazrI bhuvanavijayajImahArAjAnAM ca kRpayA sAhAyyAccaivedaM kAryaM sampannamiti teSAM caraNeSu anantazaH praNipAtaM vidhAya mahayAmyetena kusumena / caitrI pUrNimA. vikrama saM 2063, tA. 2-4-2007, vIsAnImA bhavana, jaMbUdvIpa pAse, taleTI roDa, pAlitANA ( ji. bhAvanagara) pIna : 364270 pUjyapAdAcAryamahArAja zrImadvijayasiddhisUrIzvarapaTTAlaMkArapUjyapAdAcAryamahArAja zrImadvijayameghasUrIzvaraziSyapUjyapAda - gurudeva - munirAja zrI bhuvanavijayAntevAsI muni jambUvijayaH / Page #26 -------------------------------------------------------------------------- ________________ Page #27 -------------------------------------------------------------------------- ________________ zuddhipatrakam / (ye zuddhapAThAH te'tra pradarzyante ) pR. 6 paM. 16 pR. 7 paM0 13 pR. 27 paM. 16 pR0 30 paM. 17 pR0 30 paM0 21 pR. 31 paM0 2 pR. 43 paM. 6 pR. 46 paM0 3 prayatnA. R // bhAva iti / bauddhaM prati dharmasya svarUpaM nirAkaraNamukhena tathA prati saditi ityAzaGkyAha Page #28 -------------------------------------------------------------------------- ________________ Page #29 -------------------------------------------------------------------------- ________________ bauddhAcAryazrI diGnAgaviracitaM nyAyapravezakazAstram / sU0 [1], sAdhanaM dUSaNaM caiva sAbhAsaM parasaMvide / pratyakSamanumAnaM ca sAbhAsaM tvAtmasaMvide // -iti zAstrArthasaMgrahaH // *atredamAdAvavadheyam- bauddhanyAyasya pitRtvena [Father of the Buddhist Logic] prasiddhena bauddhAcAryadiGnAgena viracitasya nyAyapravezakasUtrasya yAkinImahattarAsUnunA jainAcAryazrI haribhadrasUriNA viracitayA TIkyA tadupari pArzvadevagaNiviracitayA paJjikayA ca saha, prAcInAMstAlapatropari kAgajapatropari ca likhitAnAdarzAnavalambya saMzodhanaM sampAdanaM ca vidhAya grantho'yaM prAcInanyAyarasikAnAM janAnAM purataH prakAzyate / nyAyapravezakasUtrasya saMskRtabhASAyAM vividhA AdarzAH prApyante, tadyathA -J1, J2, D, K, K1, P1, P2, P3, V / teSAM svarUpam J1 = jesalameradurge jinabhadrasUrisaMsthApite jJAnabhANDAgAre vidyamAnaH tAlapatrAtmaka: AdarzaH, granthAGkaH 374, patrasaMkhyA 1-10 // J2 = jesalameradurge jinabhadrasUrisaMsthApite jJAnabhANDAgAre vidyamAnaH tAlapatrAtmaka: AdarzaH, granthAGkaH 375 / J2 madhye'tra 1-134 patreSu trayo granthAH [1] nyAyapravezakasUtram, patrasaMkhyA-1-17 A, [2] sarvasiddhAntapravezakaH, patrasaMkhyA-17 A- 42 A, nyAyapravezakaTIkA, patrasaMkhyA 42 B-134 B| tatra 134 B madhye "zrI haribhadrAcAryakRtanyAyapravezakaTIkA samApteti / graMtha 590 // saMvat 1201 varSe mAghamAsIyacaramazakale turIyatithau timirAsahanavAsare zrI bhRgukacchasthitimatA paMDitena yazasA sahitena dhavalena pustikeyamalekhi // " IdRza ullekho vartate / ata: J2 Adarza: prAcInatamo bhaati| ___J2 madhye vidyamAnAH sarve'pi pAThAH sva. AgamaprabhAkaramunirAjazrI puNyavijayajImahAbhAgaiH saMgRhItA iti te bhUyo bhUyo dhanyavAdAnahanti / D= DabhoI [-darbhAvatI]nagare vidyamAnaH muktAbAIjJAnamandire vijayajambUsUrijIhastali0kozasatkaH tAlapatroparilikhita AdarzaH / granthAGkaH 12718/18 / patrasaMkhyA-1-7 / Page #30 -------------------------------------------------------------------------- ________________ bauddhAcAryazrI diGnAgaviracitaM sU0 [2], tatra pakSAdivacanAni sAdhanam / pakSahetudRSTAntavacanairhi prAzrikAnAmapratIto'rthaH pratipAdyata iti / sU0 [3], tatra pakSaH prasiddho dharmI prasiddhavizeSaNaviziSTatayA svayaM saadhytvenepsitH| pratyakSAdyaviruddha iti vaakyshessH| tadyathAanityaH zabdo nityo veti / sU0 [4], hetustrirUpaH / kiM punastrairUpyam ? pakSadharmatvam, sapakSe sattvam, vipakSe cAsattvameva / kaH punaH sapakSaH, ko vA K = khaMbhAtanagare tapagacchaamarajainazAlAmadhye vidyamAnaH nItivijayajainazAstrasaMgrahasatka: kAgajapatroparilikhito jIrNaprAyaH prAcIna AdarzaH, pothI 324, granthAGka: 2716, patrasaMkhyA 1-5 / K1 = vaDodarAsamIpe chANIgrAme pravartakazrIkAntivijayajIsatke jJAnabhANDAgAre vidyamAnaH kAgajapatrAtmaka AdarzaH / granthAGkaH 340 / patrasaMkhyA 1-3 / ___P1 pATaNanagare zrI hemacandrAcAryajainajJAnamandire vidyamAnaH kAgajapatrAtmaka AdarzaH, granthAGka: 2525 / patrasaMkhyA 1-4 / P2 pATaNanagare zrI hemacandrAcAryajainajJAnamandire vidyamAnaH kAgajapatrAtmaka AdarzaH, granthAGka: 2867, patrasaMkhyA 1-2 / P3 pATaNanagare saMghavIpADAbhANDAgArasatkaH, kintu samprati zrI hemacandrAcAryajainajJAnamandire vidyamAnaH tAlapatrAtmaka AdarzaH, DA0naM0 171-2 / mUlapatrasaMkhyA 2-6 / TIkApatrasaMkhyA 1-23 // R= zrIrUpavijayajI DahelAno jaina upAzraya-granthabhaNDAra-dozIvADAnI pola amadAvAda-satka AdarzaH / DAbaDA naMbara 105, pratinaMbara 5344 / patrasaMkhyA- 1-13 / 1-3A madhye nyAyapravezakasUtraM vartate / 3A-13B madhye nyAyapravezakaTIkA vartate / ___V= vaDodarAnagare pravartakazrI kAntivijayajIsatke jJAnabhANDAgAre vidyamAnaH kAgajapatrAtmakaH saTIka 20 AdarzaH / granthAGkaH 1276 / patrasaMkhyA-mUlamAtram 1, hAribhadrITIkA 2-6 / nyAyapravezakasya dvividhA pAThaparamparA dRzyate , parasparamapi hastalikhitAdarzeSu bahavaH pAThabhedA dRshynte| te ca tatra tatra TippaneSu asmAbhirdarzitAH / yadyapi tAlapatranirdiSTAH pAThAH prAcInatamAH, prAyaH ta eva cAsmAbhiH mUle sthApitAH, tathApi haribhadrasUriviracitA TIkA P2 madhye vidyamAnAM pAThaparamparAM prAdhAnyena anusarati iti bahuSu pATheSu asmAkamanubhava iti sudhIbhiravazyaM jJeyam / nyAyapravezakasUtrasya dvau bhoTabhASAnuvAdau [Tibetan Translations] api upalabhyete- eka: saMskRtAdbhoTabhASAyAM vihito'nuvAdaH,aparastu saMskRtabhASAta: cInabhASAyAM vihitamanuvAdamavalambya 25 bhoTabhASAyAM vihito'nuvAdaH / anayoH saMskRtAt parasparaM ca pAThabhedA anekeSu sthaleSu dRzyante // 1. nityaH zabdo'nityo veti P1, 3, K, K1,V.D // 2. miti V / meva nizcitaM / K // 3. vA punarvi R // Page #31 -------------------------------------------------------------------------- ________________ nyAyapravezakazAstram / vipakSa iti? sAdhyadharmasAmAnyena samAno'rthaH sapakSaH / tadyathAanitye zabde sAdhye ghaTAdiranityaH spkssH| vipakSo yatra sAdhyaM nAsti, yannityaM tadakRtakaM dRSTaM yathA''kAzamiti / tatra kRtakatvaM prayatnAnantarIyakatvaM vA pakSadharma eva, sapakSa evAsti, vipakSe naastyev| ityanityAdau hetuH| sU0 [5], dRSTAnto dvividha:- sAdharmyaNa vaidhahNa ca / tatra sAdharyeNa tAvat yatra hetoH sapakSa evAstitvaM khyApyate / tadyathAyat kRtakaM tadanityaM dRSTaM yathA ghaTAdiriti / vaidhayeNApi yatra sAdhyAbhAve hetorabhAva eva kthyte| tadyathA- yannityaM tadakRtakaM dRSTaM yathA''kAzamiti / nityazabdenAtrA'nityatvasyAbhAva ucyate / 10 akRtakazabdenApi kRtktvsyaabhaavH| yathA bhAvAbhAvo'bhAva iti| uktAH pakSAdayaH / sU0 [6], eSAM vacanAni parapratyAyanakAle sAdhanamuktamiti / yathA- anityaH zabda iti pakSavacanam / kRtakatvAditi pkssdhrmvcnm| yat kRtakaM tadanityaM dRSTaM yathA ghaTAdiriti 15 sapakSAnugamavacanam / yannityaM tadakRtakaM dRSTaM yathA''kAzamiti vyatirekavacanam / etAnyeva trayo'vayavA ityucyante / sU0 [7], sAdhayitumiSTo'pi pratyakSAdiviruddhaH pakSAbhAsa iti, tadyathA-pratyakSaviruddhaH 1, anumAnaviruddhaH 2, AgamaviruddhaH 3, lokaviruddhaH 4, svavacanaviruddhaH 5, aprasiddhavizeSaNa: 6, 20 aprasiddhavizeSyaH 7, aprasiddhobhayaH 8, prasiddhasaMbandhazceti 9 / 1. 'ryeNa ca vai D, K1saM. // 2-3. tadyathA nAsti J2, D // 4. dRSTaM nAsti (1 / / 5. kRtakatvasya / yathA P3, K. / / 6. sAdhanaM yathA P2, D / sAdhanaM tadyathA VR / 7. yavA ityucyate P1, 3 / yavA ucyante P2 / / 8. bhAsastadyathA P2,3, D, V // Page #32 -------------------------------------------------------------------------- ________________ bauddhAcAryazrI diGnAgaviracitaM sU0 [8], tatra pratyakSaviruddho yathA azrAvaNaH zabda iti / anumAnaviruddho yathA nityo ghaTa iti / Agamaviruddho yathA vaizeSikasya nityaH zabda iti saadhytH| lokaviruddho yathA zuci naraziraHkapAlaM prANyaGgatvAcchaGkha5 zuktivaditi / svavacanaviruddho yathA mAtA me vandhyA, pitA me kumaarbrhmcaariiti| aprasiddhavizeSaNo yathA bauddhasya sAMkhyaM prati vinAzI zabda iti| aprasiddhavizeSyo yathA sAMkhyasya bauddhaM prati cetana aatmeti| aprasiddhobhayo yathA vaizeSikasya bauddhaM prati sukhAdisamavAyikAraNamAtmeti / prasiddhasaMbandho yathA zrAvaNaH zabda iti / eSAM vacanAni dharmasvarUpanirAkaraNamukhena pratipAdanAsaMbhavataH 15 sAdhanavaiphalyaMtazceti pratijJAdoSAH / uktAH pakSAbhAsAH / sU0 [9], asiddhA-unaikAntika-viruddhA hetvAbhAsAH / sU0 [10], tatrAsiddhazcatuHprakAraH, tadyathA- ubhayAsiddhaH 1, anyatarAsiddhaH 2, sandigdhAsiddhaH 3, AzrayAsiddhazceti 4 / tatra zabdAnityatve sAdhye cAkSuSatvAdityubhayAsiddhaH / 20 kRtakatvAditi zabdAbhivyaktivAdinaM pratyanyatarAsiddhaH / 1. zabdaH / anumAna J2 / / 2. zuktikAdi R. / / 3. vandhyeti / aprasiddha P3, K, D, VII 4. tazca pratijJAdoSA iti P3, K, DV // 5. uktAH pakSAbhAsA: P3, K madhye nAsti // Page #33 -------------------------------------------------------------------------- ________________ nyAyapravezakazAstram / bASpAdibhAvena saMdihyamAno bhUtasaMghAto'gnisiddhAvupadizyamAnaH saMdigdhAsiddhaH / dravyamAkAzaM guNAzrayatvAdityAkAzAsattvavAdinaM pratyAzrayA siddhaH / sAdhAraNaH 1, 5 sU0 [11], anaikAntikaH SaTprakAraH asAdhAraNaH 2, sapakSaikadezavRttirvipakSavyApI 3, vipakSaikadezavRttiH sapakSavyApI 4, ubhayapakSaikadezavRttiH 5, viruddhAvyabhicArI ceti 6 / tatra sAdhAraNaH prameyatvAnnitya iti / taddhi nityAnityapakSayoH sAdhAraNatvAdanaikAntikam - kiM ghaTavat prameyatvAdanityaH zabda AhozvidAkAzavat prameyatvAnnitya iti ? / asAdhAraNaH zrAvaNatvAnnitya iti / taddhi nityAnityapakSAbhyAM vyAvRttatvAnnityAnityavinirmuktasya cAnyasya cAsaMbhavAt saMzayahetuHkiMbhUtasyAsya zrAvaNatvamiti ? | sapakSaikadezavRttirvipakSavyApI, yathA aprayatnAnantarIyakaH zabdo'nityatvAditi / aprayatnAnantarIyakaH pakSo'sya vidyudA - 15 kAzAdiH sapakSaH / tatraikadeze vidyudAdau vidyate'nityatvam, nAkAzAdau / prayatnAnantarIyakaH pakSo'sya ghaTAdirvipakSa: / tatra sarvatra vidyte'nitytvm| ai~tadapi vidyud- ghaTasAdharmyeNAnaikAntikam -- kiM - 1. tathA dravyadeg J1, J2, P2, D, V vinA / / 2. AhosvidAkAzatvavat J2 | AhosvidAkAzavannitya itiP3, K, R // 3. 'raNo yathA zrA R // 4. cAnyasyAsaMbhavAt P2, 3, K, D, R, V // 5. 'tvAt / 20 P2, 3, K // 6. yakapakSo J1, J2 // 7 tathA prayatnAdeg J1saM0 // 8. 'kapakSo J1, J2, P3 // 9. sarvatra ghaTAdau vidyate P1, 2, D // 10 tasmAdetadapi P2, 3, K, D, V, RI 10 Page #34 -------------------------------------------------------------------------- ________________ bauddhAcAryazrI diGnAgaviracitaM ghaTavadanityatvAt prayatnAnantarIyakaH zabdaH Ahozvid vidyudAdivadanityatvAdaprayatnAnantarIyaka iti ? / vipakSaikadezavRttiH sapakSavyApI, yathA prayatnAnantarIyakaH zabdo'nityatvAt / prayatnAnantarIyakaH pakSo'sya ghaTAdiH spkssH| 5 taMtra sarvatra vidyate'nityatvam / a~prayatnAnantarIyaMkaH pakSo'sya vipakSo vidyudaakaashaadiH| tatraikadeze vidyudAdau vidyate'nityatvam, naakaashaadau| tasmAdetadapi vidyud-ghaTasAdharyeNa anaikAntikam / ubhayapakSaikadezavRttiryathA nityaH zabdo'mUrtatvAditi / nityaH pakSo'sya Akoza-paramANvAdiH spkssH| taMtrAmUrttatvamAkAze vidyate, 10 na prmaannau| anityaH pakSo'sya ghtt-sukhaadirvipkssH| tatra sukhAdau vidyate'mUrtatvam, na ghaTAdau / tasmAdayamapi sukhA-''kAzasAdharmyaNAnaikAntikaH // ___viruddhAvyabhicArI , yathA-anityaH zabdaH kRtakatvAd ghttvditi| nityaH zabdaH zrIvaNatvAt zabdatvavaditi / ubhayoH ra saMzayahetutvAd dvAvapyetAveko'naikAntikaH bhavati samuditAveva / 1. Ahosvid vidyudAdivadanityatvAdaprayatnAnantarIyakaH zabda ityanaikAntikaM vipakSakadeg P3, K // 2. rIyakaH zabda iti tasmAdetadapi vidyud-ghaTasAdharmyaNAnaikAntikamiti vipakSaika P1, K1 // 3. prayatnAnantarIyakatve sAdhye'nityo hetuH praya' J2, P1, K1 // 4. kapakSo'sya ghaTAdiH J2,R / kapakSo ghaTAdiH J1 // 5. tatra sarvatra ghaTAdau vidyate'nityatvaM nAkAzAdau, tasmAdetadapi vidyud-ghaTasAdharmyaNa pUrvavadanaikAntikam P219 prayatnAOR 6. kapakSo J2 // 7. "sya vidyudAkAzAdiH vipkssH| tatrai P3, K, 20 R // 8. nityapakSo J1, J2, K mUo K1, P2, P3 // 9. AkAzAdipara' J1 // 10. tatraikadeze AkAzAdau vidyate'mUrtatvaM na prmaannau|anity( nitya:R)pakSo'sya ghaTasukhAdirvipakSaH tatraikadeze sukhAdau [vidyate'mUrtatvaM na ghaTAdau P3, K, R // ] tasmAdetadapi sukhAkAzasAdharmyaNAnaikAntikam P2, 3, K, R. / itaH paraM kiM sukhAdivat mUrtatvAdanityaH zabdaH, AkAzavadamUrtatvAnnitya iti // R madhye'dhikaH pAThaH // 11. anityapakSo J1, 2, K, P3 // 12. "vat nitya: J2,D, K1,V, R. // 13. zrAvaNatvAcchabdatvavadubhayo: P1,3, D, KI 25 zrAvaNatvAdityubhayo: J2 // 14. bhavati nAsti P1, 2, K1, D,VI bhavati samuditAveva nAsti K, P3, R // Page #35 -------------------------------------------------------------------------- ________________ nyAyapravezakazAstram / sU0 [12], viruddhazcatuHprakAra:-tadyathA dharmasvarUpaviparItasAdhanaH 1, dharmavizeSaviparItasAdhana: 2, dharmisvarUpaviparItasAdhana: 3, dharmivizeSaviparItasAdhanazceti 4 / sU0 [13], tatra dharmasvarUpaviparItasAdhano yathA- nityaH zabdaH kRtakatvAt prayatnAnantarIyakatvAdveti / ayaM heturvipakSa eva 5 astyato nityatvalakSaNasya sAdhyadharmasya svarUpaviparItamanityatvaM sAdhayati iti dharmasvarUpaviparItasAdhanAd viruddhaH / / dharmavizeSaviparItasAdhano yathA- parArthAzcakSurAdayaH saMghAtatvAcchayanAsanAdyaGgavaditi / ayaM heturyathA pArArthyaM cakSurAdInAM sAdhayati tathA saMhatatvamapi parasya sAdhyadharmavizeSaviparItaM sAdhayati, ubhayatrA- 10 vyabhicArAt / dharmisvarUpaviparItasAdhano yathA- na dravyam nai karma na guNo bhava iti, ekadravyavattvAt guNakarmasu ca bhAvAt, sAmAnyavizeSavaditi / ayaM hi heturyathA dravyAdipratiSedhaM bhAvasya sAdhayati tathA bhAvasyAbhAvatvamapi sAdhayati, ubhayatrAvyabhicArIt / 15 - dharmivizeSaviparItasAdhano yathA- ayameva heturasminneva pUrvapakSe'syaiva dharmiNo yo vizeSaH satpratyaryakartRtvaM tadviparItamasatpratyayakartRtvamapi dravyAdipratiSedhavat sAdhayati, ubhayatrAvyabhicArAt / 1. eva bhAvAd viruddhaH ato nityatva P1, R. / eva bhAvAd viruddhaH P2, 3, K // 2. astyato nityatvalakSaNasya sAdhyadharmasya svarUpaviparItamanityatvaM sAdhayati iti dharmasvarUpaviparItasAdhanAd P2, 3, 20 K madhye nAsti // 3. lakSaNasAdhyadeg J1, P1 || 4. ayaM hi hetu P1, 3, K, D, R. / / 5. parasyAtmanaH sAdhayati P2, D ||6. na guNo na karma bhAva eka D // 7. iti K, D, V. madhye naasti|| 8. hi K, D, V, madhye nAsti // 9. bhAvasya J2, P2, D, V, K madhye naasti|| 10. tathA abhAvatvamapi bhAvasya sAdhayati J1,2, P2, K1 // 11. "rAditi D, V, // 12. kartRtvaM nAma tadvi"D, V // 13. dravyAdipratiSedhavat P1, 3, D, V, K madhye nAsti // 14. 'rAditi D, V // 0rAditi / hetvAbhAsA: samAptAH / R // 25 Page #36 -------------------------------------------------------------------------- ________________ bauddhAcAryazrI diGnAgaviracitaM sU0 [14], dRSTAntAbhAso dvividhaH- sAdharyeNa vaidharyeNa c| sU0 [15], tatra sAdhahNa tAvad dRSTAntAbhAsaH pnycprkaarH| tadyathA-sAdhanadharmAsiddhaH 1, sAdhyadharmAsiddhaH 2, ubhayadharmAsiddhaH3, ananvayaH 4, viparItAnvayazceti 5 / 5 sU0 [16], tatra sAdhanadharmAsiddho yathA-nityaH zabdo' mUrtatvAt paramANuvat / yadamUrtaM vastu tannityaM dRSTaM yathA paramANuH / paramANau hi sAdhyaM nityatvamasti sAdhanadharmo'mUrtatvaM nAsti, mUrtatvAt paramANUnAmiti / sAdhyadharmAsiddho yathA- nityaH zabdo'mUrtatvAd buddhivat / 10 yadamUrtaM vastu tannityaM dRSTaM yathA buddhiH iti / buddhau hi~ sAdhana dharmo'mUrtatvamasti, sAdhyadharmo nityatvaM nAsti, anityatvAd buddheH| __ . ubhayAsiddho dvividhaH- sannasaMzceti / tatra ghaTavaditi vidyamAnobhayAsiddhaH, anityatvAnmUrtatvAcca ghaTasya / AkAzavadityavidyamAnobhayAsiddhaH, tadasattvavAdinaM prati / ananvayo yatra vinA'nvayena sAdhyasAdhanayoH sahabhAvaH pradarzyate, yathA ghaTe kRtakatvamanityatvaM ca dRSTamiti / viparItAnvayo yathA-yat katakaM tadanityaM dRSTamiti vaktavye yadanityaM tat kRtakaM dRSTamityAha / ayaM sAdharmyaNa dRssttaantaabhaaNsH| 15 20 1. hNa dRSTA' K // 2. paMcadhA P2 // 3. vastu nAsti K, DmU., P3, V // 4. 'mANUnAm D // 5. * vaditi P2, D // 6. vastu nAsti K, V, P3, R. // 7. iti nAsti P2, 3, K, DV // 8. hi nAsti K, v // 9. sAdhyaM nityatvaM J2,R. // 10. buddheriti P2, 3, K, D,V, R. // 11. ubhayadharmAsiddho R / / 12. siddhaH / AkAza K, D // 13. kRtakamityAha ayaM J2 // kRtakamiti bravIti vaidhagheNApi D / katakaM dRSTamiti bravIti / vaidhayeNApi P2.3.V.K // 14. bhAsavarga: K // Page #37 -------------------------------------------------------------------------- ________________ nyAyapravezakazAstram / sU0 [17] 'vaidharyeNApi dRSTAntAbhAsaH paJcaprakAraH, tadyathA-sAdhyAvyAvRttaH 1, sAdhanAvyAvRttaH 2, ubhayAvyAvRttaH 3,avyatirekaH 4, viparItavyatirekazceti 5 / / sU0 [18], tatra sAdhyAvyAvRtto yathA - nityaH zabdo'mUrtatvAt paramANuvat / paramANorhi sAdhyaM nityatvaM na 5 vyAvRttam, nityatvAt paramAnAm / sAdhanadharmo'mUrtatvaM nAsti, mUrttatvAt paramANUnAm / sAdhanAvyovRttaH karmavaditi / tatra karmaNa: sAdhyaM nityatvaM vyAvRttam, anityatvAt krmnnH| sAdhanadharmo'mUrtatvaM na vyAvRttam, amUrtatvAt karmaNaH / ubhayAvyAvRttaH AkAzavaditi tatsattvavAdinaM prati / tato *hi nityatvamamUrtatvaM ca na vyAvRttam, nitytvaadmuurttvaaccaakaashNsy| avyatireko yaMtra vinA sAdhyasAdhananivRttyA tadvipakSabhAvo nidarzyate / yathA ghaTe anityatvaM mUrtatvaM ca dRSTamiti / viparItavyatireko yathA-yadanityaM tad mUrtaM dRSTamiti vaktavye yad mUrtaM tadanityaM dRSTamiti bravIti / ___10 20 1. vaidharmeNApi paMcadhA tadyathA sAdhyAvyAvRtta: P2 / vaidhayeNApi sAdhyAvyAvRttaH J2 // 2. vt| yannityaM tadamUrtaM dRSTaM yathA paramANuH / paramANorhi R / vt| yadanityaM tanmUrtaM dRSTaM yathA prmaannuH| paramANorhi P2, D // 3. paramANorhi sAdhanadharmo'mUrtatvaM vyAvRttaM[mUrtatvAt paramANUnAmiti P1,K1vinA] sAdhyadharmonityatvaM navyAvRttaM nityatvAt paramANUnAmiti / sAdhanA P1,2, 3, J2 saM., V, K1 / / paramANau hi sAdhanadharmo'mUrtatvaM vyAvRttaM sAdhyadharmo nityatvaM na vyAvRttaM nityatvAt paramANUnAmiti |saadhnaa' K, D // 4. nityatvamavyAvRttaM .....'mUrtatvaM vyAvRttaM, mUrtatvAt R // 5. vRtto yathA karmadeg P2, D // 6. karmavaditi / tatra sAdhyaM J1, 2 // karmavat karmaNaH sAdhyaM P3, K, D muu0|| 7. hi nAsti P2,V // 8. syeti P2, 3, K, D, V, R. // 9. yathA vinA R. // 10. "reko yadanityaM tanmUrtamiti P1, J1, K1 // 11. yathA nAsti D // 12. tadanityamityAha (tadanityaM dRSTamiti J2sN0|) ayaM vaidharmyadRSTAntAbhAsavarga: P1, K1, J2 mU0 / tadanityaM dRSTamiti brviiti| eSAM P2, D / tadanityamityAha eSAM J1 / tadanityamiti [ bravIti V] eSAM P3, K, V // 25 Page #38 -------------------------------------------------------------------------- ________________ 10 bauddhAcAryazrI diGnAgaviracitaM sU0 [19], eSAM pakSahetudRSTAntAbhAsAnAM vacanAni na sAdhanam, sAdhanAbhAsAH / sU0 [20], AtmapratyAyanArthaM tu pratyakSamanumAnaM ca dve eva pramANe prtipaadniiye| sU0 [21], tatra pratyakSaM kalpanApauDham, yajjJAnamarthe rUpAdau nAma-jAtyAdikalpanArahitaM tadakSamakSaM prati vartata iti pratyakSam / sU0 [22], anumAnaM liGgAdarthadarzanam / liGgaM punastrirUpamuktam / tasmAdyadanumeye'rthe jJAnamutpadyate 'agniratra, anityaH zabdaH' iti vA tadanumAnam / ubhayatra tadeva jJAnaM phalamadhigama10 ruuptvaat| savyApAravatkhyAteH pramANatvamiti / __ sU0 [23], kalpanAjJAnamarthAntare pratyakSAbhAsam / yajjJAnaM ghaTaH paTa iti vA vikalpayataH samutpadyate tadarthasvalakSaNAviSayatvAt pratyakSAbhAsam / sU0 [24], hetvAbhAsapUrvakaM jJAnamanumAnAbhAsam / hetvAbhAso hi bahuprakAra uktaH / tasmAdyadanumeye'rthe jJAnamavyutpannasya bhavati tadanumAnAbhAsam / sU0 [25], sAdhanadoSodbhAvanAni dUSaNAni / sAdhanadoSo nyUnatvam / pakSadoSaH pratyakSAdiviruddhatvam / hetudoSo'siddhA-'naikA 1. vacanAni sAdhanAbhAsA: (bhAsaM P2, V) K, K1, J2mU0, P1, 2, 3, v, R / vacanAti na sAdhanamiti D / vacanAni na sAdhanaM J11 vacanAni na sAdhanaM sAdhanAbhAsA: J2saM0 / 2. AtmapratyAyanArthaM punaH pratyakSamanumAnaM ca dve eva pramANe pratipAdanIye tatra pratyakSaM kalpanApoDhamabhrAntaM yajjJAnamarthe P2 // 3. pratipAdanIye nAsti D, V, K, K1, P1, 3, R // 4. DhamabhrAntaM DsN0,P2|| 5. pratyakSaM nAsti J1 // 6. meye jJAna D, P2 vinA // dRzyatAM pR052 Ti01, pR061 paM012 7. anitya iti vA J2, DmU0 // 8. paricchedarUpatvAt J2 tti.|| 9. degbhAsaM ghaTaH paTa iti vA vikalpayato yadatpadyate P3, K // 10. utpadyate D // 11. meye jJAna P2, D vinA // Page #39 -------------------------------------------------------------------------- ________________ nyAyapravezakazAstram / ntika-viruddhatvam / dRSTAntadoSaH sAdhanadharmAdyasiddhatvam / tasyodbhAvanaM prAzrikapratyAyanaM dUSaNam / sU0 [26], abhUtasAdhanadoSodbhAvanAni dUSaNAbhAsAni / saMpUrNasAdhane nyUnatvavacanam / aduSTapakSe pakSadoSavacanam / siddhahetuke'siddhahetukavacanam / aikaantikhetuke'naikaantikhetukvcnm| aviruddhahetuke viruddhahetukavacanam / aduSTadRSTAnte duSTadRSTIMntavacanam / etAni dUSaNAbhAsAni / na hyebhiH parapakSo dUSyate, niravadyatvAttasya iti / ityuparamyate / sU0 [27], padArthamAtramAkhyAtamAdau diGmAtrasiddhaye / ____ yA'tra yuktirayuktirvA sA'nyatra suvicAritA // 10 // iti nyAyapravezakasUtraM samAptam // 15 1 abhUtadoSo' J2 // 2 saMpUrNe sAdhane KsaM0, D, V, P2, R // 3 hetukaM va P1, 2, J1, D // 4 vacanam / ekAMtahetuke anaikAnta( ntika D )hetukA kaM P2) vacanaM / aviruddha K, V, D, P2, 3 // vacanam / aviruddhahetuke viruddhhetukvcnm| aikAntikahetuke'naikAntika [ hetukaJ1 ] vcnm| aduSTadeg P1, J1, 2, K1, R // 5 hetukaM va P1, 2, V // 6 degntadoSavacanam P2, D, V // 7 'tvAdityuparamyate / syetyuparamyate P2, K, D, V // 8 riteti J2 / riteti nyAyapravezakasUtrANi samAptAni P11 degritA / iti nyAyapravezakasUtraM samAptamiti P2, 3, K / reti nyAyapravezakasUtraM samAptaM J1 / ritA nyAyapravezakasUtraM samAptaM / ritA / sUriH zrImAnabhUd vAdI zvetAmbaraziromaNiH / haribhadra iti khyAtaH kRtistasya mahAmuneH // nyAyapravezasUtraM samAptamiti V // ritA // 1 // ch|| graMthAgraM 100 // iti nyAyapravezakasUtraM // ch|-R // Page #40 -------------------------------------------------------------------------- ________________ 12 bauddhAcAryazrI diGnAgaviracitaM atredamAdAvavadheyam- vaDodarA Baroda madhye Oriental Institute, Baroda ta: Gaekwad's Oriental Series No. XxxVIII rUpeNa 1930 A. D. varSe prakAzite TIkA-paJjikAsahite nyAyapravezagranthe tatsaMpAdakena A. B. Dhruva AnandazaGkara bApubhAI dhruva' mahodayena tatsaMzodhane yeSAM hastalikhitAdarzAnAmupayogo vihitaH teSAM svarUpaM nyAyapravezakasya Introduction ta: uddhatya A. B.Dhruva mahodayAnAM zabdairevAtra upavarNyate XXXIV 4. Manuscripts : The present edition of the Nyayapraves'q and its Vitti and the Panjika of the Vstti has been based upon the following four manuscripts of which the first three were placed at my disposal by the Baroda State and the last was supplied by my learned and esteemed friend Jaina Acarya Sri Vijaya-Nemisuriji of Ahmedabad:1. nyAyapravezakasUtram text-fol. 2, original from Hemacandracarya Jain Sabha, Patan A photostat copy of this is preserved in the Library of The Oriental Institute. Baroda. 2. nyAyapravezakavRtti:- (1) fol. 16, original in the Oriental Institue, No. 2844. (2) Second copy, fol. 6, preserved in the Jaina Jnana-Mandira, Pravartaka Sri Kantivijayaji Sastrasamgraha, Baroda. nyAyapravezakavRttipaJjikA- (1) Palm-leaf old and dilapidated, fol. 119 minus 1,4,62-64, 67,70, and 90. obtained from Khetarvasi Jain Bhandar, Patan. A photostat copy of this is also preserved in the Library of the Oriental Instituet, Baroda. (2) Second copy with folia 19, 20, 22-24 only obtained from the library of late Mr. T. M. Tripathi of Nadiad. nyAyapravezakasUtra with vRtti, a new copy on paper, fol. 14 /2 - with 15 lines to a page, supplied to me by Acarya Sri Vijaya-Nemi-Suriji of Ahmedbad from his Bhandar. atropari '3. nyAyapravezakavRttipaJjikA-(1)' madhye nirdiSTaH tAlapatrAtmaka AdarzaH samprati pATaNanagare khetaravasIjainabhaNDAramadhye noplbhyte| ato'smAbhiruparinirdiSTasya The library of the Oriental Institute, Baroda madhye vidyamAnasya Photostat Copy pratibimbasyaivopayogo vihitaH / tasya ca P iti saMjJA vihitaasmaabhiH| 3. 25 Page #41 -------------------------------------------------------------------------- ________________ bauddhAcAryadiGnAgapraNItaM nyaayprveshkshaastrm| sUtram [1] sAdhanaM dUSaNaM caiva sAbhAsaM parasaMvide / pratyakSamanumAnaM ca sAbhAsaM tvAtmasaMvide // -iti zAstrArthasaMgrahaH // 5 yAkinImahattarAdharmasUnunA AcAryazrI haribhadrasUriNA viracitA nyAyapravezakaTIkA zrI sarvajJAya namaH / TIkA [1] samyanyAyasya vaktAraM praNipatya jinezvaram / nyAyapravezakavyAkhyAM sphuTArthAM racayAmyaham // 1 // racitAmapi satprajJairvistareNa samAsataH / asatprajJo'pi saMkSiptarucisattvAnukampayA // 2 // 10 janyAyapravezake ye ye pAThabhedAH te'tra na nirdiSTAH / kintu pR01-11 madhye darzitAH tatraiva vilokanIyAH / * atredamAdAvavadheyam-nyAyapravezakasya haribhadrasUriviracitAyAH TIkAyAH saMzodhane JP P3 iti tAlapatralikhitamAdarzadvayaM 15 P2, A, C, V, R iti kAgajapatralikhitaM ca AdarzapaJcakamasmAbhirupayuktam / tatra J2 P3 ityetayoH svarUpaM prAgeva 15 nyAyapravezakasya prArambhe varNitam / ___ J2 madhye patrANi 42-B - 134 B, "kRtiH zvetAmbarazrIharibhadrAcAryakRtanyAyapravezaTIkA samApteti // cha / ch|| graMtha 590 ||sNvt 1201 varSe // mAghamAsIyacaramazakale turIyatithau timirAsahanavAsare zrI bhRgukacchasthitimatA paMDitena yazasA sahitena dhavalena pustikeyamalekhi // " iti prAnte ullekhaH // 20 P2 madhye pATaNanagare zrI hemacandrAcAryajainajJAnamaMdire vidyamAna AdarzaH, patrANi 1-20 / DA0 372, granthAGkaH 17807 / 20 "samAptA ceyaM ziSyahitA nAma nyAyapravezakaTIkA / kRtiH sitAmbarAcAryajinabhaTTapAdasevakasyAcArya zrI haribhadrasya ||ch // cha // cha ||......iti sNpuurnn| saMvat 1933 nA varSe vaizAkhasudi dvAdazI / zukraH" iti prAnte likhitamasti / ___ P3 madhye patrANi 1-23 "samAptA nyAyapravezakaTIkA // cha // kRtirAcAryaharibhadrasya // cha / granthapramANa manuSTapacchandasAM zlokazatAni pnyc| aGkato'pi 500 // maMgalaM mahAzrIH / zubhaM bhavatu lekhaka-pAThakAnAmiti // " 25 iti prAnte ullekhaH // 25 ___A = jaina AtmAnandasabhA-bhAvanagara-satka AdarzaH, granthAGkaH 885, patrANi 1-15 / "samAptA ceyaM ziSyahitA nAma nyaayprveshkttiikaa| kRtiH sitambarAcAryajinabhaTTapAdasevakasyAcAryazrI haribhadrasya / ....iti samApto'yaM nyAyapravezAkhyo granthaH // saMvat 1963 varSe ASADhamAse zuklapakSe 13 trayodazI candravAsare // zrI dholerA baMdare // li. zeTha durlabhajI suMdarajI // zubhaM bhavatu // kalyANamastu / zrIrastu // cha / zrI // graM0650" iti prAnte ullekhaH / Page #42 -------------------------------------------------------------------------- ________________ 14 haribhadrasUriviracitaTIkAsahitaM taMtra ca sAdhanaM dUSaNaM cetyAdirAdAveva zlokaH / Aha-asya kimarthamAdAvupanyAsa iti / ucyate / iha prekSApUrvakAriNaH prayojanoMdizUnye na kvacit pravartanta ityato'dhikRtazAstrasya prayojanAdipradarzanena prekSAvatAM pravRttyarthamiti, zAstrArthakathanakAlopasthitaparasaMbhAvyamAnAnupanyAsahetunirAkaraNArthaM ca / tathA ca 'nyAyapravezakAkhyaM zAstramArabhyate' ityukte saMbhavatyevaMvAdI para:- nArabdhavyamidaM prayojanarahitatvAt 5 unmttkvaakyvt| tathA nirabhidheyatvAt kAkadantaparIkSAvat / tathA asaMbaddhatvAt 'daza dADimAni SaDapUpAH kuNDamajAjinaM palalapiNDaH' [ pA0ma0bhA0 1/1/3] ityAdivAkyavat / tadamISAM hetUnAmasiddhatodvibhAvayiSayA prayojanAdipratipAdanArthamAdau zlokopanyAsaH / ayaM cAbhidheya-prayojane eva darzayati sAkSAt, saMbandhaM tu sAmarthyena / 10 yathA caitadevaM tathA sukhapratipattyarthamenameva lezato vyAkhyAya darzayiSyAmaH / 10 vyAkhyA ca pada-vAkyasaMgateti / uktaM cazAstra-prakaraNAdInAM yathArthAvagamaH kutaH / vyAkhyAM vihAya, tattvajJaiH sA coktA pada-vAkyayoH // [ ] ityaadi| C = cANasmAgrAme jainagranthabhANDAgAre vidyamAna AdarzaH, patrasaMkhyA 1-13 / granthAGka: 217 | R = asya svarUpaM . pR02 Ti0 madhye draSTavyam / R Adarza etanmudraNAnantaraM labdha iti tatra vidyamAnAH pAThabhedAH pR056 madhye draSTavyAH / yatra kI yatra R madhye viziSTaH pAThabhedaH tatra tatra etAdRzaM cihnamasmAbhiH kRtamasti / C madhye prAyaH sarvatra P2-A sadRzaH pATho'stIti dhyeyam / V= vaDodarAmadhye vidyamAnasya nyAyapravezakaTIkAgranthasya svarUpaM prAk pR02 madhye varNitaM tata evAvaseyam / asya prAnte "samAptA nyAyapravezakaTIkA, graMthAgraM 595 / kRtiriyaM haribhadrasUreH" iti ullekhaH // idaM tu vizeSato'vadheyam - nyAyapravezakaTIkAyA dvividhA pAThaparamparA dRzyate- ekA J2,P3 iti tAlapatralikhitAdarzayoH, aparA tu P2, A, C iti kAgajapatralikhitAdarzeSu / ato nAyaM kevalaM pAThabhedaprakAra:, kintu pAThaparamparaiva dvividhA / J2,P3 madhye yA pAThaparaMparA vartate tatra kevalaM TIkaiva vartate / yA tu P2,A,C madhye pAThaparamparA tatra madhye madhye sUtrapATho'pi vartate, aparo'pi nyUno'dhiko vA pAThabhedo vartate / ayaM ca pAThaparamparAbhedaH TippaneSu tatra tatrAsmAbhirdarzitaH / P2,A,C madhye TIkAyAM nirdiSTa: sarvaH sUtrapATha iTAlIkSa Italics akSarairatra TippaneSu sarvatra sUcita iti avseym| J2,P2,P3, C ityAdarzeSu ke yAni TippanAni likhitAni santi tAni Ti0J2 ityAdinA saMketena atraiva TippaneSu samAvezitAni / 00 26 25 1 tatra ca V madhye nAsti / tatra ca sAdhanaM dUSaNaM caiva sAbhAsaM prsNvide| pratyakSamanumAnaM ca sAbhAsaM tvaatmsNvide|| iti AdAveva zlokaH P2, A, C, V / 2 diviraheNa na J2 C, V vinA // 3. anekArthapratipAdakaM shaastrm| ekArthapratipAdakaM prakaraNam -Ti0J2,A // Page #43 -------------------------------------------------------------------------- ________________ diGnAgAcAryapraNItaM nyAyapravezakazAstram / 15 tatrApi padasamudAyAtmakatvAd vAkyasyA''dau padArthagamanikA nyAyyA / sA'pi padavibhAgapUrviketyataH padavibhAgaH 'sAdhanam dUSaNam ca eva sAbhAsam parasaMvide pratyakSam anumAnam ca sAbhAsam tu AtmasaMvide' iti padAni / 5 adhunA padArtha ucyate / sAdhyate anena siddhirvA sAdhayatIti vA saadhnm| taicca pakSAdivacanajAtam / vakSyati ca - pakSAdivacanAni sAdhanam [ nyAyapra0 pR02 ] / 5 viSayazcAsya dharmaviziSTo dharmI / tathA dUSyate'nena duSTirvA dUSayatIti vA duussnnm| tacca sAdhanadoSodbhAvanaM vacanajAtameva / vakSyati ca - sAdhanadoSodbhAvanAni dUSaNAni [ nyAyapra0 pR010 ] / viSayazcAsya sAdhanAbhasam, na samyak sAdhanam, tasya dUSayitumazakyatvAt / Aha- nanu vakSyati sAdhanadoSodbhAvanAni dUSaNAni [ nyAyapra0 10 pR010] iti, tadetat katham ? ucyate, sAdhanAbhause eva kiMcitsAmyena 10 sAdhanopacArAdadoSaH iti etacca tatraiva nirloThayiSyAmaH / caH samuccaye / evkaaro'vdhaarnne| sa cAnyayogavyavacchedArtha ityetaddarzayiSyAmaH 1 tathA AbhAsanamAbhAsaH / saha AbhAsena vartate iti sAbhAsam / sAbhAsazabdaH pratyekamabhisaMbadhyate / sAdhanaM sAbhAsaM dUSaNaM ca sAbhAsam / tatra sAdhanAbhAsaM pakSAbhAsAdi / 15 vakSyati ca-sAdhayitumiSTo'pi pratyakSAdiviruddhaH pakSAbhAsaH [ nyAyapra0 pR03 ] 15 ityAdi / dUSaNAbhAsaM cAbhUtasAdhanadoSodbhAvanAni dUSaNAbhAsAni / vakSyati ca - abhUtasAdhanadoSodbhAvanAni dUSaNAbhAsAnaM [ nyAyapra0 pR011 ] ityAdi / parasaMvide ityatra pare prAznikAH,saMvedanaM saMvid avabodha ityarthaH, pareSAM saMvit parasaMvit, tasyai parasaMvide parAvabodhAya / iyaM tAdarthye caturthI, yathA yUpAya dAru / iti padArthaH // vAkyArthastvayam -- sAdhana- dUSaNe eva sAbhAse parasaMvide parAvabodhAya, na 20 pratyakSA-'numAne, parasaMvitphalatvAt tayoH / yathA pArtha eva dhanurdharaH, pArthe dhanurdhArayati ti ko'nyo dhanurdhara iti / 20 1. sA ca pada V // 2. aneneti siddhirvA J2,VR. // 3. tacceha pa P2, AC | 4 bhAsaH // 5. bhAse eva sAdhanaM kiMci P3 // 6. cazabdaH sa J2 vinA // 7. 'raNArtha: PRA, C // 8. dUSaNAbhAsAni 25 nAsti J2 vinA / dUSaNAbhAsAni parasaMvit ityatra pare prAnikAH / uktaM ca svasamayaparasamayajJAH / kulajA: 25 pakSadvayepsitAH kSamiNaH / vAdapatheSvabhiyuktAH tulAsamAH prAznikAH proktAH / saMvedanaM saMvid P2,A,C // 9. nIti para V // 10. sAdhanadUSaNayoH Ti0 J2, 2 // 11. sati nAsti J2, P2,V.R. I Page #44 -------------------------------------------------------------------------- ________________ haribhadrasUriviracitaTIkAsahitaM pratyakSam ityatra akSamindriyam, tatazca pratigatamakSaM pratyakSaM kAryatvenendriyaM prati gatamityarthaH / idaM ca vakSyati pratyakSaM kalpanApoDham [ nyAyapra0 pR010] ityaadi| tathA mIyate aneneti mAnaM paricchidyata ityarthaH / anuzabda: pazcAdarthe / pazcAnmAnam anumaanm| pakSadharmagrahaNa-saMbandhasmaraNapUrvakamityarthaH / vakSyati ca 5 trirUpAlliGgAlliGgini jJAnamanumAnam [ ] / cazabdaH pUrvavat, saabhaasshbdshc| 5 / vakSyati ca kalpanAjJAnamarthAntare pratyakSAbhAsam [ nyAyapra0pR08 ] ityAdi / tathA hetvAbhAsapUrvakaM jJAnamanumAnAbhAsam [ nyAyapra0pR010] ityAdi c| tuzabdastvevakArArthaH, sa cAvadhAraNa iti darzayiSyAmaH / AtmasaMvide ityatra atatItyAtmA jIvaH / saMvedanaM sNvit| AtmanaH saMvit AtmasaMvit / tasyai 10 AtmasaMvide AtmAvabodhAya / AtmA ceha citta-caittaMsaMtAnarUpaH parigRhyate, na tu 10 paraparikalpito nityatvAdidharmA, tatpratipAdakapramANAbhAvAt / iti padArthaH / ___ vAkyArthastvayam / pratyakSA-'numAne eva sAbhAse AtmasaMvide AtmAvabodhAya, na sAdhana-dUSaNe, AtmasaMvitphalatvAt tayoH / Aha- nanu sAdhanamapi vastuto 'numAnameva, tatazcAnumAnamityukte sAdhanAbhidhAnaM na yujyate, asmin vA prAgukte 15 anumAnAbhidhAnamiti / naiSa doSaH, svArtha-parArthabhede sati bhedenaabhidhaanaat| tatra sAdhanaM 15 parArtham, anumAnaM punaridaM svArtham / aparastvAha- Adau sAdhana-dUSaNAbhidhAnamayuktaM pratyakSA-'numAnapura:saratvAt tatprayogasya / ucyate / satyapi tatpura:saratve zAstrArambhasya parasaMvitpradhAnatvAt sAdhana-dUSaNayorapi tatphalatvAt pratyAsatterAdAvupanyAsaH / parArthanibandhanaH svArtha 20 iti nyAyapradarzanArthamanye / 20 kRtaM prasaGgena / prakRtaM prastumaH / iha sAdhanAdayo'STau padArthAH abhidheyatayA uktAH, parasaMvittyAtmasaMvittI ca prayojanatvena / saMbandhastu sAmarthyagamya eva / sa 1. DhamabhrAntam / tathA VI / 2. dhUmAdeH agnimatparvatanitambe Ti0J2 // 3. sAmAnyalakSaNe Ti0 J2 // 4. 'AtmasaMvide ityatra' J2saM., P3saM., R. madhya eva vartate // 5. cittaM sAmAnyajJAnaM gacchattRNasparzAdi, 25 caittAstadvizeSAH sukha-jJAnAdaya: tti0J2|| 6. jJAnavedanena nairantaryAvasthitirUpasantAnAtmakaH tti0P2|| 7. 25 pratyakSAnumAnayoH Ti002 / / 8. mityAdyukte P2, A // 9. iha ca sAdhadeg J2 vinA // 10. saMbandhazca sAmadeg v vinaa|| Page #45 -------------------------------------------------------------------------- ________________ diGnAgAcAryapraNItaM nyaayprveshkshaastrm| ca kAryakAraNalakSaNaH, kAraNaM ca vacanarUpApanna prakaraNameva / kAryaM tu prakaraNArthaparijJAnam / tathAhi-idamasya kAryamiti saMbandhalakSaNA SaSThI / Aha-yadyevaM parasaMvittyAtmasaMvittyoH prakaraNArthaparijJAnena vyvhittvaadpryojntvmiti| n| vyavahitasyaiva vivakSitatvAt / AMha- kimarthaM vyavahita5 meva vivakSitamiti / ucyate / uttarottaraprayojanAnAM praadhaanykhyaapnaarthm| tathA 5 cehAnuttaraprayojanaM paramagatiprAptireva / tathA coktam samyagnyAyaparijJAnAddheyopAdeyavedinaH / upAdeyamupAdAya gacchanti paramAM gatim // [ . ] Aha- yadyevamihAnuttaraprayojanamevedaM ksmaannoktmiti?| ucyate / avyutpannaM 10 vineyagaNamadhikRtya, tatprathamatayaiva tasyAprayojakatvAt / aparastvAha- idamiha 10 zrotRNAM prayojanamuktam, kartustarhi kiM prayojanamiti vAcyam / ucyate, tasyApyanantaraparaMparabhedarbhinnamidameva / anantaraM tAvat sattvAnugrahaH / paraMparaM tu prmgtipraaptirev| tathA coktam sAdhunyAyopadezena yaH sattvAnAmanugraham / ___ karoti nyAyabAhyAnAM sa prApnotyacirAcchivam // [ ] alaM vistareNa / iti zAstrArthasaMgrahaH / itizabdaH parisamAptivAcakaH, etaavaanev| ziSyate'nena tattvamiti zAstramadhikRtameva / aryata ityarthaH / zAstrasyArthaH zAstrArthaH / tasya saMgrahaH zAstrArthasaMgrahaH, saMgrahaNaM saMgrahaH / etAvAnevAdhikRtazAstrArthasaMkSepa ityrthH| 20 zAstratA cAsyAlpagranthasyApi vizvavyApakanyAyAnuzAsanAditi vRddhvaadH| 20 sU0 [2], tatra pakSAdivacanAni sAdhanam / pakSahetudRSTAntavacanairhi prAzrikAnAmapratIto'rthaH pratipAdyata iti / TI0 [2], tatra yathoddezastathA nirdeza iti kRtvA sAdhanasvarUpanirUpaNAyAhatatra pakSAdivacanAni sAdhanam / tatrazabdo nirdhAraNArthaH / tA teSa 15 15 25 1. ca nAsti ramU0, P3 // 2. bahuprakaraNAtmakatvAcchAstrasya zAstramapi prakaraNazabdenocyate 25 tti072|| 3. Aha nAsti P2, A // 4 'nopanyastamiti P2, AV || 5. prayojanasya ttiOJ2|| 6. 'bhinnmev| ana J2 // 7. samyaganyAyo V // 8. 'zabdaH samAptivAcaka: J2,V.R. || 9. arthyata P2, A || 10. 'grahaH grhnnN| etA V // 11. "pAvadhAraNAyAha P2, A,VI| 12. tatra nAsti J2 // Page #46 -------------------------------------------------------------------------- ________________ 18 haribhadrasUriviracitaTIkAsahitaM sAdhanAdiSu sAdhanaM tAvannirdhAryate iti / nirdhAraNaM ca jAti-guNa-kriyAnimittamiti / atra guNanimittam, sAdhanatvena guNena nirdhAryate iti / gomaNDalAdiva gauH kSIrasaMpannatvena guNena / pacyate iti pakSaH / paMca vyaktIkaraNe [ pA0dhA0174], pacyate vyaktIkriyate yo'rthaH sa pakSaH sAdhya ityarthaH / sa ca dharmaviziSTo dhrmii| pakSa AdiryeSAM te 5 pakSAdayaH / ayaM bahuvrIhiH samAsaH / ayaM ca tadguNasaMvijJAno'tadguNasaMvijJAnazca 5 bhvti| tatra tadguNasaMvijJAno yathA lambakarNa ityAdi / lambau karNau yasyAsau lambakarNaH iti / lambakarNatvaM tasyaiva guNaH / atadguNasaMvijJAnastu yathA parvatAdikaM kSetramityAdi / parvata Adiryasya tat parvatAdikaM kSetram / na parvataH kSetraguNaH, kiM tarhi ? upalakSaNamiti / bhAvanA-ayamihAtadguNasaMvijJAno bahuvrIhirveditavyaH, 10 yathA parvatAdikaM kSetraM nadyAdikaM vanamiti, na punaryathA lambakarNaH, brAhmaNAdayo varNA 10 iti / pakSAdivacanAni sodhanamityatra Adizabda upalakSaNArthaH / asya cAyamarthaHAdIyate'smAditi AdiH, yathA parvatAdikaM kSetramityAdau / na punarAdIyate iti AdiH, yathA brAhmaNAdayo varNA ityAdAviti / tataH susthitametat-pakSa: AdiryeSAM te pkssaadyH| te ca pakSopalakSitA hetudRSTAntAH / teSAM vacanAnyuktayaH / kim? 15 sAdhanamiti / iha ca yadA sAdhyate'neneti sAdhanaM karaNArthAbhidhAnaH sAdhanazabdastadA 15 pakSopalakSitAni hetvAdivacanAni sAdhanam / yatastaiH karaNabhUtairvivakSito'rthaH parasaMtAne prtipaadyte| yadA punarbhAvasAdhanaH siddhiH sAdhanamiti tadA pakSAdivacanajanyaM pratipAdyagataM jJAnameva sAdhanam, tatphalatvAt pekSAdivacanAnAm / pakSAdivacanAni tu kArye kaarnnopcaaraat| yathedaM mama zarIraM paurANaM karmeti / yadA tu kartRsAdhanaH 20 1. iti nAsti J2, P3,V.R. // 2. pac P2, A / "paci vyaktIkaraNe" pA0 dhA0 174 // 20 3. yo'rthaH pakSaH sAdhya ityarthaH 72 // 4. ca nAsti J2 R. // 5. iti nAsti v vinA // 6. guNa ityarthaH P2,3, AV, R. // 7. tAdi kSetra 2 // 8. Adau yasya P2, // 9. 'tAdi kSetram 72 // 10. lakSaNamAtramiti V // 11. parvatAdi kSetra 72 // 12. sAdhanamatrAdi J2 // 13. 'tAdi kSetra 72 // 14. tatazca sthitametat R / tatazca sthitamidaM P2, A || || 15. jJAnaphalatvAt Ti0 J2 // 16. pakSAdivacanAnAM 25 v vinA nAsti // 17. 'nAni yaduktaM sAdhanaM tat kArye V // 18. me za P2, P3,A,VII 25 Page #47 -------------------------------------------------------------------------- ________________ diGnAgAcAryapraNItaM nyaayprveshkshaastrm| sAdhayatIti sAdhanaM taMdA pakSAMdivacanAnyeva kartRtvena vivakSyante pratipAdyasaMtAne jJAnotpAdakatvAt iti / tadevaM pakSAdivacanAni sAdhanam, yathA vRkSA vanam, hastyAdayaH senA / Aha- ekavacananirdeza: kimartham ? ucyate, samuditAnAmeva pakSAdivacanAnAM 5 sAdhanatvakhyApanArtham / uktaM ca diGnAgAcAryeNa- sAdhanamiti caikavacananirdeza: 5 samastasAdhanatvakhyApanArthaH [ ] ityalaM vistareNa / evaM tAvat sAmAnyena sAdhanamuktam / idaM ca na jJAyate kiM kArakamuta vyaJjakam? sAdhanasya dvaividhyadarzanAt / tatra kArakaM bIjAdi aGkurAdeH / vyaJjakaM pradIpAdi tamasi ghaTAdInAm / ato vyaJjakatvapratipAdanAyAha- pakSahetu-dRSTAnta10 vacanaihi prAdhikAnAmityAdi / asya gamanikA - pacyate iti pkssH| hinotIti 10 hetuH, hi gatau [ paa-dhaa01258]| sarve gatyarthAH jJAnArthAH / tathA dRSTamarthamantaM nayatIti dRssttaantH| sa ca dvidhA sAdharmya-vaidharmyabhedAt / tatazcaivaM samAsaH- dRSTAntazca dRSTAntazca dRSTAntau, hetuzca dRSTAntau ca hetu-dRSTAntAH, pakSasya hetu-dRSTAntAH pakSahetu-dRSTAntAH, teSAM vacanAni pakSahetudRSTAntavacanAni, taiH pakSahetudRSTAntavacanaiH / hizabdo yasmAdarthe, prazne 15 niyuktAH prAznikA vidvAMsaH, svasamaya-parasamaryavedina iti / uktaM ca- 15 svasamayaparasamayajJAH kulajAH pakSadvayepsitAH kSamiNaH / vAdapatheSvabhiyuktAstulAsamAH prAdhikAH proktAH // [ ] teSAM prAznikAnAmapratIto'navagato'navabuddho'rthaH pratipAdyate / Aha- ye yathoktAH prAznikAH kathaM teSAM kazcidapratIto'rtha iti / ucyate / na tatparijJAnamaGgI20 kRtyApratItaH / kintu vAdi-prativAdipakSaparigrahasamarthanAsahastadantargata ityato'- 20 pratIto'rthaH pratipAdyate / nanu cAtra caturthyA kriyayA cetivaktavyalakSaNayA bhavitavyaM 1. tadA nAsti J2 // 2. vRkSAdi vanam 2 // 3. kimarthaH // 4. jJApanArthaH J2, P3, R / 'khyApanArthaM P2, A // 5. sAdhanaM yuktam V // 6. pakSahetudRSTAntetyAdi P3,v, R // 7. prAznikAnAmapratIto'rthaH pratipAdyate iti / asya P2, A // 8. 'vedinaH pUrvoktA eva, teSAM prAzrikA P2, A // 9. teSAmapratIto 2 // Page #48 -------------------------------------------------------------------------- ________________ 20 haribhadrasUriviracitaTIkAsahitaM tat kimarthaM SaSThI? atrocyate / kArakANAmavivakSA zeSaH [ ] iti zeSalakSaNA SaSThI / keSAM pratipAdyate ? sAmarthyAveSAmapratItaH, anyeSAmazrutatvAtteSAmeva pratipAdyate / itizabdastasmAdarthe / yasmAdevaM tasmAd vyaJjakamidaM sAdhanamapratItArthapratipAdakatvAt prdiipvt| vyatireko bIjAdiH / / sU0 [3], tatra pakSaH prasiddho dharmI prasiddhavizeSaNaviziSTatayA 5 svayaM sAdhyatvenepsitaH / pratyakSAdyaviruddha iti vaakyshessH| tadyathA'nityaH zabdo nityo veti / TI0 [3], tatra pakSAdivacanAni sAdhanam ityuktam / adhunA yathoddezastathA nirdeza iti nyAyamAzritya pakSalakSaNapratipAdanAyAha- taMtra pakSa ityAdi / 10 asya gamanikA-tatrazabdo nirdhAraNArthaH / nirdhAraNaM ca prasiddhadharmitvAdi- 10 gunnto'vseymiti| pakSa iti lkssynirdeshH| prasiddho dharmItyAdi lakSaNam / tatra prasiddho vAdi-prativAdinoH pratIto dharmIti, dharmAH kRtakatvAdayaH, te'sya vidyante iti dharmI zabdAdiH / kathaM prasiddha ityata Aha- prsiddhvishessnnvishisstttyaa| tatra prasiddhaM vAdi-prativAdibhyA pramANabalenaiva pratipannam / viziSyate'neneti vizeSaNam, 15 tena viziSTaH prasiddhavizeSaNaviziSTaH, tadbhAvaH prasiddhavizeSaNaviziSTatA, tayA 15 prasiddhavizeSaNaviziSTatayA hetubhUtayA prasiddhaH / ____ atrAha- iha dharmiNastAvat prasiddhatA yuktA, vizeSaNasya tvanityatvAderna yujyate, sAdhyatvAt / anyathA vivAdAbhAvena saadhnpryogaanupptteH| naitadevam / samyagarthAnavabodhAt / iha prasiddhatA vizeSaNasya na tasminneva dharmiNyAzrIyate, kintu 20 dharmyantare ghaTAdau / tatazca ythoktdossaanuppttiH| tathA svayamityanenAbhyupagama- 20 siddhaantprigrhH| sAdhyatvenepsita iti, atra sAdhanIyaH sAdhayitavyaH sAdhanamarhatIti 1. SaSThIti v / SaSThI, ucyate 23 // 2. 'reke P3saM0, J2, P2, A|| 3. yathoddezaM nirdeza: V // 4. tatra pakSaH prasiddho dharmI / asya P2, A // 5. 'tayA svayaM sAdhyatvenepsitaH / tatra P2, A // 6. 'balena prati' P1,P3, A,V.R // 7. tayA hetubhUtayA J2,V.R || 8. dharmiNi samAzrIyate P2, A // Page #49 -------------------------------------------------------------------------- ________________ diGnAgAcAryapraNItaM nyAyapravezakazAstram / 21 vA saadhyH| tasya bhAvaH sAdhyatvam / tena sAdhyatvena / IpsitaH abhimataH iSTa icchayA vyApta ityrthH| iha ce lakSaNasya vyavacchedakatvAt prasiddho dharmItyanenA'prasiddhavizeSyasya pakSAbhAsasya vyavacchedo draSTavyaH, prasiddhavizeSaNaviziSTatayetyanena tvaprasiddhavizeSaNaisya, ubhayena cAprasiddhobhayasya, svayamityanena cAbhyupagamasiddhAntaparigraheNa sarvatantra-pratitantrA-'dhikaraNasiddhAntAnAM vyavacchedo draSTavyaH, zAstranirapekSasya vAdino lokaprasiddhayordharmadharmiNoH parigrahavacanamabhyupagamasiddhAntaH, taM svayamityanenAha / tatazca svayamiti vAdinA yastadA sAdhanamAha / etena yadyapi kvacicchAstre sthitaH sAdhanamAha tacchAstrakAreNa tasmin dharmiNyanekadharmAbhyupagame'pi yastadA tena vAdinA dharmaH sAdhayitumiSTaH sa eva sAdhyo netara ityuktaM bhavati [ nyAyabindau pari03 ] iti yaduktaM vAdimukhyena tadapi saMgatameva / sAdhyatveneti sAdhyatvenaiva, na sAdhanatvenApi / anena ca sAdhya- - hetu - dRSTAntAnAM pakSatvavyudAsaH / Ipsita ityanene ca noktamArtrasya, etaduktaM bhavati - icchayA'pi vyAptaH pakSa iti, etacca parArthAzcakSurAdaya ityatra darzayiSyAma iti / anena dharmaviziSTo dharmI pakSa ityAveditaM bhvti| tatazca na dharmamAtram, na dharmI kevalaH, na svatantramubhayam, na ca tayoH saMbandhaH, kintu dharmadharmiNorvizeSaNavizeSyabhAva iti bhAvArthaH / 10 10 15 iha coktalakSaNayoge satyapi 'azrAvaNaH zabda:' ityevamadInAmapi pratyakSAdiviruddhAnAM pakSatvaprAptyA'tivyAptirnAma lakSaNadoSaH prApnotItyatastannivRttyarthamAhapratyakSAdyaviruddha iti vAkyazeSaH / pratyakSAdibhiraviruddhaH pratyakSAdyaviruddhaH, AdizabdAdanuktAnumAnAdiparigrahaH / ityayaM vAkyazeSo vAkyAdhyAhAro draSTavya iti / udAharaNopadarzanAyAha-- tadyathA-- anityaH zabdo nityo veti / tadyathetyudAharaNorpadairzanArthaH / tatra bauddhAderanityaH zabdo vaiyAkaraNAdernitya iti / ukta: sodAharaNaH pakSaH / 5 20 iha 5 15 1. ca vizeSaNasya vya P2, A // 2. samAnAsamAnajAtIyavyavacchedakaM lakSaNam Ti0 J2 // 3. 'sya vyavaccheda ubhayena P2, A // 4. iha tu zAstraM J2, P3saM0 V, R // 5. nekasya dharmasyAbhyu P2, 3 // 6 tadA'nena R // 7 dRzyatAM pR0 68 Ti02 // 8. 'hetudRSTAntAbhAsAnAm / tathA AI 'nena nokta' P3 // 10. 'syaivetyetaduktaM P3saM0 / 25 // 11. mAdInAM pratyakSAdeg 2 A // 12. prApnoti 25 paJjikAsammataH pAThaH // 9. 'nena na cokta' P2, 'syaivetyu P3mU0 pAThaH saMbhAvyate 'syeti etaduktaM atasta' J2,R // 13. darzanArthaM // 20 Page #50 -------------------------------------------------------------------------- ________________ haribhadrasUriviracitaTIkAsahitaM sU0 [4], hetustrirUpaH / kiM punastrairUpyam ? pakSadharmatvaM sapakSe sattvaM vipakSe cAsattvameva / kaH punaH sapakSaH, ko vA vipakSa iti ? / sAdhyadharmasAmAnyena samAno'rthaH sapakSaH / tadyathAanitye zabde sAdhye ghaTAdiranityaH sapakSaH / vipakSo yatra sAdhyaM 5 nAsti / tadyathA - yannityaM tadakRtakaM dRSTaM yathA''kAzamiti / tatra kRtakatvaM prayatnAnantarIyakatvaM vA pakSadharma eva sapakSa evAsti vipakSe nAstyeva / ityanityAdau hetuH / TI0 [4], sAMprataM hetumabhidhitsurAha - hetustrirUpaH / tatra hinoti gamayati jijJAsitadharmaviziSTAnarthAniti hetuH / sa ca trirUpaH / trINi rUpANi yasyAsau 10 trirUpaH trisvabhAva ityarthaH / ekasya vastuno nAnAtvamapazyan pracchaka Aha- kiM 10 punastrairUpyam ? kimiti paraMprazre / punariti vitarke / trirUpasya bhAvastrairUpyam / evaM pracchakena pRSTaH sannAhA''cArya:- paMkSadharmatvamityAdi, asya gamanikAuktalakSaNaH pakSaH, tasya dharmaH pakSadharmaH, tadbhAvaH pakSadharmatvam / pakSazabdena cAtra kevalo dharmyevA'bhidhIyate, avayave samudAyopacArAt / idamekaM rUpam / tathA sapakSe 15 sattvam / sapakSo vakSyamANalakSaNaH / tasmin sattvamastitvaM sAmAnyena bhAva ityarthaH / idaM dvitiiym| tathA vipakSe cAsattvameveti tRtIyam / vipakSo vakSyamANalakSaNaH, tasmin punarasattvamevAvidyamAnataiva / cazabdaH punaH zabdArthaH / sa ca vizeSaNArtha iti darzitamevaitat / Aha-- ihaivAvadhAraNAbhidhAnaM kimartham ? ucyate / atraivaikAntAsattvapratipAdanArtham / sapakSe tvekadeze'pi sattvamaduSTameveti / tathA ca satyekAntato 20 vipakSavyAvRttAH sapakSaikadezavyApino'pi prayatnAnantarIyakatvAdayaH samyagghetava 20 ivetyAveditaM bhavati / 15 22 1. pariprazne P3,V // 2. pakSadharmatvaM sapakSe sattvaM vipakSe cAsattvameva / uktalakSaNaH P2, A // 3. jJAtavye pakSadharmatve pakSo dharmyabhidhIyate / vyAptikAle bhaveddharmaH sAdhyasiddhau punardvayam - TioJ2 // 4. dvitIyaM rUpam P2, P3 A,V, R // 5. miti tRtIyaM rUpam V, R // 6. vizeSArthaH // 7 tameva // 8. ca nAsti 25 P2, A // 9. AdizabdAdagniratra dhUmAdityAdayaH prayatnAnantarIyakAH saMgRhItA draSTavyAH TioJ2 // --- 5 25 Page #51 -------------------------------------------------------------------------- ________________ diGnAgAcAryapraNItaM nyaayprveshkshaastrm| sapakSe sattvamityAdi yaduktaM taMtra sapakSa-vipakSayoH svarUpamajAnAno vineyaH pRcchati- kaH punaH sapakSaH ko vA vipakSa iti? / ayaM ca prazno nigadasiddha ev| nirvacanaM tvidaM sAdhyadharmetyAdi / asya gamanikA- ihopacAravRttyA dharme sAdhyatvamadhikRtyocyate sAdhyazcAsau dharmazca sAdhyadharmaH anityatvAdiH / samAnaH 5 sadRzaH, tasya bhAvaH sAmAnyaM tulyatA / sAdhyadharmasya sAdhyadharmeNa vA saMha sAmAnyaM 5 sAdhyadharmasAmAnyam / tena samAno'rthaH sapakSa iti / tatra samaM tulyaM mAnaM jJAnamasyeti samAnaH tulyajJAnaparicchedya iti bhAvanA / artho ghaTAdiH / na tu vacanamAtram / samAna: pakSaH sapakSa iti / athavA upacAravRttyA dharmiNi sAdhyatvamadhikriyate / tatazca sAdhyasya dharmaH sAdhyadharmaH / zeSaM pUrvavat / anupacaritaM 10 tu sAdhyaM dharmaviziSTo dharmIti bhAvArthaH / sAMprataM sapakSasyaiva udAharaNamupadarzayannAha- 10 tadyathA-anitye zabde sAdhye ghaTAdiranitya ityAdi / tadyathetyudAharaNopanyAsArthaH / anitye zabde sAdhye, kim? ghaTAdiranityaH padArthasaMghAtaH . sapakSaH, sAdhyAnityatvasamAnatvAt / adhunA vipakSalakSaNapratipAdanAyAha- vipakSo yatra ityaadi| visadRzaH pakSo 15 vipakSaH / sa kIdRgiti svarUpato darzayati- yatra yasmin 'arthe' iti gamyate / 15 sAdhanIyaM sAdhyam / nAsti na vidyate / iha ca sAdhyapratibaddhatvAt sAdhanasya tadapi nAstIti gamyate / udAharaNaM darzayati- yannityamityAdi / tatra yannityamiti kimuktaM bhavati? yadanityaM na bhavati, tadakRtakaM dRSTamiti tat kRtakamapi na dRSTaM ythaa''kaashmiti| tatra hi sAdhyAbhAvAt sAdhanAbhAvaH / 20 sAMprataM vicitratvAdavadhAraNavidheH pakSadharmatvAdiSu tamupadarzanAyAha- taMtra 20 1. tatra vipakSa-sapakSayoH P2, A / tatra nAsti J2 // 2. dharmasAmAnyena samAno'rthaH sapakSaH, ihopa' P2, A // 3. saha nAsti P2, 3 A // 4. tena kiM samAno P2, 3 A, R // 5. samAnaM tulyaM mAnamasyeti P2, A // 6. iti nAsti J2 // 7. tu nAsti P3mU0 // tvatra P2 A, R // 8. sAdhye ityAdi P3,V, R. | sAdhye ityAdiH P2, A // 9. yatra sAdhyaM nAsti / visadRza: P2, A // 10. yathA ya J2saM,v, R / yannityaM tadakRtakaM dRSTaM - ythaakaashmiti| tatra P2, A // 11. yannityaM tadakRtakaM dRSTamiti P2, A // 12. tatra nAsti J2 Page #52 -------------------------------------------------------------------------- ________________ 24 haribhadrasUriviracitaTIkAsahitaM kRtktvmityaadi| tatreti pUrvavat / kRtakatvaM prayatnAnantarIyakatvaM vA anityAdau heturiti yogH| tatra kriyate iti kRtkH| apekSitaparavyApAro hi bhAvaH svabhAvaniSpattau kRtaka iti / tadbhAvaH kRtakatvam / prayatnAnantarIyakatvaM vA iti, prayatnazcetanAvato vyApAraH, tasya anantaraM prayatnAnantaram, tatra bhavo jAta iti 5 vA prytnaanntriiyH| sa eva prayatnAnantarIyakaH / tadbhAvaH prayatnAnantarIyaka- 5 tvam / vA cshbdaarthH| sa ca samuccaye / dvitIyahetvabhidhAnaM vipakSavyAvRttaH sapakSaikadezavRttirapi samyaggheturyathA'yameveti pradarzanArthatvAdaduSTamiti / ayaM ca hetuH kim ? pakSadharma eva, na tu pakSasyaiva dhrmH| ayogavyavacchedamAtraphalatvAda vadhAraNasya / yathA caitro dhanurdhara eva / anena cAsiddhAnAM caturNAmasAdhAraNasya ca 10 vyAvRttiH / tathA sapakSa evAsti anyayogavyavacchedaH, yathA pArtha eva dhnurdhrH| 10 anena tu sAdhAraNAdInAM navAnAmapi hetvAbhAsAnAM vyAvRttiH / Aha- yadi sapakSa evAsti tatazca tadvyatirekeNAnyatra pakSe'pyabhAvAt taddharmatvAnupapattiH / na anvdhRtaavdhaarnntvaat| Aha- yadyevaM vipakSe nAsti eveti tRtIyamavadhAraNaM kimartham ? / ucyate / prayogopadarzanArtham / uktaM ca- anvayavyatirekayorekamapi 15 rUpamuktaM kathaM nu nAma dvitIyasyAkSepakaM syAt [ ] iti / prabhUtamatra 15 vaktavyam, tattu nocyate, granthavistarabhayAt / gamanikAmAtrametat / anityAdau heturityatra AdigrahaNAt du:khAdiparigrahaH / ityukto hetuH / sU0 [5], dRSTAnto dvividhaH- sAdharmyaNa vaidharyeNa ca / tatra sAdhahNa tAvat yatra hetoH sapakSa evAstitvaM khyApyate / tadyathA20 yat kRtakaM tadanityaM dRSTaM yathA ghaTAdiriti / vaidharyeNApi yatra 20 1. kRtakatvaM prayatnAnantarIyakatvaM vA / tatreti P2, A // 2. padArtha Ti0 2 / dRzyatAM tulanArthaM pR0107 tti01|| 3. sahetuko vinAza: nirhetuka utpAdaH tti0J2|| 4 'zcetanA vyApAra: P2, A // 5. vAzabdaH cadeg v, R // 6. prayatnAnantarIyakaH Ti072 // 7. yadi pakSasyaiva dharmaH syAt tadA sapakSe'pi abhAva: prApnoti Ti072, P2 / / 8. anavadhRtAvadhAraNAt pakSadharmatvasyAvadhAritvAt / / anavadhArita evArtho'vadhAryate, 25 atra tu pakSamAzrityAvadhAraNaM pUrvameva vihitam Ti072 / / 9. rUpaM duHkhaM kRtakatvAt sarpavat tti0J2|| 25 Page #53 -------------------------------------------------------------------------- ________________ diGnAgAcAryapraNItaM nyaayprveshkshaastrm| sAdhyAbhAve hetorabhAva eva kthyte| tadyathA- yannityaM tadakRtakaM dRSTaM yathA''kAzamiti / nityazabdenAtrAnityatvasyAbhAva ucyate / akRtakazabdenApi kRtktvsyaabhaavH| yathA bhAvAbhAvo'bhAva iti| uktAH pkssaadyH| 5 TI0 [5], sAMprataM dRSTAntamabhidhitsurAha- dRSTAnta ityAdi / tatra dRSTamartham 5 antaM nayatIti dRSTAntaH / pramANopalabdhameva vipratipattau saMvedananiSThAM nayatItyarthaH / sa ca dvividhH| dve vidhe yasya sa dvividhH| tadeva dvaividhyaM darzayati- sAdharmyaNa vaidharyeNa ca / samAno dharmo yasyAsau sadharmA, sadharmaNo bhAvaH sAdharmyam, tena / visadRzo dharmo yasyAsau vidharmA, vidharmaNo bhAvaH vaidharmyam, tena / ca: smuccye| 10 tatra saudharyeNa tAvaditi / atra tAvacchabdaH kramArthaH / yatreti abhidheye| 10 hetoruktlkssnnsy| sapakSa evAstitvaM khyApyate, sapakSa uktalakSaNaH, tasminnevAstitvaM vidyamAnatvaM khyApyate pratipAdyate vacanena / taccedam- yat kRtakamityAdi sugamam / anena saadhrmydRssttaantaabhaasvyudaasH| vaidhagheNApi ityaadi| yatretyabhidheye / sAdhyam anityatvAdi, tasyA'bhAve, hetoH kRtakatvAdeH, kim? 15 abhAva eva kathyate pratipAdyate vacanena / udAharaNaM darzayati- yannityamityAdi 15 sugamam / Aha- na saugatAnAM nityaM nAma kiNcidsti| tadabhAvAt ca kathaM vaidharmyadRSTAnta iti ? ucyate, nityazabdenetyAdi / atreti prayoge dRSTAntavAkye vA, kim ? nityazabdena anityatvasyAbhAva ucyate, anityo na bhavatIti nityaH / akRtakazabdenApi kRtakatvasyAbhAvaH, ucyate iti vartate, kRtako na 20 bhavatItyakRtakaH / na tu vastusannityamakRtakaM caasti| atraivodAharaNamAha- 20 1. dRSTAnto dvidhA / tatra P2, A // 2. dvividhaH kathaM tadeva J2, P2, A // 3. sAdharyeNa tAvad yatra hetoH sapakSa evAstitvaM khyApyate, tAvacchabdaH P2, A / sAdharmyaNa tAvaditi tAva V // 4. yat kRtakaM tadanityaM yathA ghaTAdiriti sugamam P2, A // 5. vaidhaye'NApi yatra sAdhyAbhAve hetorabhAva eva kathyate / yatretyabhidheye P2, A // 6 taccedaM udA P2, A // 7 yannityaM tadakRtakaM dRSTaM yathAkAzamiti / sugamam P2, A // 8 ca nAsti 25 v // 9. nityazabdenAtrAnityatvasyAbhAva ucyate / atreti P2, A // 10. nityazabdena nAsti P2, A1 25 Page #54 -------------------------------------------------------------------------- ________________ 26 haribhadrasUriviracitaTIkAsahitaM yathA bhAvAbhAvo'bhAva iti / yathetyaupamye / bhAvaH sattA, tasyAbhAvo bhAvAbhAvaH, asAvIva ucyate / na tu bhAvAdanyo'bhAvo nAma vastusvarUpo'sti, evaM nityazabdenAtretyAdi, dArTAntike'pi bhAvitametat / ___ uktA: pakSAdayaH saha pakSaNa viSayabhUtena hetu-dRSTAntA ityarthaH / sU0 [6], eSAM vacanAni parapratyAyanakAle sAdhanam / yathA- 5 anityaH zabda iti pakSavacanam / kRtakatvAditi pakSadharmavacanam / yat kRtakaM tadanityaM dRSTaM yathA ghaTAdiriti sapakSAnugamavacanam / yannityaM tadakRtakaM dRSTaM yathA''kAzamiti vyatirekavacanam / etAnyeva 'trayo'vayavAH' ityucyante / 10 TI0 [6], eSAM vacanAni / eSAmiti pakSopalakSitAnAM hetu-dRssttaantaanaam| 10 vacanAni ye vAcakAH zabdAH / kiM te ? parapratyAyanakAle prAnikapratyAyanakAle sAdhanam / prayogato darzayati- yathA anityaH zabda ityAdi nigadasiddhaM yAvat etAnyeva 'trayo'vayavAH' ityucyante / etAnyeva pakSahetudRSTAntAnAM vcnaani| traya iti saMkhyA, avayavA ityucyante / pUrvAcAryANAM saMjJAntarametat / yathoktam15 sAdhanamavayavAH [ ] / 15 sU0 [7], sAdhayitumiSTo'pi pratyakSAdiviruddhaH pakSAbhAsaH, tadyathA-pratyakSaviruddhaH 1, anumAnaviruddhaH 2, AgamaviruddhaH 3, lokaviruddhaH 4, svavacanaviruddhaH 5, aprasiddhavizeSaNaH 6, aprasiddhavizeSyaH 7, aprasiddhobhayaH 8, prasiddhasaMbandhazceti 9 / 20 TI0 [7], uktaM sAdhanam / adhunA tadAbhAsA ucyante / tatrApi 20 pakSAdivacanAni sAdhanam [ nyAyapra0pR02] iti pakSasyopalakSaNatvAt prathamaM pakSa uktaH / 1. bhAvaH yathe J2 // 1. va ityucyate J2 v vinA // 3. 'nApItyAdi 72, R // 4. bhAvayitavyameva P3mU0, bhAvitameva P3saM.v, R // 5. avAcyena tti0J2|| 6. te nAsti P2, 3, A, VI // 7. zabda iti pakSavacanaM kRtakatvAditi pakSadharmavacanaM / yat kRtakaM tadanityaM dRSTaM yathA ghaTAdiriti sapakSAnugamavacanaM / yannityaM tadakRtakaM 25 dRSTaM yathAkAzamiti vyatirekavacanam iti nigadasiddhaM yAvat P2, A || 8. tadAbhAsamucyate P2, A, V. R || 25 Page #55 -------------------------------------------------------------------------- ________________ 27 diGnAgAcAryapraNItaM nyaayprveshkshaastrm| ihApi pakSAbhAsa evocyate - sAdhayiturmiSTo'pItyAdi / sAdhayitumiSTo'pi sisAdhayiSayA vAJchito'pi, apizabdAt prasiddho dhrmiityaaditdnylkssnnyukto'pi| kim ? pratyakSAdiviruddhaH / virudhyate sma viruddhH| pratyakSAdayo vakSyamANalakSaNAH, tairviruddho nirAkRtaH prtykssaadiviruddhH| kim ? pkssaabhaasH| 5 tatroktalakSaNaH pakSaH, AbhAsanamAbhAsa: AkAramAtram / pakSasyevAbhAso yasyAsau 5 pakSAbhAsaH pkssaakaarmaatrm| na tu samyakpakSa ityarthaH / tadyathetyudAharaNopanyAsArthaH / sU0 [8], tatra pratyakSaviruddho yathA azrAvaNaH zabda iti / anumAnaviruddho yathA nityo ghaTa iti / Agamaviruddho yathA vaizeSikasya nityaH zabda iti saadhytH| 10 lokaviruddho yathA zuci naraziraHkapAlaM prANyaGgatvAcchaGkha- 10 zuktivaditi / svavacanaviruddho yathA mAtA me vandhyA, pitA me kumArabrahmacArI / aprasiddhavizeSaNo yathA bauddhasya sAMkhyaM prati vinAzI zabda iti| 15 aprasiddhavizeSyo yathA sAMkhyasya bauddhaM prati cetana aatmeti| 15 aprasiddhobhayo yathA vaizeSikasya vauddhaM prati sukhAdisamavAyikAraNamAtmeti / prasiddhasaMbandho yathA zrAvaNaH zabda iti / eSAM vacanAni dharmasvarUpanirAkaraNamukhena pratipAdanAsaMbhavataH 20 sAdhanavaiphalyatazceti pratijJAdoSAH / uktAH pakSAbhAsAH / 20 1 'miSTo'pi pratyakSAdiviruddhaH pkssaabhaasH| P2, A // 2. 'nyAsa: P2, A // Page #56 -------------------------------------------------------------------------- ________________ haribhadrasUriviracitaTIkAsahitaM TI0 [8], pratyakSaviruddha ityAdi / pratyakSaM vakSyamANalakSaNam / iha punaH pratyakSazabdena tatparicchinno dharmaH parigRhyate zAlikuDavanyA~yAt / madhyapadalopI vA samAsaH, tatazca 'prasiddhadharma'zabdalopAt pratyakSaprasiddhadharmaviruddhaH pratyakSaviruddhaH / evamanumAnA-''gama-loka-svavacanaviruddhaSvapi bhAvanIyamiti / aprasiddha5 vizeSaNAdizabdArthaM tUdAharaNanirUpaNAyAmeva vakSyAmaH / sAMpratamudAharaNAni darzayati 5 / - tatra pratyakSaviruddhaH ityuddezaH / yathA azrAvaNaH zabdaH ityudaahrnnm| atra zabdo dharmI / azrAvaNatvam iti sAdhyo dharmaH / ayaM ca sAdhyamAnastatraiva dharmiNi pratyakSaprasiddhena zrAvaNatvena virudhyate iti pratyakSaviruddha: / Aha- zrIvaNatvaM sAmAnyalakSaNatvAt pratyakSagamyameva na bhavati kathaM pratyakSaprasiddhadharmaviruddhaH ? iti| 10 atrocyate / bhAvapratyayena tatsvarUpamAtrAbhidhAnAt sAmAnyalakSaNatvAnupapatteradoSa iti| 10 atra ca bahu vaktavyam, tattu nocyate / akSaragamanikAmAtraphalatvAt pryaassy| anumAnaviruddho yathA nityo ghaTa iti / atra ghaTo dharmI / nityatvaM sAdhyo dharmaH / sa cAnumAnaprasiddhanAnityatvena tatraiva dharmiNi bAdhyate / anumAnaM cedam- anityo ghaTaH, kAraNAdhInAtmalAbhatvAt, pradIpavat / / Agamaviruddho yathA vaizeSikasya nityaH zabda iti sAdhayataH / 15 / vaizeSiko'hamityevaM pakSaparigrahaM kRtvA yadA zabdasya nityatvaM pratijAnIte tadA''gamaviruddhaH / yatastasyAgame zabdasyAnityatvaM prasiddham / uktaM ca- buddhipUrvA vAkyakRtirvede [ vaishe06|1|1], tadvacanAdAmnAyaprAmANyam [ vaize0 10 / 2 / 9] ityaadi| lokaviruddho yathA zuci naraziraHkapAlaM prANyaGgatvAt zaGkha-zuktivat 20 iti / atra narazira:kapAlaM dharmitvenopAdIyate / zucitvaM sAdhyo dharmaH / sa ca 20 1. pratyakSaviruddhaH pratyakSaM P2, A // 2. madhyapadalopI vA samAsaH P3saM., VR madhye eva vartate // 3. pratyakSadharmaviruddhaH P2 A // 4 'maH / madhyapadalopI samAsaH sAMpra. J2mU / 'ma: sAMpratadeg J2saM. // 5. iti nAsti P2,3 ,A // 6. zrAvaNa eva zrAvaNatvaM tatsvarUpamAtram tti0J2|| 7. pratyakSaviruddhaH P2, A // 8. sAdhyadharma: P2, A // 9. buddhipUrvA vAkyasya kRti P3 / buddhimatpUrvA vAkyakRti0 P2, v. C , dRzyatAM 25 pR0 79 Ti0 2 / "buddhimatA sarvajJena praNIto vedastadvacanAt" Ti0 J2 // 10. sAdhyadharma: P2, A, V. 25 Page #57 -------------------------------------------------------------------------- ________________ 29 diGnAgAcAryapraNItaM nyaayprveshkshaastrm| sAdhyamAnastatraiva dharmiNi lokaprasiddhanAzucitvena nirAkriyata iti / Aha- iha hetudRSTAntopAdAnaM kimartham ? ucyate, lokasthiterbalIyastvakhyApanArtham / nAnumAnenApi lokasthitirbAdhyata ityrthH|| svavacanaviruddho yathA mAtA me vandhyA iti / iha ca mAtA dharmitveno5 pAttA / vandhyeti ca sAdhyo dharmaH / sa ca sAdhyamAnastatraiva dharmiNi svavacana- 5 prasiddhana mAtRtvena virudhyate / virodhazca mAtRzabdena prasavadharmiNI vanitocyate, vandhyAzabdena tu tadviparItA / tatazca yadi mAtA kathaM vandhyA ? vandhyA cet kathaM mAteti ? / __ tathA aprasiddhavizeSaNo yathA bauddhasya sAMkhyaM prati vinAzI zabda 10 iti / na prasiddhamaprasiddham / vizeSyate aneneti vizeSaNaM sAdhyadharmalakSaNam / 10 tatazcAprasiddhaM vizeSaNaM yasmin sa tathAvidhaH / evaM zeSeSvapyakSaragamanikA kaaryeti| atra ca zabda iti dharminirdezaH / vinAzIti sAdhyadharmaH / ayaM bauddhasya sAMkhyaM prati aprasiddhavizeSaNaH / na hi tasya siddhAnte kiMcidvinazvaramasti / yata uktamtadetat trailokyaM vyakterapaiti nityatvapratiSedhAt / apetamapyasti vinAzapratiSedhAt 15 [ yoga0 vyAsabhASye 3/13 ] ityAdi / ___ Aha- yadyevaM na kazcidapakSAbhAso naamaasti| tathAhi- vipratipattau iSTArthasiddhaye'numAnaprayogaH / vipratipattireva caitaddoSaka/ti kuto'numAnam ? atrocyate / na vipratipattimAtraM taddoSakartR, yuktiviruddhatvAt / tathAhiupapattibhidRSTAntasAdhane kRte'numAnaprayogaH iSTArthasiddhaye bhvti| naanythaa| punaH 20 sAdhanApekSitvAt / ato dRSTAntaM prasAdhya prayogaH kartavya iti| aprasAdhite tu 20 pakSAbhAsaH iti kRtaM prasaGgena / tathA aprasiddhavizeSyo yathA sAMkhyasya bauddhaM prati cetana Atmeti / tatra vizeSyo dharmItyanarthAntaram / iha ce AtmA dharmI / cetanatvaM sAdhyadharmaH / 15 1. lokaprasiddhirbAdhyata P2, A // 2. sAdhyadharmi' P2, A / / 3. sAdhyadharmaH P2,3 A, V. R // 4. 25 'naviruddhena J2 / / 5. viziSyate J2, // 6. vinAzI sAdhya J2 // 7. dRzyatAM pR081 Ti0 // 8. yataH kasyApi 25 kiMcidaprasiddhaM bhaviSyatIti tti0J2| kazcidapi pakSA' R || 9. pakSAbhAsadoSajanayitrI tti0J2|| 10. kRtsnaprayoge iSTArtha P2, A, C || 11. AtmA tatra P2, A // 12. ca nAsti J2 // Page #58 -------------------------------------------------------------------------- ________________ 30 haribhadrasUriviracitaTIkAsahitaM iti pekSaH sAMkhyasya bauddhaM prati aprasiddhavizeSyaH, Atmano'prasiddhatvAt / sarve dharmA nirAtmAna: [ ] ityabhyupagamAt / AkSepa - parihArau pUrvavat / tathA aprasiddhobhayo yathA vaizeSikasya bauddhaM prati sukhAdisamavAyikAraNamAtmA IMti / a~tra ubhayaM dharmadharmiNau / tatrA''tmA dharmI / sukhAdi5 samavAyikAraNatvaM sAdhyadharmaH / vaizeSikasya hi kAraNatrayAt kAryaM bhavati / tadyathAsamavAyikAraNAt asamavAyikAraNAt nimittakAraNAcca / tathAhi - tantavaH paTasya samavAyikAraNam, tantusaMyogo'samavAyikAraNam, turI-vemAdayastu nimittakAraNam / itthamAtmA sukha-duHkhecchAdInAM samavAyikAraNam I Atmamana: saMyogo'samavAyikAraNam / srak- candanAdayo nimittakAraNam / ityayaM vaizeSikasya 10 bauddhaM prati aprasiddhobhayaH / na tasyAtmA vizeSyaH siddho nApi samavAyikAraNaM 10 siddham, sAmagryA eva janakatvAbhyupagamAt / AkSepa - parihArau pUrvavat / tathA prasiddhasaMbandho yathA zrAvaNaH zabda iti / prasiddho vAdi-prativAdinoravipratipattyA sthitaH saMbandhoM dharmadharmilakSaNo yasmin sa tathAvidhaH / Iha zabdo dharmI, zrAvaNatvaM sAdhyadharmaH, ubhayaM caitad vAdi-prativAdinoH prasiddhameveti / eMSAM vacanAni ityAdi / eSAmiti navAnAmapi parAmarzaH / vacanAni 15 pratijJAdoSA iti saMbandhaH / kAraNamAha - dharmasvarUpanirAkaraNamukhena paJcAnAmAdyAnAm / svaM ca tadrUpaM ca svarUpam, dharma svarUpaM dharmasvarUpaM dharmayAthAtmyamityarthaH, nirAkriyate'neneti nirAkarotIti vA nirAkaraNam, pratiSedhanamityarthaH / dharmasvarUpasya nirArkaraNaM mukhamiva mukhaM dvAramiti bhAvaH / 20 dharmasvarUpanirAkaraNameva mukhaM dharmasvarUpanirAkaraNamukham tena dharmasvarUpa - 20 dharmayAthAtmyapratiSedhadvAreNetyarthaH pratiSidhyate nikaraNamukhe 1. pakSaH aprasiddha P2 A // 2. padArthAH Ti0 J2 // 3. iti nAsti P2, A // 4. tatra J2 // 5. miti evaM J2, V, R II 6. prasiddhaH P2, A // 7 NaM vizeSaNaM sA P2, AV, R II 8. iha ca zabdo J2 vinA / / 9. eteSAM vacanAni / eSAmiti P2, A // 10. dharmasvarUpaM nAsti P2, A // 11. nena nirA P2, A // 12. `karaNaM tattathA mukhamiva P2, A // 13. mukhaM tena dharma P2,3 AV 15 25 5 25 Page #59 -------------------------------------------------------------------------- ________________ 31 diGnAgAcAryapraNItaM nyaayprveshkshaastrm| ca 'azrAvaNaH zabdaH' ityevamAdiSu paJcasu pratyakSAdiprasiddhaM dharmayAthAtmyamiti bhaavnaa| . tatha prtipaadnaasNbhvtstryaannaam| tatra pratipAdyate'neneti pratipAdayatIti vA pratipAdanam, parapratyAyanamiti hRdym| tasyAsaMbhavaH pratipAdanAsaMbhavaH, tasmAt pratipAdanAsaMbhavataH / na ca dRSTAntAdauvapi vipratipattau pratipAdanaM saMbhavati / tathA 5 sAdhanavaiphalyatazcaikasya / viphalasya bhAvo vaiphalyam, sAdhanasya vaiphalyaM 5 sAdhanavaiphalyam, tasmAt sAdhanavaiphalyataH / caH smuccye| tatazca eSAM vacanAni pratijJAdoSAH iti, pratijJA pakSa ityanarthAntaram, doSA AbhAsA iti ca tulym| ityabhihitAH pakSAbhAsAH / sU0 [9], asiddhA-'naikAntika-viruddhA hetvAbhAsAH / 10 TI0 [9], sAMprataM hetvAbhAsAnabhidhitsurAha- asiddhA-'naikAntika- 10 viruddhA hetvaabhaasaaH| asiddhazca anaikAntikazca viruddhazca asiddhA-'naikAntikaviruddhAH / hetuvadAbhAsante iti hetvAbhAsAH / sU0 [10], tatrAsiddhazcatuHprakAraH, tadyathA- ubhayAsiddhaH 1, anyatarAsiddhaH 2, sandigdhAsiddhaH 3, AzrayAsiddhazceti 4 / 15 tatra zabdAnityatve sAdhye cAkSuSatvAdityubhayAsiddhaH / 15 kRtakatvAditi zabdAbhivyaktivAdinaM prtynytraasiddhH| bASpAdibhAvena saMdihyamAno bhUtasaMghAto'gnisiddhAvupadizyamAnaH saMdigdhAsiddhaH / dravyamAkAzaM guNAzrayatvAdityAkAzAsattvavAdinaM prtyaashryaasiddhH| 20 TI0 [10], yathoddezaM nirdeza iti nyAyamaGgIkRtyAsiddhapratipipAdayiSayAha- 20 ttraasiddhshctuHprkaarH| tatra teSu asiddhAdiSu / asiddhaH, sidhyati sma siddhaH pratItaH, na siddhaH asiddhaH apratItaH / se ca catuHprakArazcaturbhedaH / prakArAn darzayati- tadyathA-ubhayAsiddha ityAdi / tadyatheti pUrvavat / ubhayorvAdiprativAdinoH asiddha ubhayAsiddhaH / anyatarasya vAdinaH prativAdino vA 25 1. disiddhaM P2, A / / 2. 'nena prati' P2,3, A // 3. ukte'pi tti0J2|| 4. nyAyamurarIkRtyA- 25 siddhapratipAdanAyAha P3 // 5. sa ca nAsti J2 vinaa|| 6 'siddho'nyatarAsiddhaH 2 sandigdhAsiddhaH 3 AzrayAsiddha 4 ceti| tadyatheti P2, A || Page #60 -------------------------------------------------------------------------- ________________ 32 haribhadrasUriviracitaTIkAsahitaM asiddhaH anyatarAsiddhaH / saMdihyate sma saMdigdhaH / saMdigdhatvAdevAsiddhaH saMdigdhAsiddhaH / Azrayo dharmI, so'siddho yasyAsau aashryaasiddhH| caH smuccye| itizabdaH parisamAptyarthaH / idAnImudAharaNAnyAha - tatra zabdAnityatve sAMdhye ityAdi / tatreti pUrvavat / 5 zabdAnityatve sAdhye anityaH zabdaH ityasmin cAkSuSatvAditi / 5 cakSurindriyagrAhyazcAkSuSaH, tadbhAvazcAkSuSatvam , tasmAditi, ayaM heturubhayAsiddhaH / tathAhi- cAkSuSatvaM na vAdinaH siddhaM nApi prativAdinaH / shrotrendriygraahytvaacchbdsy| kRtakatvAditi zabdAbhivyaktivAdinaM prati anyatarAsiddhaH / 'zabdAnityatve sAdhye' iti vartate, kRtakatvAdityayaM hetuH zabdAbhivyaktivAdinaM mImAMsakaM kApilaM 10 vA pratyanyatarAsiddhaH / tathAhi-na tasya taulvoSThapuTAdibhiH kriyate zabdaH, 10 kintvabhivyajyata iti / tathA baasspaadibhaavenetyaadi| bASpo jalAdiprabhavaH, sa Adiryasya reNuvAdeH sa bASpAdiH, tasya bhAvaH tattA, tena bASpAdibhAvena / saMdihyamAnaH 'kimayaM dhUma uta bASpa uta reNuvartiH' iti saMdehamApAdyamAnaH / bhUtasaMghAtaH sUkSmaH kssityaadismuuhH| 15 kim ? / agneH siddhiragmisiddhiH, tasyAmagnisiddhau 'agniratra dhUmAt' iti 15 upadizyamAnaH procyamAnaH saMdigdhAsiddhaH / nizcito hi dhUmo dhUmatvena hutabhujaM gamayati, nAnizcita iti / tathA ,vyamAkAzamityAdi / AkAzamiti dhrminirdeshH| dravyamiti sAdhyo dhrmH| guNAzrayatvAditi hetuH / guNAzcAsya SaT / tadyathA- saMkhyA 1, parimANam 20 2, pRthaktvam 3, saMyogaH 4, vibhAgaH 5, zabdazceti 6 / guNAnAmAzrayaH guNAzrayaH, 20 tedbhAvastattvam, tasmAt guNAzrayatvAditi, ayaM heturAkAzAsattvavAdinaM bauddhaM 1. sAdhye cAkSuSatvAdityubhayAsiddhaH / tatreti P.2, A|| 2. tadbhAvastasmAt P2 A // 3. tAlvAdibhiH P2, A // 4. tA bASpAdibhAvena saMdihyamAno bhUtasaMghAto'gnisiddhAvupadizyamAnaH sandigdhAsiddhaH / bASpo P2, A // 5. sattA R vinA // 6. "mApadya' R tathA paJjikAM vinA // 7. tathA 25 nAsti P2, A // 8 dravyamAkAzaM guNAzrayatvAdityAkAzAsattvavAdinaM prtyaashryaasiddhH| AkAzamiti 25 P2, A // 9. viyoga: J2 // 10. 'zceti tatra guNA' V // 11. tadbhAvastasmAt P2, A // Page #61 -------------------------------------------------------------------------- ________________ 10 __diGnAgAcAryapraNItaM nyaayprveshkshaastrm| pratyAzrayAsiddhaH / dharmiNa evAsiddhatvAt / tathA ca tasyAyaM siddhAntaH - paJca imAni bhikSavaH saMjJAmAtraM 1 pratijJAmAtraM 2 saMvRtimAtraM 3 vyavahAramAtraM 4 kalpanAmAtram 5 / katamAni paJca? atIta: addhA 1, anAgataH addhA 2, pratisaMkhyAnirodhaH 3,AkAzam 4, pudgala 5 iti / nanu cAnyo'pyasti asiddhaH, sa ca dvidhA5 pratijJArthaikadezAsi~ddhaH / yathA-anityaH shbdo'nitytvaat| avyApakAsiddhazceti / 5 yathA-sacetanAstaravaH svApAt / sa kasmAnnoktaH? AcArya Aha-antarbhAvAt / kva punarantarbhAva iti cet, ubhayAsiddhe / tasmAdadoSaH / AhayadyevamasiddhabhedadvayamevAstu ubhayAsiddho'nyatarAsiddhazceti, zeSadvayasyAtraivAntarbhAvAt / tathA cAnyairapyuktam10 asiddhabhedau dvAveva dvayoranyatarasya vA // [ ] ityaadi| naitdevm| dharmyasiddhi-hetusaMdehopAdhidvAreNa bhedavizeSasiddheH, vineyavyutpattiphalatvAcca zAstrArambhasya / paryAptaM vistareNa / ukto'siddhaH / sU0 [11], anaikAntikaH SaTprakAraH / sAdhAraNaH 1, asAdhAraNa: 2, sapakSaikadezavRttirvipakSavyApI 3, vipakSaikadezavRttiH 15 sapakSavyApI 4, ubhayapakSaikadezavRtti: 5, viruddhAvyabhicArI ceti 6 / 15 tatra sAdhAraNaH prameyatvAnnitya iti / taddhi nityAnityapakSayoH sAdhAraNatvAdanaikAntikam-kiM ghaTavat prameyatvAdanityaH zabda AhozvidAkAzavat prameyatvAnnitya iti? / asAdhAraNa: zrAvaNatvAnnitya iti / taddhi nityAnityapakSAbhyAM 20 vyAvRttatvAnnityAnityavinirmuktasya cAnyasya cAsaMbhavAt saMzayahetuH- 20 kiMbhUtasyAsya zrAvaNatvamiti ? / 1. abhyupagamamAnaM tti0J2|| 2. vicArAsahaM tti072|| 3. sahetuko vinAza: santAnocchedo vA tti0J2|| 4. anityatvaM zabdAbhivyaktivAdino mImAMsakasya na siddham, tathA bauddhasyApi na hetutvena api tu sAdhyatveneti Ti0J2 // Page #62 -------------------------------------------------------------------------- ________________ haribhadrasUriviracitaTIkAsahitaM sapakSaikadezavRttirvipakSavyApI yathA aprayatnAnantarIyakaH zabdo'nityatvAditi / aprayatnAnantarIyakaH pakSo'sya vidyudAkAzAdiH sapakSaH / tatraikadeze vidyudAdau vidyate'nityatvaM nAkAzAdau / prayatnAnantarIyakaH pakSo'sya ghaTAdirvipakSaH / tatra sarvatra vidyate5 'nitytvm| etadapi vidyud-ghaTasAdhayeNAnaikAntikam- kiM 5 ghaTavadanityatvAt prayatnAnantarIyakaH zabda Ahozvid vidyudAdivadanityatvAdaprayatnAnantarIyaka iti ? / __ vipakSaikadezavRttiH sapakSavyApI, yathA prayatnAnantarIyakaH zabdo'nityatvAt / prayatnAnantarIyakaH pakSo'sya ghaTAdiH sapakSaH / 10 tatra sarvatra vidyate'nityatvam / aprayatnAnantarIyakaH pakSo'sya vipakSo 10 vidyudAkAzAdiH / tatraikadeze vidyudAdau vidyate'nityatvam, nAkAzAdau / tasmAdetadapi vidyud-ghaTasAdharmyaNa anaikAntikam / ubhayapakSaikadezavRttiryathA- nityaH zabdo'mUrtatvAditi / nityaH pakSo'syA''kAza-paramANvAdiH sapakSaH / tatrAmUrttatvamAkAze vidyate, 15 na paramANau / anityaH pakSo'sya ghtt-sukhaadirvipkssH| tatraikadeze 15 sukhAdau vidyate'mUrtatvaM na ghaTAdau / tasmAdayamapi sukhA-''kAzasAdharmyaNAnaikAntikaH / / viruddhAvyabhicArI yathA- anityaH zabdaH kRtakatvAd ghttvditi| nityaH zabdaH zrAvaNatvAt zabdatvavaditi / ubhayoH 20 saMzayahetutvAd dvAvapyetAveko'naikAntikaH bhavati samuditAveva / 20 ___TI0 [11], sAMpratam anaikAntika ucyate / sa ca anaikAntikaH SaTprakAraH, ekAnte bhava aikAntikaH / na aikaantiko'naikaantikH| 1. sa ca SaTprakAra: SaDvidhaH ekAnte / / Page #63 -------------------------------------------------------------------------- ________________ diGnAgAcAryapraNItaM nyaayprveshkshaastrm| SaT prakArA asyeti SaTprakAraH SaDvidha ityarthaH / bhedAnevAha- sAdhAraNa ityAdi anvartham / pratyudAharaNameva vakSyAmaH / tatra sAdhAraNaH prameyatvAnnitya iti / tatreti pUrvavat / dvayorbahUnAM vA yaH sAmAnyaH sa sAdhAraNaH / pramIyate iti prameyo jJeya ityarthaH, tadbhAvaH prameyatvam, tasmAt prameyatvAt pramANaparicchedyatvAt / 5 nitya ityatra zabdAkhyo dharmI gamyate eva / idaM ca sapakSetarAkAza-ghaTAdibhAvena 5 sAdhAraNatvAt saMzayanimittamiti / Aha ca - taddhi nityAnityetyAdi / tat prameyatvaM dharmaH / hiH upapradarzane / nityazcAnityazca nityAnityau, nityAnityau ca tau pakSau ca nityAnityapakSau, taiyornityAnityapakSayorityarthaH / kim ? sAdhAraNatvAt tulyavRttitvAdanaikAntikam / prayogata eva darzayati - kiM ghaTavat 10 prameyatvAdanityaH zabdaH AhozvidAkAzavannitya iti prakaTArtham / atrAha-nAyaM 10 saMzayahetuH hetuH / etatprayogamantareNa prAgeva saMzayasya bhAvAt tadbhAvabhAvitvAnupapatteH / uktaM ca - anaikAntikabhedAzca naiva saMzItikAraNam / saMdehe sati hetUktestadbhAvasyAvizeSataH // [ ] ityAdi / naitadevam / mUlasaMzayasyAvivakSitatvAt / 'tamantareNApi prayogopapattezca / 15 kriyate ca viparyastamatiprabhRtipratipattyarthamapi pryogH| tatrApi ca saMzayahetutvAdanaikAntikatvamiti / asAdhAraNa ityAdi / sAdhAraNavilakSaNaH asAdhAraNa: asAmAnyaH, pakSadharmaH san sapakSa-vipakSAbhyAM vyAvRtta ityarthaH / udAharaNamAha- zrAvaNatvAnnitya / " iti / zravaNendriyagrAhyaH zrAvaNaH, tadbhAvaH zrAvaNatvam, tasmAt nityaH avinAzI, zabda iti gamyate / tatredaM zrAvaNatvaM svadharmiNaM vihAya na sapakSe AkAzAdau nApi 1. iti nAsti J2, P2, A // 2. taddhi nityAnityapakSayoH saadhaarnntvaadnaikaantikm| tat P2, A || 3. dharma: P3saM. madhye eva vartate // 4. upadarzane J2, P2, A, R. // 5. nityAnityau tau ca tau pakSI 25 ca P3,R. // 6. tayornityAnityori0 P3, J2mU,VI tayornityAnityayorarthayori0 saM0 // 7. hetuH nAsti 25 P2, 3, A V, R. // 8. saMzayabhAvAt P30, P2, A // 9. hetu Ti0 2 10. saMzItibhAvasya Ti072 11. saMzayam Ti0J2, A // 12. matipratipattya0 // 2 // 13. asAdhAraNa: zrAvaNatvAnnityaH / sAdhAraNa. P2, A // 14. prAbhAkaraiH zabdatvaM nAbhyupagatamiti tAn prati zabdatvaM dRSTAnto na siddha ityasiddho hetvAbhAsa: ttiOJ2|| Page #64 -------------------------------------------------------------------------- ________________ 36 haribhadrasUriviracitaTIkAsahitaM vipakSe ghaTAdau vartata iti saMzayanimittam / ata evAha- taMddhItyAdi / tat zrAvaNatvam / hiH upapradarzane / nityAnityapakSAbhyAM nityAnityArthAbhyAM vyAvRttatvAt avidyamAnatvAt / saMzayaheturiti yoga: / anyatra vartiSyata ityetadapi nirAkurvannAhanityA-'nityavinirmuktasya cAnyasya asaMbhavAt / yadasti tena nityena vA 5 bhavitavyamanityena vA, nAnyathA, virodhAdatiprasaGgAcca / ataH saMzayahetuH 5 saMzayakAraNam / kathamityAha - kiMbhUtasyetyAdi, kiMbhUtasyeti kiMprakArasya kiM nityasyAhozvidanityasya, asyeti prastutasya zabdasya zrAvaNatvamiti,etaduktaM bhavati-yadi tadanyatra nitye vA'nitye vopalabdhaM bhavati tatastabailenetaratrApi nizcayo yujyate, nAnyathA / viparyayakalpanAyA apynivaaritprsrtvaaditi| atra bahu vktvym| 10 alaM prasaGgena / AkSepa-parihArau pUrvavat / evaM zeSeSvapi bhaavniiymiti| 10 saMpekSaikadezavRttirityAdi / samAnaH pakSa: sapakSaH, tasyaikadezaH sapakSaikadezaH, tasmin vRttirasyeti sapakSaikadezavRttiH / tathA visadRza: pakSo vipakSaH, taM vyAptuM zIlamasyeti vipakSavyApI / udAharaNamAha- yathA aprayatnAnantarIyakaH zabdo'nityatvAditi / zabdo dharmI / aprayatnAnantarIyakatvaM sAdhyo dharmaH / 15 anityatvAditi hetuH / tatra aprayatnAnantarIyakaH pakSaH aprytnaanntriiyko'rthH| 15 asya sAdhyasya vidyudAkAzAdiH padArthasaMghAtaH, kim ? sapakSaH / tatraikadeze vidyudAdau vidyate'nityatvam, nAkAzAdau / nityatvAttasya / tathA ghaTAdiH prayatnAna 1. vartata iti saMzayaheturiti yogaH / taddhItyAdi P3 // 2. taddhi nityAnityapakSAbhyAM vyAvRttatvAt / tat P2, A // 3. upada0 J2mU0,2 // 4. iti idamapi V // 5. "sya cAsaMbhavAt V // 6. vAt sNshyhetuH| yadasti P2, 20 A // 7. nityena vA'nityena vA bhavitavyaM anyathA viro0 J2 // 8. kiMbhUtasyAsya zrAvaNatvamiti / kiMprakA0 20 P2, A // 9. kiMbhUtasyeti P3 madhye eva vartate // 10. yujyeta J2 // 11. nAyaM saMzayaheturityAdi Ti072 // 12. sapakSaikadezavRttirvipakSavyApI yathA |smaanH P2, A // 13. 0tvAt zabdo P3 / 'tvAt / aprayatnAnantarIyaka: pakSo'sya vidyudAkAzAdiH sapakSa: P2, A // 14. nAkAzAdau prayatnAnantarIyaka: pakSo'sya ghaTAdivipakSaH / tatra sarvatra vidyate'nityatvam / tasmAdetadapi vidyud-ghaTasAdharmyaNAnekA 25 prayatnAnantarIyakaH zabda Ahosvid vidyudAdivadanityatvAt aprayatnAnantarIyakaH zabda iti / prakaTArtham / 25 vipakSaikadezavRttiH sapakSavyApI, samAsaH sukara ev| udAharaNamAha-yathA prayatnAnantarIyakaH zabdo'nityatvAt prayatnAnantarIyaka: pakSo'sya ghaTAdiH sapakSaH / tatra sarvatra ghaTAdau vidyate'nityatvam, prayatnAnantarIyakaH pakSo'sya vidyudAkAzAdirvipakSaH / tatraikadeze vidyudAdau vidyate'nityatvaM nAkAzAdau / tasmAdetadapi vidyudghaTasAdharmyaNa pUrvavadanaikAntikam / iti sUtrArtha uktaH vaiparItyena svadhiyA bhAvanIyam P2, A // 15. AkAzAdeH tti0J2|| Page #65 -------------------------------------------------------------------------- ________________ 37 diGnAgAcAryapraNItaM nyaayprveshkshaastrm| ntarIyakatvAd vipkssH| tatra sarvatra vidyate'nityatvam / prayatnAnantarIyakasyAnityatvAt / yasmAdevaM tasmAdetadapi anityatvaM vidyud-ghaTasAdharmyaNa vidyudghtttulyvRttityaa'naikaantikm| bhAvanikAmAha- kiM ghaTavat anityatvAt prayatnAnantarIyakaH zabdaH Ahozvid vidyudAdivadanityatvAdaprayatnAnantarIyaka 5 iti ? prakaTArtham / vipakSaikadezavRttiH sapakSavyApI / samAsaH sukara eva / udAharaNamAhayathA prayatnAnantarIyakaH zabda ityAdi uktavaiparItyena svadhiyA bhAvanIyamiti / ubhayapakSaikadezavRttiH / ubhayapakSayoH sapakSavipakSayorekadeze vRttirasyeti ubhayapakSaikadezavRttiH / udAharaNamAha - yathA nityaH zabda ityAdi nigdsiddhm| 10 tathA viruddhAvyabhicArI / adhikRtahetvanumeyaviruddhArthasA~dhako viruddhH| 10 viruddhaM na vyabhicaratIti viruddhAvyabhicArI / upanyastaH san tathAvidhArthAnirAkRteH pratiyoginaM na vyabhicaratIti bhAvaH / tatazcAnena pratiyogioMdhyamapAkRtya hetuprayogaH kartavya ityetadAha / anye tu viruddhazcAsAvavyabhicArI cai viruddhAvyabhicArIti vyaacksste| idaM punarayuktam , virodhAdanekAntavAdApattezca / udAharaNamAha - yathA 15 anityaH zabdaH, kRtakatvAd, ghaTavaditi vaizeSikeNokte mImAMsaka Aha- nitya: 15 zabdaH, zrAvaNatvAt, zabdatvavat / zabdatvaM hi nAma veNu-vINA-mRdaGgapaNavAdibhedabhinneSu sarvazabdeSu zabda ityabhinnAbhidhAnapratyayanibandhanaM sAmAnyavizeSasaMjJitaM nityamiti / ubhayoH saMzayahetutvAditi, ekatra dharmiNi ubhayoH kRtakatva-zrAvaNatvayoH saMzayahetutvAt saMdehahetutvAt / tathA caikatra dharmiNi kRtakatva 20 1. nityaH zabdo'mUrtatvAditi / nityaH pakSo'sya AkAzaparamANvAdiH sapakSaH / tatraikadeze AkAzAdau 20 vidyate'mUrtatvaM na paramANau / anityaH pakSo'sya ghaTa-sukhAdirvipakSaH tatraikadeze sukhAdau vidyate'mUrtatvaM na ghttaadau| tasmAdetadapi sukhA-''kAzasAdhayeNAkAntikam / etadapi sUtraM nigadasiddham P2, A // 2. 0rthaprasA. P2, A // 3. nityatvalakSaNArthAnirAkRteH li 2 // 4. granthena Ti0 J2 // 5. anityatvaM tti0J2|| 6. meva V // 7. yathA-anityaH zabdaH kRtakatvAt ghaTavat / nityaH zabdaH zrAvaNatvAt shbdtvvt| 25 ubhayoH saMzayahetutvAt dvAvapyeko'naikAntikaH samuditAveva / anityaH zabdaH P2, A // 8. sarvazabdeSu 25 vartamAnatvAt samAnyaM svAtmani avartanAd vizeSaH Ti0J2 // 9. 'tvAditi v || Page #66 -------------------------------------------------------------------------- ________________ 38 haribhadrasUriviracitaTIkAsahitaM zrAvaNatvAkhyau hetU saMdehaM kuruta:- kiM kRtakatvAd ghaTavadanitya AhosvicchrAvaNatvAcchabdatvavannitya iti / evaM saMdehahetutve pratipAdite parazcodayati-kiM samastayoH saMdehahetutvam uta vyastayoH ? yadi samastayoH saMdehahetutvaM tadA'sAdhAraNAnna bhidyate / zrAvaNatvaM caasaadhaarnntvenoktm| atha vyastayostadapi 5 n| vyastayoH samyagghetutvAt / atrocyate / samastayoreva saMdehahetutvam / nanUktam- 5 asAdhAraNAnna bhidyate / tanna / yato bhidyata eva / parasparasApekSo viruddhaavybhicaarii| ekaka: asahAyo'sAdhAraNaH / sa cAnenAMzenA''cAryeNa bhinna upAtta iti tasmAdadoSaH, uktaM ca mUlagranthe- dvAvapyetAveko'naikAntikaH samuditAveva [ nyAyapra0pR06 pN015]| adbhAvite tu tadabhAva iti| atra bahu vaktavyam / tattu nocyate / 10 saMkSiptarucisattvAnugrahArtho'yamArambhaH / ityukto'naikAntikaH / 10 sU0 [12], viruddhazcatuHprakAra:- tadyathA- dharmasvarUpaviparItasAdhanaH 1, dharmavizeSaviparItasAdhanaH 2, dharmisvarUpaviparItasAdhanaH 3, dharmivizeSaviparItasAdhanazceti 4 / . tatra dharmasvarUpaviparItasAdhano yathA-nityaH zabdaH kRtakatvAt 15 prytnaanntriiyktvaadveti| ayaM heturvipakSa eva astyato 15 nityatvalakSaNasAdhyadharmasya svarUpaviparItamanityatvaM sAdhayati iti dharmasvarUpasya viparItasAdhanAd viruddhaH / TI0 [12], sAMprataM viruddhamAha-viruddhazcatuHprakAra ityAdi / virudhyate sma viruddhaH / tathAhi-ayaM dharmasvarUpAdiviparItasAdhanAddharmeNa dharmiNA vA 20 virudhyata eveti catuHprakArazcaturbhedaH / tadyathA-dharmasvarUpaiviparItasAdhana 20 ityaadi| tadyatheti bhedopanyAsArthaH / zabdArthamudAharaNAdhikAra eva vakSyAmaH / 1. zrAvaNatvAnnitya iti P2, A // 2. tadA sAdhA. P2,3, A // 3. yataH zrAvaNatvaM // 2 // 4. sapakSavipakSayorabhAvatvenoktam tti072||5. saMzayahe* J2 // 6. cArI ceti / / 7. sammIlitAveva tti072||8. pratiyogini hetAviti tti072|| 9. viruddhAvyabhicAritvAbhAvaH tti0J2|| 10. ityAdi nAsti P2, A // 11. 25 dharmasvarUpaviparItAdisAdha J2 // 12. dharmiNA ca P3 dharmiNA veti P2, A // 13. viparItasAdhanaH / tadyatheti 25 PR, A II Page #67 -------------------------------------------------------------------------- ________________ diGnAgAcAryapraNItaM nyaayprveshkshaastrm| 39 taMtra dhrmetyaadi| tatra iti pUrvavat / dharmaH paryAya ityanarthAntaram , tasya svarUpamasAdhAraNam AtmalakSaNaM dharmasvarUpam, tasya viparItasAdhana iti samAsaH / evaM zeSeSvapi draSTavyamiti / adhunodAharaNamAha- yathA nityaH zabdaH kRtakatvAt ityaadi| atra dharmasvarUpaM nityatvam / ayaM ca hetustadviparItamanityatvaM sAdhayati 5 tenaivAvinAbhUtatvAt / tathA cAha- vipakSa eva bhAvAd viruddhaH / Aha- 5 ayamapakSadharmatvAdasiddhAnna viziSyate, kathaM viruddha iti ? atrocyate, nAvazyaM pakSadharmasyaiva viruddhatA, anyathApyAcAryapravRtteH adhikRtpryogjnyaapkaat| na cAyamasiddhAnna viziSyate iti viparyayasAdhakatvenA'viruddhaH / etatprardhAnatvA ccopanyAsasya / anyathA'naikAntikasyApyasiddhatvaprasaGgaH / nityatvAdidhikatvena 10 prameyatvAdInAmapi asiddhatvAt / ityalaM prasaGgena / gamanikAmAtrametat / 10 sU0 [13], dharmavizeSaviparItasAdhano yathAparArthAzcakSurAdayaH saMghAtatvAcchayanAsanAdyaGgavaditi / ayaM heturyathA pArArthyaM cakSurAdInAM sAdhayati tathA saMhatatvamapi parasya sAdhyadharmavizeSaviparItaM saadhyti| ubhayatrAvyabhicArAt / / 15 dharmisvarUpaviparItasAdhano yathA - na dravyam na karma na guNo 15 bhAvaH iti ekadravyavattvAt guNakarmasu ca bhAvAt sAmAnyavizeSavaditi / ayaM hi heturyathA dravyAdipratiSedhaM bhAvasya sAdhayati tathA bhAvasya abhAvatvamapi sAdhayati, ubhayatrAvyabhicArAt // dharmivizeSaviparItasAdhano yathA-ayameva heturasminneva pUrva20 pakSe'syaiva dharmiNo yo vizeSaH satpratyayakartRtvaM tadviparItamasatpratyaya- 20 kartRtvamapi dravyAdipratiSedhavat sAdhayati / ubhayatrAvyabhicArAt / 1. tatra dharmasvarUpaviparItasAdhano yathA / tatreti pUrvavat / P2, A / / 2. 'NAtmakalakSaNaM J2 // 3. kRtakatvAt prayatnAnantarIyakatvAdvA ityayaM heturvipakSa eva bhAvAd viruddhaH / atra dharma P2, A // 4. 'tyatvaM ca saadh'J2|| 5. anityatvenAvinAbhUtatvAt kRtakasya Ti0 J2 // 6. kRtakatvAkhyo hetuH tti0||2|| apakSadharmasyApi bhavati viruddhatA tti042|| 8 'sAdhakatvenA( na P3) siddheH R vinaa| 25 viruddhasyeti tti072|| 9. asiddhasyeti Ti072 || 10 viparyayasAdhakatvAt Ti0 2 // 11 'sAdhanatvena J2, V, R. // Page #68 -------------------------------------------------------------------------- ________________ 40 haribhadrasUriviracitaTIkAsahitaM TI0 [13], dharmavizeSaviparIta ityAdi asyodAharaNaM yathA parArthAzcakSurAdaya ityaadi| kaH punarevamAha ? sAMkhyo bauddhaM prati / iha cakSurAdayo dharmiNaH / AdizabdAt shessendriy-mhdhkaaraadiprigrhH| parArthatvaM saadhydhrmH| asya ca vizeSo'saMhataparArthatvamiSTam / anyathA siddhasAdhyatApattyA prayogavaiphalyaprasaGgaH / saMghAtatvAditi hetuH / tatra dvayorbahUnAM vA melaka: saMghAtaH, tasya 5 bhAvaH saMghAtatvam, tasmAt saMghAtatvAt / zayanAsanAdyaGgavaditi dRssttaantH| zayanaM paryaTakAdi, aasnmaasndkaadi| tadaGgAni pratItAnyeva / yathaitadaGgAni saMghAtatvAd devadattAdiparArthAni varttante evaM cakSurAdayo'pIti bhAvArthaH / adhunA viruddhatvamAha ayamityAdi / ayaM hi hetuH saMghAtatvalakSaNo yathA yena prakAreNa pArArthyaM parArthabhAvaM / cakSurAdInAM sAdhayati tathA tenaiva prakAreNa saMhatatvamapi sAvayavatvamapi parasyAtmanaH .. sAdhayati / tenApyavinAbhUtatvAt / tathA cAha- ubhayatrAvyabhicArAt / ubhayatreti pArAkSaM saMhatatve ca avyabhicArAd gmktvaadityrthH| tathA caivamapi vaktuM zakyata eva-saMhataparArthAzcakSurAdayaH saMghAtatvAt zayanAsanAdyagavaditi / zayanAsanAdyagAni hi saMhatasya kara-caraNoru-grIvAdimata evArthaM kurvanti nAnyasya, tathopalabdheriti / 15 Aha.-vipakSa eva bhAvAd viruddha iti sAmAnyaM viruddhalakSaNam, tat kathamihopapadyate? iti / ucyate / asaMhataparavipakSo hi saMhatapara iti tatraiva vRttidarzanAt kiM noppdyte?| AkSepa-parihArau pUrvavat / _dharmisvarUpaviparItetyAdi / dharmA asya vidyante iti dharmI / udAharaNaM tu yathA na dravyamityAdi / kaH punarevamAha ? / vaizeSiko bauddhAn prati / kena punaH saMbandhena ? iti / ucyate / tasya siddhAnte dravya-guNa-karma-sAmAnya-vizeSa 20 1. viparItasAdhanaH / asyo'PRA // 2. dayaH saMghAtatvAt zayanAsanAdyaMgavaditi / kaH puna P2,A || jaiha ca cakSu0 iti paJjikAsaMmataH pAThaH / / 3. mahaditi buddherAkhyATi0J2 // 4. pArArthyaM sA' J2,R. ||5. mIlakaH P3mU0, P2, A // 6. palyaMkAdi J2, R. / / 7. ayaM hi heturyathA pArArthyaM cakSurAdInAM sAdhayati tathA sahaMtatvamapi parasyAtmanaH sAdhayati |ayN hi hetuH P2, A // 8. hi nAsti J2, V, R. // 9. saMghAtatvamapi parasyA' P2, A // 10. saMhatatvenApi Ti072 // 11. tathA'traivamapi P2, A ||12.shynaadyNgaani J2, . // 13. sAmAnyaviru'2 // 14. 25 asaMhatavipakSo P2, A // 15. saMhata iti R. vinA // 16. tatraiva darzanAt P2, A // 17. 'dyate iti asiddhAkSepa' 25 v vinA // 18. viparItasAdhana: dharmA P2, A // 19. dravyaM na karma na guNo bhAva iti ekadravyattvAt guNa-karmasu ca bhAvAta sAmAnyavizeSavaditi kaH puna ' P2 A // 20. prastAvena ttiOJ2|| 21. vaizeSikasya ttiOJ2|| 22. siddhAnto vinA // 15 Page #69 -------------------------------------------------------------------------- ________________ diGnAgAcAryapraNItaM nyaayprveshkshaastrm| samavAyAH SaT padArthAH / taMtra pRthvyApastejovAyurAkAzaM kAlo digAtmA mana iti nava dravyANi / guNAzcaturviMzatiH / tadyathA rUpa 1 rasa 2 gandha 3 sparza 4 saMkhyA 5 parimANAni 6 pRthakatvaM 7 saMyoga 8 vibhAgau 9 paratvA 10 paratve 11 buddhiH 12 sukha 13 du:khe 14 icchA 15 dveSau 16 prayatnazceti 17 sUtroktAH / cazabdAt dravatvaM1 5 gurutvaM 2 saMskAra:3 sneho 4 dharmAdharmoM5-6 zabdazceti 7 / evaM cturviNshtirgunnaaH| 5 paJca krmaanni| tadyathA-utkSepaNamavakSepaNamAkuJcanaM prasAraNaM gamanamiti karmANi / gamanagrahaNAd bhramaNa-recana-syandanAdyavarodhaH / sAmAnyaM dvividhaM paramaparaM ceti / tatra paraM sattA bhAvo mahAsAmAnyamiti cocyte| aparaM tu ;vytvaadi| tatra sattA dravya-guNa-karmabhyo'rthAntaram / kayA punaryuktyA ? ityatrAha- na dravyaM bhAvaH, ekadravyavattvAdityAdi / atra bhAvo dharmI, dravyAdipratiSedhaH sAdhyo / / dharmaH / ekadravyavattvAdityAdi hetuH / sAmAnyavizeSavaditi dRSTAntaH / adhunA bhAvArtha ucyate-na dravyaM bhAvaH, dravyAdanya ityarthaH / ekadravyavattvAdityatra ekaM ca tad dravyaM ca ekadravyam, ekadravyamasyAstIti AzrayabhUtamiti ekdrvyvaan| samAnAdhikaraNAt bahuvrIhiH, kadAcit karmadhArayaH sarvadhanAdyarthaH [ ] iti vcnaat| tadbhAvastattvam, tasmAdekadravyavattvAt / ekaikasmin dravye vartamAnatvAdityarthaH / .. vaizeSikasya hi adravyaM dravyam anekadravyaM ca dravyam / tatrAdravyamAkAza-kAladigAtma-mana:-paramANavaH / anekadravyaM tu vyaNukAdiskandhAH / ekadravyaM tu dravyameva nAsti / ekadravyavAMzca bhAvaH / ityato dravyalakSaNavilakSaNatvAt na dravyaM bhAva iti| dRSTAnta: sAmAnyavizeSaH / sa ca dravyatva-guNatva-karmatvalakSaNaH / dravyatvaM hi navasu dravyeSu vartamAnatvAt sAmAnyaM guNakarmabhyo vyAvRttatvAd vizeSaH / evaM guNatva"karmatvayorapi bhAvanA kAryeti / tatazca sAmAnyaM ca tad vizeSazca sa iti 1. tataH R. paJjikAM vinA // 2. buddhayaH P2, A // 3. 'dharmoM vegaH shbd'J2|| 4. zabdA' P2, A / / 5. tiguNA: J2 vinA / / 6. grahaNam tti0J2|| 7. mahAsAmAnyam tti0J2|| 8. bhinnA sattA Tio J2 / / 9, 'tyAdi hetuH sAmAnya P2, A // 10. raNo J2, VI 'raNasamAsAd bahuvrIhiH P2,3, A // 11. tadbhAvastasmA J2vinaa|| 12. ekasmin v // 13. yasyArambhakamanyad dravyaM nAsti tat tti0J2|| 14. 25 anekAni dravyANi ArambhakANi yasya tat Ti0 // 2 // 15. 'dravyaM c| tatrA' J2 vinaa|| 16. tatrAdravyaM 25 dravyamA' R. paJjikAM vinA // 17. vyAvartamAnatvAd J2 vinA // 18. sa iti nAsti P2,3, A, R. || Page #70 -------------------------------------------------------------------------- ________________ 42 haribhadrasUriviracitaTIkAsahitaM sAmAnyavizeSaH, tena tulyaM vartata iti sAmAnyavizeSavat, dravyatvavadityarthaH / tatazcaitaduktaM bhavati-yathA dravyatvaM navasu dravyeSu pratyekaM vartamAnaM dravyaM na bhavati kiMtu sAmAnyavizeSalakSaNaM dravyatvameva evaM bhAvo'pItyabhiprAya: / Aha-yadi nAma dravyaM na bhavati tathA'pi guNo bhaviSyati karma ca ityetadapi nirAcikIrSurAcArya Aha5 guNakarmasu ca bhAvAt bhAvasya, tatazca na guNo bhAvaH, guNeSu bhAvAd, guNatvavat 5 / yadi ca bhAvo guNaH syAnna tarhi guNeSu varteta, nirguNatvAd gunnaanaam| vartate ca guNeSu bhovaH, san guNa iti pratIteH / tathA na karma bhAvaH, karmasu bhAvAt, krmtvvt| yadi ca bhAvaH karma syAt na tarhi karmasu varteta niSkarmakatvAt krmnnaam| vartate ca karmasu bhAvaH, sat karmeti prtiiteH| vyatyayopanyAsastu 10 pratijJAhetvorvicitranyAyapradarzanArtham / ityevaM vaizeSikeNokte bauddha Aha- ayaM hi 10 hetustriprakAro'pi yathA dravyAdipratiSedhaM sAdhayati tathA bhAvasya dharmiNo'bhAvatvamapi sAdhayati, tenaapyvinaabhuuttvaat| tathA cAha- ubhytraavybhicaaraat| ubhayatra dravyAdipratiSedhe bhAvAbhAve ca gamakatvAt / tathA ca yathaitad vaktuM zakyate na dravyaM bhAvaH ekadravyavattvAt dravyatvavat evamidamapi zakyate bhAvo bhAva eva na 15 bhavati ekadravyavattvAt dravyatvavat / na ca dravyatvaM bhAvaH, sAmAnyavizeSatvAt / 15 evaM na guNo bhAvaH, guNeSu bhAvAt, gunntvvt| atrApi bhAvo bhAva eva na bhavati, guNeSu bhAvAt, guNatvavat / na ca guNatvaM bhAvaH sAmAnyavizeSatvAdeva / evaM na karma bhAvaH, karmasu bhAvAt, karmatvavat, atrApi bhAvo bhAva eva na bhavati, karmasu bhAvAt, karmatvavat / na ca karmatvaM bhAva: sAmAnyavizeSatvAt / sAmAnyaviruddha-lakSaNayojanA 20 tu bhAvavipakSatvAt sAmAnyavizeSasya sukaraiva / Aha-ayamapyasiddhAdeva na viziSyate 20 iti kathaM viruddhaH? / tathAhi-na bhAvo nAma dravyAdivyatiriktaH kazcidasti saugatAnAm / tadabhAvAccAzrayAsiddha eva heturiti / atrocyate, satyametat / 1 'rAha J2 vinaa|| 2 bhAva: nAsti J2, P3 // 3 bhAvaH nAsti J2, P3 // 40 nArthaH J2,v vinaa|| 5. ayaM ca hetu V // 6. sattAyAH Ti0J2 // 7. dharmisvarUpaviparItamabhAvatvamapi R || 8. abhAvena Ti0 // 2 // 25 9. hetu / dRSTAnta avyabhicArAt Ti072 // 10. ayamasiddhAdeva na vizi'R vinA |aymsiddhaann vizideg v // 25 Page #71 -------------------------------------------------------------------------- ________________ 43 diGnAgAcAryapraNItaM nyaayprveshkshaastrm| kiMtu paraprasiddho'pi vipakSamAtravyApI viruddha iti nidarzanArthatvAt / ekasminnapi cAne kaMdoSajAtyupanipAtAttadbhedadarzanArthatvAnna doSa iti |aah- evamaviruddhAbhAvaH, sarvatra vishessviruddhbhaavaaditi| na / virodhino'dhikRtahetvanvitadRSTAntAntarabalenaiva nivRtteH / tathAhi-anityaH zabdaH, kRtakatvAd, ghaTavat, ityatra pAkyaH zabda iti 5 viruddha nodanAyAM kRtakatvAnvitApAkyapaTAdidRSTAntAntarasAmarthyAttannivRttyAnaM viruddhtaa| 5 anivRttau cAbhyupagamyata eva / azakyA ceha tannivRttirekadravyavattvasya tadvyatirekeNAnyatrAnivRtteriti / atra bahu vaktavyam / alaM prasaGgena / / dharmivizeSa ityAdi / dharmI bhAva eva,tadvizeSaH satpratyayakartRtvam / yata uktam-hita yato dravya-guNa-karmasu sA sattA [vaishe0suu01|2|7-8]| 10 tadviparItasAdhano yathA ayameva heturekadravyavattvAkhyaH asminneva pUrvapakSe na dravyaM 10 bhAva ityAdilakSaNe asyaiva dharmiNo bhAvAkhyasya yo vizeSo dharmaH satpratyayakartRtvaM nAma tadviparItamasatpratyayakartRtvamapi sAdhayati tenApi vyAptatvAt / tathAhietadapi vaktuM zakyata eva bhAvaH satpratyayakartA na bhavati, ekadravyavattvAd, drvytvvt| na ca dravyatvaM satpratyayakartR dravyapratyayakartRtvAt / evaM guNakarmabhAvahetvorapi vaacym| 5 ata evoktam- ubhayatrAvyabhicArAditi bhaavitaarthmev| AkSepa-parihArau puurvvditi| 15 sU0 [14], dRSTAntAbhAso dvividhaH-sAdharyeNa vaidhahNa c| TI0 [14], uktA hetvAbhAsAH / sAMprataM dRSTAntAbhAsAnAmavasaraH / te ucyante / tatra yathA dRSTAnto dvividhaH evaM mUlabhedApekSayA tadAbhAso'pi / tathA cAha- dRSTAntAbhAso dvividha: sAdharmyaNa vaidharyeNa ca / dRSTAnta uktalakSaNaH / 20 dRSTAntavadAbhAsata iti dRSTAntAbhAsa: dRSTAntapratirUpaka ityarthaH / 20 1. vaizeSika ttiOJ2|| 2. bhAvamAtravyApI tti0J2|| 3. nidarzanatvAt P3 / nidarzanAt 20, nidarzanArthatvAt 32saM0 // 4. hetau Ti0J2 // 5. asiddha( ddha)viruddhAdi tti0J2|| 6. asiddhAdibhedadarzanatvAt Ti072 // 7. sarvasyaiva viruddhasadbhAvaH prApnoti Ti072 // 8. pAkyAdiviruddhadharmanivRttyA Ti072 / / 9. na ca vi' J2 // 10. 'trAvRtte vinA // 11. dharmivizeSaviparItasAdhano ythaa| dharmI P2, A // 12. yato yasyAH 25 sakAzAt sattAyAH saditi pratyaya utpadyate dravya-guNa-karmasu eteSvAdhArabhUteSu sA sattetyarthaH Ti072 / dRzyatAM 25 pR0108 tti01|| 13. sAvayavatvena tti0J2|| 14. 0tvAdeva / evaM P2, A // 15. 'rAt bhAvi P2, A // 16. sa ucyate P2, A / / 17. degbhedavyapekSayA tadA v | bhedAt tadA P2, A || 18. dvividha iti sA P2,3 / / Page #72 -------------------------------------------------------------------------- ________________ 44 haribhadrasUriviracitaTIkAsahitaM sU0 [15], tatra sAdharyeNa tAvad dRSTAntAbhAsaH pnycprkaarH| tadyathA- sAdhanadharmAsiddhaH 1, sAdhyadharmAsiddhaH 2, ubhayadharmAsiddhaH 3, ananvayaH 4, viparItAnvayazceti 5 / TI0 [15], tatra sAdharmyaNa tAvad dRSTAntAbhAsaH paJcaprakAra: paJcabhedaH, 5 tadyathA- sAdhanadharmAsiddha ityAdi / tadyatheti bhedopadarzanArthaH / sAdhanadharmo 5 heturasiddho nAstIti bhaNyate / tatazca sAdhanadharmo'siddho'smin so'yaM saadhndhrmaasiddhH| nanu bahuvrIhau niSThAntaM pUrvaM nipatatIti kRtvA'siddhasAdhanadharma iti syaat| na, vA''hitAgnyAdiSu [ paa02|2|37] vacanAt / AhitAgnyAdezcA kRtigaNatvAd viklpvRtteriti| anye tu sAdhanadharmeNa rahitatvAdasiddhaH 10 sAdhanadharmAsiddhaH iti vyAcakSate / na caitadatizobhanam / evaM 10 sAdhyobhayadharmAsiddhayorapi bhAvanIyam / ananvayAdizabdArthaM tUdAharaNAdhikAre eva vakSyAmaH / sa cAvasaraprApta eveti yathAkramaM nirdizyate / . sU0 [16], tatra sAdhanadharmAsiddho yathA- nityaH zabdo'mUrtatvAt paramANuvat / yadamUrtaM vastu tannityaM dRSTaM yathA prmaannuH| 15 paramANau hi sAdhyaM nityatvamasti sAdhanadharmo'mUrtatvaM nAsti mUrtatvAt 15 paramANUnAmiti / sAdhyadharmAsiddho yathA- nityaH zabdo'mUrtatvAd buddhivat / yadamUrtaM vastu tannityaM dRSTaM yathA buddhiH iti / buddhau hi sAdhanadharmo'mUrtatvamasti sAdhyaM nityatvaM nAsti, anityatvAd buddheH / 20 ubhayAsiddho dvividhaH- sannasaMzceti / tatra ghaTavaditi 20 vidyamAnobhayAsiddhaH, anityatvAnmUrtatvAcca ghaTasya / AkAzavadityavidyamAnobhayAsiddhaH tadasattvavAdinaM prati / 1. ti ucyate V // 2. nanu ca bahu 0P2, A / na ca bahu P3 // 3. sAdhanadharmA P2, A, R. || Page #73 -------------------------------------------------------------------------- ________________ diGnAgAcAryapraNItaM nyaayprveshkshaastrm| 45 ananvayo yatra vinA'nvayena sAdhya-sAdhanayoH sahabhAvaH prdrshyte| yathA ghaTe kRtakatvamanityatvaM ca dRSTamiti / viparItAnvayo yathA / yat kRtakaM tadanityaM dRSTamiti vaktavye yadanityaM tat kRtakaM dRSTamityAha / ayaM sAdharmyaNa dRssttaantaabhaasH| 5 TI0 [16], tatra sAdhanadharmAsiddho yathA- nityaH shbdo'muurttvaat| 5 paramANuvat / yathetyudAharaNopanyAsArthaH / nityaH zabda iti prtijnyaa| amUrtatvAditi hetuH / anvayamAha- yadamUrtaM vastu tannityaM dRSTaM yathA paramANuriti saadhrmydRssttaantH| etadAbhAsAnAmeva prakrAntatvAt nArtho vaidhahNeti na pradarzitaH / ayaM ca sAdhyasAdhanadharmAnugata iSyate / iha tu sAdhyadharmo'sti na sAdhanadharmaH / tathA cAha10 paramANau hi sAdhyaM nityatvamasti / antyakAraNatvena nityatvAt / sAdhanadharmo- 10 'mUrtatvaM nAsti / kutaH ? mUrtatvAt paramANUnAm / mUrtatvaM ca mUrttatatkAryaghaTAdyupalabdheH siddhamiti / ___ sAdhyadharmAsiddho yathA-nityaH zabdo'mUrtatvAd buddhivat, prayogaH sugama eva / vyAptiM tu darzayati- yadamUrtaM vastu tannityaM dRSTaM yathA buddhiH / Aha15 kathamayaM sAdhyadharmAsiddhaH ? iti / atrAha- buddhau hi~ saadhndhrmo'muurttvmsti| 15 tadamUrtatvapratIteH / sAdhyadharmo nityatvaM nAsti / kutaH ? / anityatvAd buddheriti / ubhayAsiddho dvividhaH / katham ? ityatrAha / sannasaMzceti / sanniti vidyamAnobhayAsiddhaH / asanniti avidyamAnobhayAsiddhaH / prayogo maula eva drssttvyH| yata Aha- tatra ghaTavaditi vidyamAnobhayAsiddhaH / tatazca nityaH 20 zabdo'mUrtatvAd ghaTavadityatra na sAdhyadharmo nityatvalakSaNaH nApi sAdhana- 20 1. pratijJA pkssH| P2, A // 2. 'nAmiti mUrttatvaM ca mUrtimatkA P2, A // 3. 'vaditi yadamUrtaM vastu tannityaM dRSTaM yathA buddhiH / buddhau hi sAdhanadharmo'mUrtatvamasti sAdhyadharmo nityatvaM nAsti anityatvAd buddheriti sUtram, prayogaH sugama eva P2,A || 4. hi nAsti P2, A // 5. ubhayAsiddho dvividhaH sannasaMzceti / tatra ghaTavaditi vidyamAnobhayAsiddhaH anityatvAda ghaTasya, AkAzavaditi avidyamAnobhayAsiddhaH tadasattvavAdinaM 25 prati sUtram / ubhayAsiddho P2, A // 25 Page #74 -------------------------------------------------------------------------- ________________ 46 haribhadrasUriviracitaTIkAsahitaM dharmo'mUrtatvalakSaNo'styanityatvAnmUrtatvAcca ghaMTasyeti / tathA AkAzavadityavidyamAnobhayAsiddhaH / nityaH zabdo'bhUtatvAdAkAzavaditi / ayamubhayasadbhAvAt kathamubhayAsiddha ityAzakyAha- tadasattvavAdinaM prati, AkAzAsattvavAdinaM bauddhaM prati sAMkhyasyetyarthaH / sati hi tasminnityatvAdidharmacintA nAnyatheti / / 5 ananvaya ityAdi / avidyamAnAnvayo'nanvayaH apradarzitAnvaya ityarthaH / 5. anvayo'nugemo vyAptiriti anarthAntaram / lakSaNamAha- yatretyAdi / ytretybhidheymaah| vinA'nvayena vinA vyAptidarzanena sAdhyasAdhanayoH sAdhyahetvorityarthaH sahabhAva ekatravRttimAtram / pradarzyate kathyate AkhyAyate, na vIpsayA sAdhyAnugato heturiti| udAharaNamAha- yathA ghaTe kRtakatvamanityaM ca dRssttmiti| 10 ghaTaH kRtakatvA-'nityatvayorAzraya iti / evaM sati AzrayAzrayibhAvamAtrA- 10 bhidhAnAdanyatra vyabhicArasaMbhavAdiSTArthasAdhakatvAnupapattiH iti| viparItAnvaya ityAdi / viparIto viparyastavRttiranvayo'nugamo yasmin sa tathAvidhaH / udAharaNamAha-yathA yat kRtakaM tadanityaM dRSTamityevaM vaktavye yadanityaM tat kRtakamiti bravIti / prAk sAdhanadharmamanuccArya saadhydhrmmuccaaryti| 15 Aha- evamapi ko doSaH ? iti / ucyate / nyAyamuMdrAvyati-kramaH / anyatra 15 vyAptivyabhicArAt / tathAhi-anityaH zabdaH prayatnAnantarIyakatvAdi-tyatra yadyadanityaM na tattat prayatnAnantarIyakam, anityAnAmapi vidyudaadiinaamprytnaanntriiyktvaat| ityalaM prasaGgena / ayaM sAdharmyaNa dRSTAntAbhAsavarga iti / 1. 'No'nitya' J2 // 2. ghaTasya tathA P2, A // 3. "siddhaH tatazca nitya: V // 4. ananvayo yatra 20 vinAnvayena sAdhyasAdhanayoH sahabhAva: pradarzyate yathA ghaTe kRtakatvamanityatvaM ca dRSTamiti sUtram / avidyamAnA' 20 P2, A // 5. 'gama ityanarthA P2, A // 6. 'ptiprada P2, A, R. || 7. 'yate ca na J2 // 8. 'gatahetuH udA' P2, A // 9. viparItAnvayo yathA yatkRtakaM tadanityaM dRSTamiti vaktavye yadanityaM tatkRtakaM dRSTamiti brviiti| viparIto P2, A // 10. viparyavRtti P2, A // 11. udAharaNamAha yathA nAsti J2 // 12. "miti P2, A.V // 13. 'drAti' J2, P2, A // 14. na nAsti P2, A, R. || 15. 'bhAsaH samApta: V // Page #75 -------------------------------------------------------------------------- ________________ diGnAgAcAryapraNItaM nyaayprveshkshaastrm| 47 sU0 [17], vaidhayeNApi dRSTAntAbhAsaH paJcaprakAraH / tadyathA-sAdhyAvyAvRtta: 1, sAdhanAvyAvRttaH 2, ubhayAvyAvRttaH 3, avyatirekaH 4, viparItavyatirekazceti 5 // TI0 [17], vaidhayeNApi / na kevalaM sAdharmyaNaiva / kim ? 5 dRSTAntAbhAsaH prAnirUpitazabdArthaH paJcaprakAraH, tadyathA- sAdhyAvyAvRtta 5 ityaadi| tatra sAdhyaM pratItam, tadavyAvRttamasmAditi sAdhyAvyAvRttaH / AkSepaparihArau puurvvt| evaM sAdhanobhayAvyAvRttayorapi vaktavyam / avyatirekAdizabdArthaM tUdAharaNAdhikAra eva vakSyAmaH / sa cAvasaraprApta eva / sU0 [ 18 ], tatra sAdhyAvyAvRtto yathA- nityaH zabdo'mUrta10 tvAt paramANuvat / yadanityaM tanmUrtaM dRSTaM yathA prmaannuH| paramANorhi 10 sAdhyaM nityatvaM na vyAvRttaM nityatvAt paramANUnAm / sAdhanadharmo'mUrtatvaM nAsti mUrttatvAt paramANUnAm / - sAdhanAvyAvRttaH yathA- karmavaditi / tatra karmaNaH sAdhyaM nityatvaM vyAvRttam, anityatvAt karmaNaH / sAdhanadharmo'mUrtatvaM na 15 vyAvRttam amUrtatvAt karmaNaH / 15 ubhayAvyAvRttaH AkAzavaditi tatsattvavAdinaM prati / tato hi nityatvamamUrtatvaM ca na vyAvRttam, nityatvAdamUrtatvAccAkAzasya / / avyatireko yatra vinA sAdhyasAdhananivRttyA tadvipakSabhAvo nidarzAte, yathA ghaTe anityatvaM mUrtatvaM ca dRSTamiti / 20 1. 'vaidhajreNApi pnycdhaa| na kevalaM saadhye'nnaiv| kim ? dRSTAntAbhAsaH prADrUipitazabdArtha: 20 vaidhayeNApi paJcaprakAra: / tadyathA-sAdhyAvyAvRttaH1, sAdhanAvyAvRtta: 2, ubhayAvyAvRtta: 3, avyatirekaH 4, viparItavyatirekazceti 5, tatra sAdhyAvyAvRtto yathA nityaH zabdo'mUrttatvAt paramANuvat, yadanityaM tanmUrta dRSTaM yathA paramANuH, paramANau hi sAdhanadharmo'mUrtatvaM vyAvRttaM mUtatvAt paramANUnAmiti, sAdhyadharmo nityatvaM na vyAvRttaM nityatvAt paramANUnAmiti sUtram / P2, A // Page #76 -------------------------------------------------------------------------- ________________ 48 haribhadrasUriviracitaTIkAsahitaM viparItavyatireko yathA- yadanityaM tad mUrtaM dRSTamiti vaktavye yad mUrtaM tadanityaM dRSTamiti bravIti / TI0 [18], taMtra sAdhyAvyAvRttaH yathA nityaH zabdo' mUrtatvAt paramANuvat / yathetyudAharaNopanyAsArthaH / nityaH zabda iti pratijJA / 5 amUrtatvAditi hetuH / vaidharmyadRSTAntAbhAsasya prakrAntatvAt sAdharmyadRSTAnto noktH| 5 abhyU hya zcA''kAzAdiH / vaidharmya dRSTAntastu paramANuH / ayaM ca sAdhyasAdhanobhayadharmavikalaH samyagiSyate / yata uktam- sAdhyAbhAve hetorabhAva eva kathyate [ nyAyapra0pR03 paM.9] ityaadi| na cAyaM tatheti, Aha ca- paramANorhi skaashaat| sAdhanadharmo hetuH / tameva darzayati- amUrtatvamiti / vyAvRttaM 10 nivRttm| kutaH ? mUrtatvAt prmaannuunaam| sAdhyadharmo nityatvaM tanna vyaavRttm| 10 kutaH ? nityatvAt paramANUnAm / Aha- sAdharmyadRSTAntAbhAseSvAdau sAdhanadharmAsiddha uktaH, iha tu sAdhyAvyAvRtta iti kimartham? ucyate, tsyaanvyprdhaantvaat| anvayasya ca sAdhanadharmapura:sarasAdhyadharmoccAraNarUpatvAt / vyatirekastu ubhayavyAvRttirUpaH, yata uktam- sAdhyAbhAve hetorabhAvaH [ nyAyapra0pR03509] 15 iti / aMtaH sAdhyAvyAvRttaH iti| 15 tathA sAMdhanAvyAvRttaH karmavat / prayogaH pUrvavadeva / vaidharmyadRSTAntastu karma / tacca utkSepaNAdi parigRhyate / tatra karmaNaH sAdhyaM nityatvaM vyAvRttaM nirvRttam / anityatvAt karmaNaH / sAdhanadharmo hetuH, tameva darzayati amuurttvmiti| tad na vyAvRttam / kutaH ? amUrtatvAt karmaNa iti / 20 1. atra P2, A // 2. 'ythodaahJ2|| 3. ca nAsti J2 // 4. tu nAsti V // 5. 'yavyAvRtta P3 // 20 6. yata uktaM nAsti P3, . // 7 've ca heto P2, P3, A, R. // 8. ataH prathamaM sAdhyA' 72, R. // 9. sAdhanAvyAvRttaH karmavat yadanityaM tanmUrtaM dRSTaM yathA karma, tatra karmaNa: sAdhyaM nityatvaM vyAvRttam anityatvAt karmaNaH, sAdhanadharmo'mUrtatvaM ca na vyAvRttam amUrtatvAt karmaNa: suutrm| prayoga: P2, A // 10. nivRttaM nAsti P2,3, A // Page #77 -------------------------------------------------------------------------- ________________ diGnAgAcAryapraNItaM nyaayprveshkshaastrm| ubhayAvyAvRttaH AkAzavaditi / nityatvasAdhakaH prayogaH paramANvAdisAdharmyadRSTAntayuktaH pUrvavat / vaidharmyadRSTAntastvAkAzamiti / tato hi AkAzAt / na nityatvaM vyAvRttaM nApyamUrtatvaM vyAvRttam / kutaH ? nityatvAdamUrtatvAccA kaashsyeti| 5 avyatireka ityAdi / avidyamAno vyatireka: avyatirekaH, anidarzita- 5 vyatireka ityarthaH / lakSaNamAha- yatra vinA sAdhyasAdhananivRttyA tadvipakSabhAvo nidarzyate / yatretyabhidheyamAha / vinA sAdhyasAdhananivRttyA prastutaprayoge yadanityaM tanmUrtaM dRSTamityAdilakSaNayA / tadvipakSabhAvaH sAdhya-sAdhanavipakSabhAvamAtram / nidarzyate pratipAdyate iti yAvat / dRSTAntamAha-yathA ghaTe'nityatvaM mUrtatvaM ca 10 dRSTamiti / itthaM hyekatrAbhidheyamAtrAbhidhAnAd vaidhApratipAdanAdarthApattyAdigamyatve 10 pratipattigauravAdiSTArthAsAdhakatvamiti / viparItavyatireka ityAdi / viparIto viparyasto vyatireka uktalakSaNo yasmin sa tathAvidhaH / tameva darzayati- yadanityamityAdi / prastutaprayoga eva tathAvidhasAdharmyadRSTAntayukte vyatirekamupadarzayan yadanityaM vastu tanmUrtaM dRSTamiti 15 vaktavye yanmUrtaM tadanityaM dRSTamiti bravIti / Aha- evamapi ko doSaH ? 15 iti| ucyate / anyatra vyabhicAraH / tathAhi-anityaH zabdaH prayatnAnantarIyakatvAdityatra yadaprayatnAnantarIyakaM tannityamiti vyatireke vidyutA vyabhicAraH / sU0 [19], eSAM pakSahetudRSTAntAbhAsAnAM vacanAni na sAdhanam, sAdhanAbhAsAH / 20 1. 'vditi| yadanityaM tanmUrtaM dRSTaM yathAkAzamiti tato nityatvamamUrtatvaM ca na vyAvRttaM 20 nityatvAdamUrtatvAccAkAzasyeti sUtram / nityatvasAdhakaH P2, A // 2. prAgvat P3 // 3. vyAvRttaM nAsti P2,3,A // 4. kutaH nAsti J2, P3 // 5. tvAdAkA 23 // 6. avyatireko yatra vinA sAdhyasAdhananivRttyA tadvipakSabhAvo nidarzyate yathA ghaTe' nityatvaM mUrtatvaM ca dRSTamiti sUtram / avidyamAnavyatire ko P2, A // 7. 'vipakSamAtram J2 // 8. viparItavyatireko yathA yadanityaM tanmUrtaM dRSTamiti vaktavye yan mUrtaM tadanityaM dRSTamiti 25 bravIti sUtram / viparIto P2, A || 25 Page #78 -------------------------------------------------------------------------- ________________ 5 haribhadrasUriviracitaTIkAsahitaM TI0 [19], nigamayannAha- eSAmityAdi, eSAM yathoktarUpANAM pakSahetudRSTAntAbhAsAnAM vacanAni / kim ? na sAdhanam AbhAsatvAdeva / kiM tarhi ? sAdhanAbhAsamiti / uktaM sAdhanAbhAsam / sU0 [20], AtmapratyAyanArthaM tu pratyakSamanumAnaM ca dve eva 5 pramANe prtipaadniiro| TI0 [20], adhunA dUSaNasyAvasaraH, taccAtikramya bahutaravaktavyatvAt pratyakSA-'numAne tAvadAha- AtmapratyAyanArthaM punaH pratyakSamanumAnaM ce dve eva prmaanne| pratyakSaM vakSyamANalakSaNam anumAnaM ca / asamAsakaraNaM vibhinnaviSaya jJApanArtham / svalakSaNaviSayameva pratyakSam / sAmAnyalakSaNaviSayamevAnumAnam / 10 caH samuccaye / dve eva pramANe ityanena saMkhyAniyamamAha / tathAhi- bauddhAnAM dve 10 eva pramANe pratyakSA'numAne / zeSapramANAnAmatraivAntarbhAvAt / antarbhAvazca pramANasamuccayAdiSu carcitatvAnneha pratanyata iti / sU0 [21], tatra pratyakSaM kalpanApoDhaM yajjJAnamarthe rUpAdau nAmajAtyAdikalpanArahitaM tadakSamakSaM prati vartata iti pratyakSam / 15 TI0 [21], adhunA pratyakSanirUpaNAyAha - taMtra pratyakSamityAdi / tatreti 15 nirdhAraNArthaH / pratyakSamiti lakSyanirdezaH / kalpanApoDhamiti lakSaNam / ayaM pratyakSasya lakSya-lakSaNapravibhAgaH / tatra pratigatamakSaM pratyakSam / kalpanApoDhamiti, 1 eSAM pakSahetudRSTAntAbhAsAnAM vacanAni na sAdhanam sAdhanAbhAsam / eSAM yathokta 'P2, A // 2 eSAM nAsti J2 // 3 naM tadAbhAsatvAdeva 72 // 4 uktaH sAdhanAbhAsaH // 2 // 5 tu // 2 // 6 pramANe pratipAdanIye 20 P2, A // 7 0NaM bhinna P2, A, R. // 8 lakSaNamevA. J2, P3 A // 9 * vAditi J2 vinaa|| 10 20 dicarki 2 P3 // 1 tatra pratyakSaM kalpanApoDaM [abhrAntaM Ti0 P2] yajjJAnamarthe rUpAdau nAmajAtyAdikalpanArahitaM tadakSamakSaM prati vartate iti prtykssm| tatreti P2, A // 12 pratyakSaM lakSya J2muu0| pratyakSasya lakSya JrsN0| pratyakSasya nAsti P2,3, A / / Page #79 -------------------------------------------------------------------------- ________________ diGnAgAcAryapraNItaM nyaayprveshkshaastrm| kalpanA vakSyamANalakSaNA, sA apoDhA apetA yasmAt tat kalpanApoDham / samAsAkSepa-parihArau pUrvavat / kalpanayA vA'poDhaM kalpanApoDhaM kalpanAyA vA'poDhaM klpnaapoddhm| yat iti tatsvarUpanirdezaH / evaMbhUtaM cArthasvalakSaNamapi bhavati, aMta Aha- jJAnaM saMvedanam / tacca nirviSayamapi bhavati, aMta Aha- arthe vissye| 5 sa ca dvidhA svalakSaNa-sAmAnyalakSaNabhedAt / ata Aha- rUpAdau svalakSaNe 5 ityarthaH / iha yaduktaM kalpanApoTaeNmiti tat svarUpAbhidhAnata eva vyAcaSTe-nAmajAtyAdikalpanArahitam / tatra nAmakalpanA yathA Dittha iti / jAtikalpanA yathA gauriti| AdizabdAd guNa-kriyA-dravyaparigrahaH / tatra guNakalpanA zukla 'iti / kriyAkalpanA pAcaka iti / dravyakalpanA daNDIti / AbhiH kalpanAbhI rahitaM 10 zabdarahitasvalakSaNahetutvAt / uktaM ca- na hyarthe zabdAH santi tadAtmAno vA yena 10 tasmin pratibhAsamAne te'pi pratibhAseran [ ] ityaadi| tdkssmityaadi| tadityanena yannirdiSTasya parAmarzaH / akssaanniindriyaanni| tatazcAkSamakSaM pratIndriyamindriyaM prati vartata iti pratyakSam / Aha- yathendriyasAmarthyAjjJAna-mutpadyate tathA viSayasAmarthyAdapi, tat kasmAdindriyeNaiva vyapadezo na viSayeNeti ? / atrocyte| 15 asAdhAraNatvAdindriyasya sAdhAraNatvAccArthasyeti / tathAhi- indriyamindriya- 15 vijJAnasyaiva heturityasAdhAraNam / arthastu manovijJAnasyApIti sAdhAraNaH / asAdhAraNena ca loke vyapadezapravRttiryathA bherIzabdo yavAkura iti| uktaM ca bhadantenaasAdhAraNahetutvAdakSaistad vyapadizyate [pramANasamu09/4] ityaadi| AhamanovijJAnAdyapi pratyakSamuMktam, * na ca tadanena saMgRhItamiti kathaM vyApitA 20 1. apetA tat J2muu0| apetA yasmin tat saM. R vinA // 2. prAgvat P3 // 3. [kalpanAyAH / J2saM. // ] kalpanayA vA'poDhaM kalpanApoDhaM / yat J2, R. // 4. acetanaM Ti0 P2 / ace[ ta ]namapyarthasvalakSaNaM bhavati tti0J2|| 5. etadAha J2 // 6. dvicandrAdiviSayamapi tti0J2|| 7. etadAha 2 // 8 'DhaM etat svarUpAdyabhidhA 32 / / 9. 'rahitaM tadakSamakSaM prati vartate iti pratyakSam / tatra P2, // 10. iti : 11. ityAdi J2 // 12. "rahitaM svalakSaNaM R. paJjikAM vinA // 13. 'mindriyajavijJA' P2. // 14. zavattiH 2 // 15. yadyapi bheryAH zabde puruSaprayatnAdikAraNAni santi tathApi bheryeva asAdhAraNatvena guNena vyapadizyate / tathA yavo'pi asAdhAraNatvAt tathaiva Ti0 2 // 16. zabdo'yaM yavA0 P2, A || 17. mityuktaM J2 // Page #80 -------------------------------------------------------------------------- ________________ 52 haribhadrasUriviracitaTIkAsahitaM lkssnnsy| ucyate / kalpanApoDhaM yajjJAnamarthe rUpAdau ityanenArthasAkSAtkArigrahaNAn manovijJAnAderapi tadavyabhicArAt saMgRhItameva tat / laukikaM tu pratyakSamadhikRtyAvyayIbhAvaH / iti kRtaM prasaGgena / gmnikaamaatrmett|| sU [22] anumAnaM liGgAdarthadarzanam / liGgaM 5 punastrirUpamuktam / tasmAdyadanumeye'rthe jJAnamutpadyate'gniratra anityaH / zabda iti vA tadanumAnam / ubhayatra tadeva jJAnaM phlmdhigmruuptvaat| savyApAravatkhyAte: pramANatvamiti / sU0 [22], anumAnamityAdi / anumitiranumAnam, tacca liGgAdarthadarzanam, liGgaM punastrirUpamuktaM pakSadharmatvAdi / tasmAt trirUpAt liGgAdyadanumeye'rthe 10 dharmaviziSTe dharmiNi jJAnamutpadyate, kiMviziSTam? agniratrAnityaH zabda iti 10 vA, agniratra dhUmAt anityaH zabdaH kRtakatvAt, tadanumAnamiti etadanumAnam, udAharaNadvayaM tu vastusAdhanakArya-svabhAvAkhyahetudvayakhyApanArtham / adhunA phlmaahubhytretyaadi| ubhayatra pratyakSe'numAne ca / tadeva jJAnaM prtykssaa-'numaanlkssnnm| phalaM kAryam / kutaH? adhigamarUpatvAt / adhigamaH paricchedaH, tadrUpatvAt / 15 tathAhi-paricchedarUpameva jJAnamutpadyate / na ca paricchedAdRte anyjnyaanphlm| 15 bhinnAdhikaraNatvAt IMti, atra bahu vaktavyam, alaM prasaGgena / sarvathA na pratyakSAnumAnAbhyAM bhinnaM phalamastIti / Aha-yadyevaM pramANAbhAvaprasaGgaH, tadbhAvAbhimatayoH pratyakSAnumAnayoH phalatvAt / pramANAbhAve ca tatphalasyApyabhAvaH iti / atra 1. anumAnaM liGgAdarthadarzanam, liGgaM punastrirUpamuktam / tasmAd yadanumeye'rthe jJAnamutpadyate agniratra 20 anityaH zabda iti vA tadanumAnam / ubhayatra tadeva jJAnaM phalam adhigamarUpatvAt savyApAravakhyAte: 20 pramANatvamiti sUtram / anumiti P2, A // 2. tat li* P2, A // 3. asmAtrirUpaliMgAd yada 72 R. | tasmAt trirUpAd yada0 P3 // 4. jJAnam, kiM viziSTam, ? agniratra dhUmAt anityaH zabdaH kRtakatvAt tadanumAnamiti / udAharaNadvayaM P2, A // 5. vtvAt paricchedarUpatvAt / tathAhi P2, A, C ||6. vyatireke heturayam Ti072 // 7. yadi tu pramANAdanyat phalaM syAt tadA bhinnAdhikaraNatA na caivamatra / tasmAt tadeva 25 pramANaM tadeva ca pramANaphalam tti0J2|| 8. iti bahu J2 // 9. pramANAbhAvAt tasyApyabhAva P2, A, C || 25 Page #81 -------------------------------------------------------------------------- ________________ 53 diGnAgAcAryapraNItaM nyaayprveshkshaastrm| pramANArbhAvanirAcikIrSayA''ha-savyApAravatkhyAte: pramANatvamiti, saha vyApAreNa viSayagrahaNalakSaNena vartata iti savyApAram , pramANamiti gamyate / savyApAramesyA vidyata iti savyApAravatI, khyAtiriti gamyate / savyApAravatI cAsau khyAtizca savyApAravatkhyAtiH pratItiH / tasyAH savyApAravaMtkhyAteH pramANatvamiti / 5 etaduktaM bhavati - viSayAMkAraM jJAnamutpadyamAnaM viSayaM gRhNadevotpadyate iti pratIte: 5 grAhakAkArasya pramANateti / anye tu saMzcAsau vyApArazca sadvyApAraH pramANavyavasthAkAritvAt sannityucyate, so'syA vidyata iti sadvyApAravatI, zeSaM pUrvavat, vyAcakSate / ityukte pratyakSAnumAne / sU0 [23], kalpanAjJAnamarthAntare pratyakSAbhAsam / yajjJAnaM 10 ghaTaH paTa iti vA vikalpayataH samutpadyate tadarthasvalakSaNAviSayatvAt 10 pratyakSAbhAsam / TI0 [23], adhunA pratyakSAbhAsamAha - kalpanAjJAnamarthAntare pratyakSAbhAsam / etadeva grahaNakavAkyaM vyAcikhyAsurAha - yajjJAnaM ghaTaH paTa iti vA vikalpayataH zabdArUSitamutpadyate / arthAntare sAmAnyalakSaNe / tadarthasvalakSaNA15 viSayatvAt sAmAnyalakSaNaviSayatvAdityarthaH / kim ? pratyakSAbhAsam / 15 sU0 [24], hetvAbhAsapUrvakaM jJAnamanumAnAbhAsam / hetvAbhAso hi bahuprakAra uktaH / tasmAdyadanumeye'rthe jJAnamavyutpannasya bhavati tadanumAnAbhAsam / 1. 0 bhAvaM nirAcikIrSurAha P3 // 2. masyAM vi* P2, A, C || 3. * vatyAH khyAte: P2, A, C // 20 4. viSayanirbhAsam Ti0 2 // 5. arthagrahaNapariNAmasya tti0J2|| 6. so'syAM P2, A || 7. vat, anumAnaM 20 ca / ityuktaM pratyakSam / adhunA P2, A, C | 8 pratyakSAbhAsaM yat jJAnaM ghaTaH paTa iti vikalpayataH samutpadyate tadarthasvalakSaNAviSayatvAt pratyakSAbhAsaM iti sUtram / kalpanA* P2, A, C || 9. grAhakavAkyaM J2 / grahaNavAkyaM R vinA // 10. zabdAropitaM P2, A, C // 11. uktaM pratyakSAbhAsam P2, A, C || Page #82 -------------------------------------------------------------------------- ________________ haribhadrasUriviracitaTIkAsahitaM TI0 [24], sAMpratamanumAnAbhAsamAha - hetvAbhAsapUrvakaM hetvAbhAsanimittaM jJAnamanumAnAbhAsam, vyabhicArAt / etadeva vyAcaSTe - hetvAbhAso hi bahuprakAra uktaH asiddhAdibhedena / tasmAt hetvAbhAsAt yadanumeye'rthe dharmaviziSTe dharmiNi jJAnam avyutpannasya asiddhAdisvarUpAnabhijJesya bhavati tadanumAnAbhAsamiti / uktaM pratyakSAdicatuSTayam / 5 10 15 20 54 sU0 [ 25 ], sAdhanadoSodbhAvanAni dUSaNAni / sAdhanadoSo nyUnatvam / pakSadoSaH pratyakSAdiviruddhatvam / hetudoSo'siddhA'naikAntika - viruddhatvam / dRSTAntadoSa: sAdhanadharmAdyasiddhatvam / tasyodbhAvanaM prAznikapratyAyanaM dUSaNam / TI0 [25], idAnImuktazeSaM dUSaNamabhidhAtukAma Aha - sAdhanadoSoddhAvanAni dUSaNauni / pramANadoSaprakaTanAnItyarthaH / bahuvacananirdezaH pratyekamapi pratijJadidoSANAM dUSaNatvAt iti / "doSAneva darzayati -- sAdhanadoSo nyUnatvam sAmAnyena, vizeSeNAha - pakSadoSaH pratyakSAdiviruddhatvam / pratyakSaviruddhA pratijJetyevamAdi hetudoSaH asiddhAnaikAntikaviruddhatvam / asiddho herturityevamAdi / evaM dRSTAntadoSaH sAdhanadharmAdyasiddhatvam / tasyodbhAvanamiti tasya pratyakSaviruddhahetvAdeH prakAzanaM prAznikapratyAyanaM na tUdbhAvanamAtrameva / idaM dUSaNamiti sAmAnyena dUSaNajAtyanatikramAdekavacanamiti / uktaM duussnnm| 15 1 savyabhicArAt P3 || 2 0jJasya tadanu0 P2, A // 3 0NAni sAdhanadoSo nyUnatvam, pakSadoSaH pratyakSAdiviruddhatvam, hetudoSo' siddhAnaikAntikaviruddhatvam, dRSTAntadoSaH sAdhanadharmAdyasiddhatvam tasyodbhAvanaM prAznikapratyAyanaM dUSaNamiti sUtram / sAdhanadoSodbhAvanAni pramANadoSaprakaTanAnItyarthaH P2 A // 4 jJAnadoSANAM J2 // 5 vizeSamAha P2 A // 6 0rityAdi P2, A // 7 na tadudbhA0 2 // 5 sU0 [26], abhUtasAdhanadoSodbhAvanAni dUSaNAbhAsAni / saMpUrNasAdhane nyUnatvavacanam / aduSTapakSe pakSadoSavacanam / siddhahetuke'siddhahetukavacanam / aikAntikahetuke'naikAntikahetukavacanam / aviruddhahetuke viruddhahetukavacanam / aduSTadRSTAnte duSTadRSTAntavacanam / 20 10 Page #83 -------------------------------------------------------------------------- ________________ 10 diGnAgAcAryapraNItaM nyaayprveshkshaastrm| etAni dUSaNAbhAsAni / na hyebhiH parapakSo dUSyate niravadyatvAttasya iti / ityuparamyate / / ___TI0 [26], adhunA dUSaNAbhAsamAha-abhUtasAdhanadoSodbhAvanAni dUSaNAbhAsoni / abhUtamavidyamAnameva tattvataH sAdhanadoSaM sAmAnyenodbhAvayanti prakAzayanti yAni tAni jAtitvAd dUSaNAbhAsAni / etadeva darzayati-saMpUrNasAdhane vyavayave nyUnatvavacanam / nyUnamidamityevaMbhUtam / evam adaSTapakSe pakSadoSavacanam ityAdi nigadasiddhaM yAvad etAni dUSaNAbhAsAni / kim ? ityata Aha-na hyebhiH parapakSo dUSyate / kutaH ? niravadyatvAt parapakSasya / ityuparamyate zAstrakaraNAt / 10 sU0 [27], padArthamAtramAkhyAtamAdau diGmAtrasiddhaye / yAtra yuktirayuktirvA sA'nyatra suvicAritA // // iti nyAyapravezakasUtraM samAptam // TI0 [27], zAstraparisamAptau tatsvarUpapratipAdanAyaivAha- padArthamAtramityAdi / padArthamAtramiti sAdhanAMdipadoddezamAtram / AkhyAtaM kathitam / Adau prathamam / diGmAtrasiddhaye nyAyadiGmAtrasiddhyartham / yA'tra yuktiranvayavyatireka15 lakSaNA / ayuktirvA asiddhAdibhedA / sA'nyatra pramANasamuccayAdau / 15 suvicAritA prapaJcena nirUpitetyarthaH // nyAyapravezakaM yad vyAkhyAyAvAptamiha mayA puNyam / nyAyAdhigamasukharasaM labhatAM bhavyo janastena // 1. abhUtadoSodbhAvanAni abhUtama0 J2 // 2. 'sAni yuktisaMpUrNe sAdhane nyUnatvavacanam aduSTapakSe 20 pakSadoSavacanaM siddhahetuke asiddhahetukaM vacanam ekAntahetuke asiddhahetukaM vacanam aviruddhahetuke 20 anaikAntahetukaM vacanam aviruddhahetuke viruddhahetukaM vacanam aduSTadRSTAnte duSTadRSTAntavacanaM dossH| etAni dUSaNAbhAsAni / na hyebhiH parapakSo duSyate niravadyatvAt tasyetyuparamyate sUtram / abhUta P2, A // 3. prakAzayanti nAsti // 2 // 4. yAni tAni nAsti P3 // 5. tadAbhAsatvAt tti0J2|| 6. 'bhAsamityetadeva darza' P2, A || 7. saMpUrNe sAdhane J2, P2 vinA // 8. pAThasiddham tti0J2|| 9. padArthamAtramAkhyAtamAdau diGmAtrasiddhaye / yAtra yuktirayuktirvA sAnyatra suvicAritA // 1 // padArthamAtra' P2, A // 10. 'dipakSodde P2, A // 11. samAptA 2 nyAyapravezakaTIkA / / ch| kRtiH sitAMbarAcAryajinabhaTTapAdasevakasyAcArya zrIharibhadrasyeti // graMthapramANaM 500 / 25 97||ch| sAhA zrI vachA bhAryA bAI gurude pu0 sAhasahisakiraNena bhaMDAre gRhItvA pu0 vardhamAnazAMtidAzaparipAlanArthaM // ch| -R Page #84 -------------------------------------------------------------------------- ________________ * pArzvadevagaNiviracitA nyAyapravezakavRttipaJjikA / // OM namo'rhe bhyaH // // OM namaH sarasvatyai // durvAramArakarikumbhataTaprabhedakaNThIravaM jinapatiM varadaM praNamya / nyAyapravezarkamiti prathite suzAstre prArabhyate tanudhiyA'pi hi paJjikeyam // 1 // ye'vajJAM mayi vidadhuH kiJcana jAnanti tAnapAsyaiSaH / / matto'pi jaDamatInAmupakArAya prayAso me // 2 // iha hi ziSTAnAmayaM samAcAro yaduta ziSTAH kvacidiSTe vastuni pravRttimabhilaSanto vighnavinAyakopazAntaye iSTadevatAnamaskArapUrvakaM pravartante, ato'yamapi haribhadrAkhyaH sUrina 10 hi na ziSTa iti nyAyapravezakAkhyazAstravivaraNakaraNe pravartamAna iSTadevatAnamaskArArthaM 10 zrotRjanapravRttaye zAstrasyAbhidheyAdipradarzanArthaM ca zlokadvayaM cakAra samyagityAdi [pR013 paM09] / vyAkhyA- racayAmi vidadhAmi karomIti yAvat / ahamityAtmanirdeze / ___* atredamAdAvavadhe yam-asmAkaM savidhe nyAyapravezaka paJjikAyA: tAlapatropari likhitamAdarzatrayamasti-eka: khaMbhAtanagare zrI zAntinAthatAlapatrIyagranthabhANDAgAre vidyate, asya C iti sNjnyaa| aparo jesalamerudurge zrIjinabhadrasUristhApite granthabhANDAgAre vidyate, asya J iti sNjnyaa| 15 anyaH pATaNanagare khetaravasIpADAmadhye'sti / asya P iti saMjJA / eteSAM svarUpam- C = 15 Catalogue of palm-leaf Jain manuscripts in Santinatha Jaina Bhandara, Cambay anusAreNa asya granthAGka: 270 / patrANi 1-194 // J = jesalamerIyasUcipatrAnusAreNa asya granthAGka: 364 / patrANi 245-347 // P = patrasaMkhyA 1-119, tatra 1,4,62-63-64, 67,70,90 iti patrANi na santi / / atrApi dvividhA pAThaparaMparA pratIyate / ete ca pAThabhedAH TippaNeSu tatra tatra darzitA asmAbhiH / vaDodarA Oriental Institute, Baroda ta: 1930 A.D varSe prakAzitasya paJjikAgranthasya P iti saMjJA vihitaasmaabhiH| C. J. madhye vidyamAnAH pAThabhedAH sugRhItanAmadheyaiH sva. munirAjazrIpuNyavijayajImahAbhAgaiH mahatA . mahatA parizrameNa P madhye likhitAH / tadanusAreNaiva nyAyapravezakavRttipaJjikAyAH saMzodhanaM sampAdanaM . 80 cAtra vihitamasmAbhiH / ataH pU. mu. zrI puNyavijayajImahArAjebhyo bhUyAMso dhanyavAdA vitIryante / 1. OM namo'rthebhya: c / OM namaH sarasvatyai J. // 2. degka iti J. // 3. degmayamAcAro C. // 4. yat ityarthaH -Ti0C. // 5. vastuni nAsti C. // 6 khyasUrideg C. // Page #85 -------------------------------------------------------------------------- ________________ nyAyapravezaka vRttipaJjikA / 57 kAmityAha - nyAyapravezakavyAkhyAm / tatra nitarAmIyante gamyante gatyarthAnAM jJAnArthatvAt jJAyante'rthA anityatvAstitvAdayo dharmA aneneti nyAyaH tarkamArgaH / iNo dhAtornipUrvasya perinyornINordyUtAbhreSayoH [ pA0 3/3/37] iti vacanAt karaNe ghaJ / nyAye pravezayati ziSyaM tadebhijJaM karoti yacchAstraM zrUyamANaM tanyAyapravezakam, tasya / vyAkhyA, vizeSeNAkhyAyate prakAzyate sUtramanayeti vyAkhyA vRttigranthaH, yadvA vyAkhyAnaM vyAkhyA vivaraNamityarthaH, 5 tAm / kiMviziSTAm ? sphuTArthAm prakaTAbhidheyAm / kiM kRtvA ? praNipatya manovAkkAyairnamaskRtya [pR013 paM. 9 ] / kam ? jinezvaram / rAgAdijetRtvAjjinaH / ISTe narAmarAdivihitaM pUjAdikamaizvaryamanubhavatItyevaMzIla IzvaraH / tato jinazcAsAvIzvarazca jinezvaraH, tam / kIdRkSam ? vaktAraM pratipAdakam / kasya ? nyAyasya / katham ? samyak yathAvasthitasvarUpeNa / yadvA samyak cAsau nyAyazca samyagnyAya iti samastaM draSTavyam / tadanena jainamatAnusAriNAmabhiprAyeNa catvAro'tizayA vAcyAH / yathA apAyApagamAtizayaH 10 jJAnAtizayaH pUjAtizayo vacanAtizayazceti / tatra samyagityanena jJAnAtizayaH sUcitaH samyagjJAnaM 10 vinA yathAvasthitavasturUpopalambhAnupapatteH / vaktAramityanena ca vacanAtizayo'bhihitaH, vaktRttvaM vinA'zeSavastUpalambhe'pi vastutattvapratipAdanAnupapatteH / jina ityanena tvapAyApagamAtizayaH, rAgAdyucche danibandhanatayA jinazabdapravRtteH / Izvaramityanena tu pUjAtizaya:, samyagjJAnAdyatizayopetasyAmarAdipUjyatvasambhavAt / saugatamatAnusAreNa tu svArtha- parArthasampattI sopAye vAcye / tatrA''dyapAdena parArthasampattiruktA 1 / jina ityanena ca svArthasampattyupAyaH 2 / Izvaramityanena ca svArthasampattiH 3 / jinezvaramiti samuditena ca parArthasampattyupAya 4 iti / 15 20 25 etena ca zlokArthena maDgalamabhihitam / nyAyapravezakavyAkhyAmiti abhidheyam / anena ca vyAkhyAna - vyAkhyeyalakSaNaH sambandho'pyabhihitaH / dvitIyazlokena tu prayojanaM pradarzayiSyatIti / 5 20 nanvasya pUrvasUribhirapi vyAkhyAyA viracitatvAt kiM bhavato vyAkhyAviracanaprayAsena ? iti paravacanamanumanyamAna Atmano vRttikaraNe prayojanaM ca pradarzayannAha - racitAmapItyAdi [pR013 paM011] / sugamaH / navaraM satI zobhanA vidyamAnA vA prajJA yeSAM te tathA, taiH 1 15 1. " 3209 parinyornINordyUtAbhreSayoH [pA0 3/3/37], paripUrvAnnayateH nipUrvAdiNazca ghaJ 25 syAt krameNa dyUte'bhreSe ca viSaye, pariNAyena zArAn hanti, samantAnnayanenetyarthaH / eSo'tra nyAyaH, ucitamityarthaH / dyUtAbhreSayoH kim ? pariNayo vivAhaH / nyayo nyAsaH / " pA0 siddhAntakaumudI // 2. tadabhijJaM karoti ziSyaM J.P. // tu svAdeg C. // 4 deg janaM darzadeg C. // 3. Page #86 -------------------------------------------------------------------------- ________________ 58 pArzvadevagaNiviracitA ahaM tu racayAmi samAsataH / kIdRkSaH san ? asatprajJo'pi / anenAtmana auddhatyaM pariharati / kayA kRtvA? ityAha-saGkSepaNaM saGkSiptam, saGkSipte ruciH abhilASo yeSAM te ca te sattvAzca teSAmanukampA karuNA, tayA / / tatreti [pR014 paM01] nyAyapravezakAkhye zAstre / AhetyAdi / evaM manyate para:- abhidheyAdyabhidhAnArthamayamAdivAkyatayA paThyate; na . cAnena abhidheyAdIni abhidhAtuM zakyante, zabdasya bAhye'rthe pratibandhAsaMbhavenA'bhidheyAdyabhidhAne prAmANyAyogAt / ato'bhidheyAdyabhidhAnArthaM na yukto'syopanyAsa iti / ucyata ityAdi [pR014 paM02] / AcAryaH punarevaM manyate -abhidheyAdInAmAdivAkyasyApramANakatvAdanizcitAvapi saMzaya utpadyate zlokazravaNe sati, saMzayAcca pravRttirbhavatItyato'bhidheyAdiviSayasaMzayotpAdanArthaM zloka ucyate / yato'rthasaMzayo'pi pravRttyaGgaM . dRSTamanarthasaMzayo'pi nivRttyaGgamiti dhairmottaro manyate / ataH saMmugdhatayA tadanusAreNAvyutpannamatInAzrityottaramuktam / athavA'nabhijJasya prazno'yam / vaiyAkaraNAdijanaprasiddhaM cottaramiti vijJeyam / tathA ca tanmatam - sarvasyaiva hi zAstrasya [ mI0 zlo. vA 12 ] ityAdi, siddhArtha siddhasaMbandham [ mI0 zlo0 vA. 17] ityAdIti ca / iheti [pR014 paM02] jagati / na kvaciditi kArye / prayojanAdIti / AdizabdA15 dabhidheya-saMbandhaparigrahaH / pravRttyai idaM pravRttyartham / 15 ___ arcaTAbhiprAyeNa zlokopanyAsasya prayojanamAha-zAstrArtheti [pR013 paM03] / 1. paThyate / abhidheyAdyabhidhAne ca prayojanaM na prekSAmahe / yato yaH prAmANikaH sa pramANAt pravartate / na cAdivAkyaprabhavamabhidheyAdijJAnaM pramANam, anakSajatvenAdhyakSatvAyogAt / nApyanumAnam, liGgaliGginoravinAbhAvanizcayena tatpravRtterabhyupagamAt, na cAbhidheyAdyabhidhAne kiJcana linggmutpshyaamH| na cAdivAkyaM svata evArthamabhidadhacchabdarUpatvAcchAbdaM pramANamiti vAcyam, zabdasya bAhye'rthe pratibandhAsambhavena praamaannyaayogaat| C.P. // 20 2. prAmANikatvAdeg C. // 3. "nanu ca prakaraNazravaNAt prAguktAnyAbhidheyAdIni pramANAbhAvAt prekSAvadbhirna gRhyante, tat 20 kimetairArambhapradeze uktaiH? satyam, azrute prakaraNe kathitAnyapi na nizcIyante, ukteSu tvapramANakeSu api abhidheyAdiSu saMzaya utpadyate / saMzayAcca prvrtnte| arthasaMzayo'pi hi pravRttyaGgaM prekSAvatAm, anarthasaMzayo nivRttynggm| ata eva zAstrakAreNaiva pUrvaM sambandhAdIni yujyante vaktum" - iti dharmottaraviracitAyAM nyAyabinduTIkAyAm // 4. sarvasyaiva hi zAstrasya karmaNo vApi kasyacit / yAvat prayojanaM noktaM tAvat tat kena gRhyate // 12||........siddhaarthN jJAtasambandhaM zrotuM zrotA pravartate / zAstrAdau tena vaktavyaH sambandhaH saprayojanaH // 25 17 // iti mImAMsAzlokavArtike // 5 "parokSetyAdinA prakaraNArambhe prayojanamAha / tacca 25 zrotRjanapravRttyarthamiti kecit / taduktam-sarvasyaiva hi zAstrasya karmaNo vA'pi ksycit| yAvat prayojanaM noktaM tAvat tat kena gRhytaam|| [mI0zlo0vA0sU01 shlo012]iti| tadayuktam / yato'sya prakaraNasyedaM Page #87 -------------------------------------------------------------------------- ________________ nyAyapravezaka vRttipaJjikA / 59 * zAstrasyArthaH zAstrArthaH tasya kathanam, tasya kAla:, tasminnupasthitaH praguNIbhUto yo'sau parastena saMbhAvyamAnA ye'nupanyAsahetavasteSAM nirAkaraNArtham / arcaTabhaTTo hyevaM manyate - zAstraM dRSTvA ziSyasya zAstrazravaNAt prAgapyevaM saMzayo jAyate yaduta kimapyatra nirUpayiSyate iti ataH saMzayajananorthamidamAdivAkyamayuktam, kintu zAstrAnupanyAsahetubhiH pratyavatiSThamAnasya parasya tadupanyastahetvasiddhatodbhAvaMnArthamidamiti / anupanyAsahetUneva darzayati - tathA cetyAdinA [ pR014 paM04] / nArabdhavyamityAdi / parasaMvide AtmasaMvide 5 iti prayojanasadbhAve hItthaM svabhAvahetuprayogaH pravartate, yathA - saprayojanamidam, ArambhaNIyatvAt, tadanyaziSTaprayuktaghaTAdisAdhuzabdavat / prayojanAbhAve ca vyApakAnupalabdhyA prayogaH syAt / tatra niSedhyasya yad vyApakaM tasyAnupalabdhirvyApakAnupalabdhirucyate / tathAhi -- atrArambhaNIyatvaM niSedhyam, tasya vyApakaM saprayojanatvam, tasyAnupalabdhiH / tadatrArambhaNIyatvaM vyApyaM prayojanavattayA vyApikayA vyAptam / tataH prayojanavattA vyApikA nivartamAnA''rambhaNIyatvaM vyApyamAdAya nivartate / tato'yaM vRttikRtpradarzito vyApakAnupalabdhyAkhyaH prayogaH syAt / 10 tathetyAdi [pR014 paM06 ] | nArabdhavyamidamitIyameva pratijJA nirabhidheyatvA'saMbandhatvahetvorapi draSTavyA / parIkSyate vastvanayeti parIkSA zAstramucyate / kAkAnAM dantAsteSAM parIkSA, tadvat / kAkAnAM hi dantA eva na vidyante ityabhidheyAbhAvAttadvarNanasya zvetavartulatvAdikasyAbhidhAyakaM zAstraM nirabhidheyamucyate / evamihApi zlokAbhAve sAdhanAdInAmupanyAsAbhAvAttadaGgAnAM pakSAdInAM bhaNanaM nirabhidheyaM syAt / tathetyAdi [pR014 paM06], zlokAbhAve sAdhanAdInAmupakSepAbhAvAt pakSAdInAM vicAraNamasaMbaddhaM pratibhAsate / 151 - 5 prayojanamiti [abhidhAnena prayo] janavizeSaM prati upAyatAM prakaraNasya nizcitya anupAye pravRttyasambhavAt prekSAvatAM tadarthitayA [ karaNazravaNAdau pravRtti: ] syAditi tadabhidhAnasyArthavattA varNyate / na caitad yuktam / yataH prekSAvatAM pravRttiH prayojanArthinAM tadupAye tadbhAvanizcayAt / yathA kRSIva[ lAdInAM sasyA] dyupAye bIjAdAvabIjAdivivekenA'vadhRtabIjAdibhAvAnAm / anyathA hyanizcitopAyAnAmupeyArthinAM pravRttau prekSAvattaiva hIyeta / upeye tu [ bhAvini pramA] NavyApArAsambhavAdanizcaye'pi vivecitopAyAH pratibandhavaikalyayorasambhave 'yogyametadvivakSitaM kAryaM niSpAdayitum' iti saM[ bhAvanayA pravRttau ] prekSAvattAto na hIyeran / nizcayazca pramANAdeva / na ca prayojanavAkyasya prAmANyamasti, zabdAnAM bahirarthe pratibandhAbhAvAt / vivakSAyAM [tasya prAmANye'pi yathA ] vastupravRttiniyamAbhAvAt na tataH prakaraNasya prayojanavizeSaM prati upAyatAnizcayaH samasti / na hi ye yathA yamarthaM vivakSanti te tathaiva tamanu[ tiSThanti 20 vi] saMvAdanAbhiprAyANAmanyathA'bhidhAyAnyathApravRttidarzanAlloke sarvvatrAnA zvAsAt / prayojanavizeSopanyAsAt prakaraNasya tadupAyatA [ viSayaH saMzayaH ja]nyate tatastadbhAvanirdhAraNAya kRSIvalAderiva bIjAdyavadhRtaye pravRttiryukteti cet; na, prayojanavizeSopAyatAsaMzayasya tadabhidhA [nAt prAgapi ] bhAvAt / tatsAdhakabAdhakapramANAbhAve tasya nyAyaprAptatvAt / anumAnAdivyutpattyarthAnAM ca prakaraNAnAM darzanAt kimasyAnumA[ navyutpAdanaM pra ] yojanamanyadvA na vA kiJcidapItyevaMrUpazca saMzayaH prAk pravartamAnaH kena nivAryeta / api ca kimidaM niSprayojanam, uta prayojana[vat, asmadabhima] tena vA prayojanena tadvaditi jijJAsoH pravRttisambhave vyartha eva prayojanavAkyopanyAsaH / tasmAd 'yat prayojanarahitaM vAkyam, tadartho vA, na tat prekSAvatA''rabhyate kartuM pratipAdayituM vA tadyathA dazadADimAdivAkyaM kAkadanta [ parIkSA ca, niSprayojanaM cedaM ] prakaraNaM tadartho vA iti vyApakAnupalabdhyA pratyavatiSThamAnasya tadasiddhatodbhAvanArthamAdau 25 prayojanavAkyopanyAsaH / " iti arcaTaviracitAyAM hetubinduTIkAyAm pR0 1-3 // 1. zAstrArthaH nAsti 25 C. P. II 2. rthamAdivA J. P. // 3 tatheti C. // 4. 'mupanyAsAbhAvAt P. // 10 15 20 Page #88 -------------------------------------------------------------------------- ________________ pArzvadevagaNiviracitA nanvAdau yadyayaM zloko'bhidheyAdInAM pratipAdanArthamupanyasyate, kathaM punarasau tAni pradarzayatItyAha- ayaM cetyAdi [pR014 paM09] / etadevamiti, ko'rthaH? 'abhidheyaprayojane sAkSAddarzayati, saMbandhaM tu sAmarthyena' ityetadityarthaH / lezataH saMkSepeNa / / ___'enaM lezato vyAkhyAya' [pR014 paM010] ityuktam / tatra vyAkhyAyA 5 AzrayanirUpaNAyAha- vyAkhyA ca padavAkyasaMgateti [pR014 paM011], pada-vAkyayoH samyag 5 gatA sthiteti vigrahaH / tatra suptiGantaM padam [ pA0 9/8/18/29] / padasamudAyo vaakymucyte| tatrApIti [pR015 paM01] vyAkhyAyAH pd-vaakyaashrittve'piityrthH| padArthagamanikA padAnAmarthastasya gamaniketi / tatra gamyate jJAyate'rtho yasmAttad gamanaM vyAkhyAnam , tadeva gamanikA / svArthe kani rUpam / nyAyAdanapetA nyAyyA / anapetetyarthe yaH / 10 iti padAnIti [pR015 paM03], atra zloke dvAdaza padAnItyarthaH / siddhiti 10 vAkyena SidhervA nipAtanAt sAdhanazabdaH sAdhyata ityAcaSTe / pakSAdivacanAnAM jAtaM samUhaH / atha kasmin viSaye etat prayujyata ityAha - viSayazceti [pR015 paM06] / ___ atha duSTiriti vAkye ino'bhAvAdUdAdezAprAptau dUSaNamiti na sidhyati / ucyate / nipAtanAd bhaviSyatIti / sAdhanadoSA udbhAvyante prakaTIkriyante yaistAni tathA, tAni ca 15 tAni vacanAni ca, teSAM jAtamiti vigrahaH / kiMcitsAmyeneti [pR015 paM010] / 15 pakSAdhupanyAsAt kila sAdhanAbhAse'pi sAdhanasAmyamasti / kevalaM kasyacit pakSAderdoSAt sAdhanAbhAsatvamiti / AbhAsaH sAdRzyaM kiMcit sAmyamucyate / tathA'nayorapi yathAkrama viSayo dharmaviziSTo dharmI samyak sAdhanaM ceti boddhavyaH / pareSAM saMviditi [pR015 paM018] karmaNi SaSThIyam / vAkyArthastvayamityAdi " [pR015 paM020] / sAbhAsa iti AbhAsayukte / atra ca yathA 'devadatto yajJadattena saha 20 pUjyatAm' ityukte dvayorapi pUjA kartavyA bhavati tathehApi 'sAdhana-dUSaNe sAbhAse parasaMvide' ityukte sAdhanAdicatuSTayamapi parAvabodhAyeti gamyate / dhanurdhara iti [pR015 paM021] dhArerdharo'ci vijnyeyH| kAryatveneti [pR016 paM01] kAryarUpatayA indriyaM kAraNamAzritya yadutpadyate / etena 'indriyaM kAraNaM pratyakSajJAnaM ca tatkAryam' ityAveditam / viSayazca pratyakSasya / 25 - 25 1 vyAkhyA ceti / padavAkyayoH C.P.|| + 1644 dharmapathyarthanyAyAdanapete [pA0 4/4/22] dharmAdanapetaM dhrmym| pthym| arthym| nyAyyam / " pA0 siddhAntakaumudI // 2 duSTirveti c. // 3 iti dhanurdharo'ci c. // Page #89 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| svalakSaNarUpo'rtha iti| mIyate'rtho vayAdiranena jJAnena dhUmAdiliGgadarzanAdutpannena vayAdiviSayAkAragrAhiNeti mAnam / 'vayAdinA'tra bhAvyam' ityevamagnyAdyavabodharUpaM jJAnamityarthaH / iha ca pazcAdarthe vartamAnasyA'nuzabdasya avyayaM vibhakti [ pA0 2/1/6] ityAdinA'vyayIbhAvasamAsena bhvitvym| sa ca nityo nityasya ca vAkyAbhAva iti asvapadavigrahamAha pazcAnmAnamanumAnamiti [pR016 paM04] / pazcAcchabdazca sambandhizabdatvAt pUrvatvamapekSate ityAha- pakSetyAdi [pR016 paM04] / gRhyate'neneti grahaNaM liGgasvarUpasya nizcAyi pratyakSam, grahaNaM ca saMbandhasmaraNaM ceti vigrahe pakSadharmasya hetorgrahaNa-saMbandhasmaraNe, te pUrve yasya jJAnasya tat tathA / yadvA pakSadharmasya grahaNaM ca sAdhyasAdhanayoravinAbhAvarUpasya saMbandhasya smaraNaM ceti vigrahaH / zeSaM tathaiva / evaMbhUtaM yajjJAnaM liGgini tdnumaanm| kimuktaM bhvti?| gRhIte pakSadharme smRte ca sAdhyasAdhanasaMbandhe'numAnaM pravartata iti pazcAtkAlabhAvyucyate / vakSyati-trirUpA [ ] dityAdi [pR016 paM05] / nanvetat sUtraM dharmottarIyam / " na tu prakRtazAstrasatkam / etacchAstrasUtraM cedam- liGgaM punastrirUpamuktam / tasmAdyadanumeye jJAnamutpadyate agniratra anityaH zabda iti vA tadanumAnam [pR0 10.paM. 7] iti, tat kathaM vakSyati ceti procyate? satyametad, yadyapyatraivaMvidhaM sUtraM na vidyate tathA'pi dharmottarIyasUtramapyatratya sUtroktAnumAnalakSaNAbhidhAyakamevetyarthato'tratyadharmottarIyasUtrayoH sAmyamevetyarthApekSayA vakSyatIti . vyAkhyeyamiti na virodhaH / anyastvAha-nanvanumAnamiti yadyavyayIbhAvastadA'numAnasyeti prayogo na syAt avyayIbhAvAt [ pA02/4/83] ityAdinA'mbhAvena yato bhAvyam / ucyate / na sarvadA'vyayIbhAvaH,api tu ttpurusso'pi| anugataM saMbaddhaM mAnamanumAnamiti / tatrAnugataM pakSadharmagrahaNAdinA / mAnaM vatyastitvaviSayaM jJAnamiti jJeyam / yadvA'numitiranumAnamiti bhAvasAdhanasya vA draSTavyaH / viSayazcAnumAnasya sAmAnyamiti / 10 15 1. "avyayaM vibhaktisamIpasamRddhivyUddhyarthAbhAvAtyayAsampratizabdaprAdurbhAvapazcAdyathAnupUrvyayaugapadyasAdRzyasampattisAkalyAntavacaneSu' iti saMpUrNa sUtram, pA0 2/1/6/652 // 2. pazcAcchabdasya saMbandhizabdatvAt pUrvatvApekSetyAha C. // 3. "anumAnaM dvidhA / svArtha parArthaM ca / tatra svArthaM trirUpAlliGgAd yadanumeye jJAnaM tdnumaanm|" -iti nyAyabindau 2/1-3 // nyAyabindoH pramANavinizcayasya ca dharmottaraviracitAyAM TIkAyAM nedamupalabhyate / dharmottaraviracite'nyasmin kasmiMzcid granthe idamanumAnalakSaNaM bhavediti saMbhAvyate // 4. "nAvyayIbhAvAdato'mtvapaJcamyAH" iti saMpUrNa sUtram, pA0 2/4/83/657 // 5. hetujJAnasmaraNAdinA- Ti0 c. // Page #90 -------------------------------------------------------------------------- ________________ pArzvadevagaNiviracitA cazabdaH pUrvavaditi [pR016 paM05] samuccayArtha ityarthaH / yadvA cakAra: pratyakSAnumAnayostulyabalatvasUcakaH / tathAhi- yathArthAvisaMvAditvAdarthaM prApayat pratyakSaM pramANaM tadvadarthAvinAbhAvitvAdanumAnamapi paricchinnamarthaM prApayat pramANamiti / etena yaduktaM kaizcit pratyakSaM jyeSThaM pramANaM nAnumAnam [ ] iti tat pratyuktam / yato dvayorapi svavyApAre tulyabalatvam / tathA pratyakSAnumAnAbhAsayorapi viSayaH sAmAnyamiti jJeyam / ihAtmano jIva [pR016 paM08] iti paryAyaH paraprasiddhayopAttaH / atha tarhi 5 kiMrUpo'trAtmA grAhya ityAha- AtmA ceti [pR016 paM010] / cittacaittAnAM saMtAno rUpaM yasya sa tathA / tatra cittaM sAmAnyArthagrAhi jJAnam / caittA vizeSAvasthAgrAhiNo jJAnakSaNAH / saMtAnazca saMtanvanti anuvartante saMskArA asminniti saMtAno bhUta-bhavad bhaviSyatkSaNapravAharUpa ucyate / tataH sAmAnyavizeSajJAnakSaNasaMtatisvarUpa ityrthH| 10 nityatvAdidharmeti / nityatvAdirdharmo yasyAtmanaH sa tathA / iha dharmAdan kevalAt- 10 [ pA05/4/128/863] ityn| asyArtha:- kevalAdasamastAdekapadabhUtAddharmazabdAbahuvrIhau samAse vA'n bhavati yathA paramadharmaH paramadharmA / kevalAditi kim? / paramasvadharmaH / paramaH svo dharmo'syeti tripade'pi bahubrIhau na syAt / kevalaikabhUtapUrvapadayuktAddharmAt syAnaM dvitryAdipadayuktAditi / prAsaGgikamidamuktaM sopayogitvAditi / tatpratipAdakapramANAbhAvAditi [pR016 paM0 11] / nityatvAdidharmakasyAtmano 15 grAhaka pratyakSAdipramANAbhAvAt / tathAhi- na pratyakSagrAhyo'sAvatIndri ytvaat| 15 nApyanumAnagrAhyo'numAnasya liGga-liGgino: sAkSAt saMbandhadarzanena pravRtteH / Agamagamyo'pi nAsau, AgamAnAmanyonyaM visaMvAdAt / tasmAt nityatvAdidharmakasyAtmano'ghaTamAnakatvAccitta caittarUpavijJAnasaMtatirevAtrAtmazabdavAcyA jJeyA / tasyAzca cidrUpatvAt sukhaduHkhecchAdveSaprayatnakriyAdikaM vijJAnamupajAyate / tata AtmasaMvide iti ko'rthaH ? / cittacaittasaMtateravabodhAyeti sthitam / AtmasaMvitphalatvAditi [pR016 paM0 13] / pratyakSAdInAmiti shessH| / AhetyAdi [pR016 paM0 13] / na kevalaM svArthAnumAnamanumAnameva, sAdhanamapItyaperarthaH / vastutaH iti, yadyapyanumAnaM jJAnasvarUpaM sAdhanaM ca pakSAdivacanAtmakaM tathApi sAdhanamapyanumAnameva, paramArthataH tasyApi jJAnotpAdakatvAditi bhAvaH / tatazca zlokamadhye 1 'grAhiNaH sukhAdijJAnakSaNA: c. // 2 "dharmAdanic kevalAt''- pA0 5/4/128/863 // 3 meveti zeSa: J. P. // 4 svArthasvarUpaM c. // Page #91 -------------------------------------------------------------------------- ________________ 63 10 nyaayprveshkvRttipnyjikaa| ekameva sAdhanapadamanumAnapadaM vA nyasyatAmiti praashyH| svArtha-parArtharUpo bhedastAbhyAM vA bhedastasmin / bhedeneti [pR016 paM0 15] pRthagbhAvena / pratyakSAnumAne puraHsare'gresare yasya sAdhanadUSaNaprayogasya sa tathA, tasya bhAvastattvam, tasmAt / tayoH sAdhanadUSaNayoH prayogastatprayogaH, tasya [pR016 paM0 18] / tatpuraHsaratve pratyakSAnumAnapuraHsaratve, sAdhanadUSaNaprayogasyeti zeSaH / tatphalatvAditi [pR016 paM0 19] parasaMvitphalatvAt / / prtyaastteaayaadaadaavupnyaasH| sAdhana-dUSaNayoriti zeSaH / yadeva parasaMvitphalaM " tadevAdAvupanyasyata iti manyate / parArthetyAdi [pR016 paM0 19] / tato yadeva paropakArakAri tadevAdAvupanyasanIyamiti bhAvaH / / adhunA prAg yaduktamayaM ca prayojanAbhidheye eva darzayati sAkSAt[ pR014 paM0 9] ityAdi tatpradarzanAyAha - ihetyAdi [pR016 paM0 21] / iheti zAstre / nanu yathA abhidheya-prayojane vacanena nirdiSTe evaM saMbandho'pi kimiti nokta ityAha - .. - 10 saMbandhastviti [ pR016paM0 22] / kAryaM tviti [pR017 paM0 1] / prakaraNArthasya / sAdhanAderabhidheyasya parijJAnamavabodhaH / atha kAryakAraNayoH saMbandho'stIti kathaM pratyetavyamityAha- tathAhIti[pR017 paM0 2] / idamityarthaparijJAnam / asyeti shaastrsy| ayaM ca prayojanena saha zAstrasya saMbandha uktH| tathehAbhidhAnAbhidheyalakSaNo'pi saMbandhaH zAstrasAdhanAdInAM vijJeyo yathedamasyAbhidheyamiti / etenedaM darzitam- abhidheyena saha 15 prayojanena ca saha zAstrasya saMbandho bhavatIti yathA'syedamabhidheyamasyedaM prayojanamiti / 15 Ahe tyAdi [pR017 paM0 3] / kila saMbandhaM nirUpayatA kArya prayojanamasya prakaraNArthaparijJAnamityuktam / tatazca yadi prayojanatvena tvayA prakaraNArthaparijJAnamucyate tadA'muyoraprayojanatvaM prApnotIti preryArthaH / nanu bahUnAmuttarottarANAM prayojanAnAM paryantajaM kimityAha- tathA cetyAdi [pR017 paM0 5] / iha jagati na vidyate uttaramagretanaM yasmAdantyAttadanuttaram / tacca tat prayojanaM ceti vigrahaH / tathA coktamityAdi [pR017 paM0 6] / hAtumiSyate yaH sa heyaH / rAgAdiko'hi-viSAdikazca / upAdAtumiSyate yaH sa . upAdeyaH / jJAnAdika: srak-candanAdikazca / heyopAdeyAvau~ vidanti ye te tathA / heyopAdeyAbhyAM ca tRtIyo rAzireva nAsti / upekSaNIyo'pi hyanupAdeyatvAddheya eva / kimuktaM bhavati ? / yatropAdeyatecchA nAsti sa heya eveti / upekSaNIye'pi ca grahaNecchA nAstIti heyataiva / ato'sya heyamadhya evAntarbhAvo vijJeyaH / AhetyAdi [pR017 paM0 9] / sAbhAsaM muktihetave Page #92 -------------------------------------------------------------------------- ________________ 64 pArzvadevagaNiviracitA ityevaM kimiti noktamiti praashyH| tatprathamatayaiveti / tasyAnuttaraprayojanasya prathamatA tatprathamatA, tayaiva nirdeze kriyamANe / tasyetyanuttaraprayojanasya / tasyApIti [pR017 paM0 12] na kevalaM zrotRNAM karturapItyarthaH / anantaraparaMparabhedAbhyAM bhidyate sma bhinnaM pRthak kRtam / idamiti prayojanam / nyAyAd bAhyA 5 bahirbhavAsteSAm [pR017 paM0 15] / etAvAneveti [pR017 paM0 17] / 5 iyatparimANo'STapadArthapratipAdaka ityarthaH / ziSyate iti kathyate / aryate gamyate'vabudhyate ityarthaH, arterauNAdikasthapratyayaH / yadvA'rthyate'rthibhirabhilaSyate ityarthaH / curAdInantAdalpratyayaH / zAstrArthasya saMgrahaH piNDanaM zAstrakAreNa zAstrArthasaMgrahaH [pR017 paM0 19] / atha zAstraM bRhatpramANamanekArthapratipAdakaM ca yat syAttaducyate / idaM tvalpagranthatvAdalpapadArthAbhidhAyakatvAcca kathamucyate zAstramityAha- zAstratA cetyAdi [pR017 paM0 20] / uddeza [pR017 paM0 23] utkSepo'vizeSabhaNanam / nirdezo vizeSabhaNanam / nirdhAraNaM ceti [pR018 paM0 1] guNavataH padArthasya jAti-guNa-kriyAbhiH nirdhAryasyAzrayAt samudAyAt pRthakkaraNaM nirdhAraNam / samudAyavAcakAcca SaSThI-saptamyutpattiriti / sAdhanatveneti [pR018 paM02] / pratipAdyapratItAvAropakatveneti / kSIrasaMpannatvena dugdhpraacuryenn| yadyapyanyatra goSu kRSNA saMpannakSIrA [ ] ityAdau vAkye saMpannakSIrAsu goSu kRSNaguNopetAyA goH kRSNaguNena nirdhAraNaprasiddhistathApi kSIrasaMpannatvaguNenApi nirdhAraNe na kAcit kSatiriti / manyate / zabaladhavalAdivarNaviziSTAd dugdhavato dohanakriyAsAmarthAd gavAM samudAyAdetAsviyaM gauH paridRzyamAnA kSIrasaMpannA vartate iti yadA vaktrA vyapadizyate tadedaM nirdhAraNaM kSIrasaMpannatvaguNenaiva bhavatIti / pacyata ityAdi [pR018 paM03], kazca sa yo vyaktIkriyate ityAha- sa ceti 20 [pR018 pN04]| tasya bahuvrIherguNA avayavA ArambhakavizeSA yairbahuvrIhirArabhyate te 20 tadguNAsteSAM saMvijJAnaM grahaNaM yatra [pR018 paM05] / yadvA tasya bahuvrIhivAcyasya guNastadguNastasya saMvijJAnaM yatreti sa tathA / [pR018 paM07] parvatAdikamityatrAdizabdaH smiipaarthH| upalakSaNamiti bhAvane ti [pR018 paM09] / parvataH kSetrasya samIpabhUtatvAttasyaivopalakSaka ityarthaH / brAhmaNAdayo veti [pR018 paM010] / atrAdizabdasya vyavasthArthatvAd brAhmaNAdikrameNa vyavasthitA ityarthaH / asmAdityavadhibhUtAt [pR018 paM012] / . 1 ityeva J. P2 degkriyAbhiH samudAyAnnirdhAyasyAzrayAt pRthadeg J. P. // 3 degtvena kSIra' J. P. // 4 kSetrasamIpadeg c. // 25 Page #93 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| 65 te cetyAdi [pR018 paM014] / iha keSAMcinmate paJcAvayavaM vAkyaM sAdhanamucyate / yathA pratijJA heturdRSTAnta upanayo nigamanaM ceti / tatra sAdhyanirdezaH pratijJA / hetuH sAdhyasadbhAvabhAvatadabhAvAbhAvalakSaNaH kaary-svbhaavaa-'nuplmbhaakhystriruupH| sAdhyasAdhanayorvyAptinimittapratibandhagrAhakapramANaviSayaH sAdhyAbhAve sAdhanAbhAvopadarzanAzrayazca dRSTAnto mhaans-jlaashyaadiH| sAdhyadharmiNi hetorupasaMhAra upanayaH / pratijJAyAH punarvacanaM 5 nigamanam / 5 saugatamate tu na paJcAvayavamapISyate, kintu tanmate hetupuraHsara eva prayogaH kriyate / tato hetudRSTAntayoreva sAdhanAvayavatvaM na pakSasya / pakSAnuccAraNe sAdhyapratItistarhi kathamiti ceducyate - upanayavyAptipradarzanamAtrasAmarthyAdeva sAdhyasaMpratyayasya bhAvAt / tathAhi-pradezasthaM dhUmamupalabdhavatastasya dhUmasyAgninA sAdhyadharmeNa saha vyAptismaraNe tayorupanayavyAptipradarzanavAkyayoH sAmarthyAdevAgniratreti bhavati / na hi svArthAnumAne svayaMpratItau prameyasya / kazcidupadarzayitA tadvat parArthAnumAne'pi / ataH pakSo na nirdezyaH / tathA pratijJAyAH prayoge nirAkRte tasyA nigamanamapi dUrApAstameva / tarhi pakSalakSaNaM nirarthakatvAt kartuM na yujyate bauddhasya / yeSAM hi naiyAyikAdInAM pakSanirdezo'sti teSAmeva yujyate tallakSaNaM kartum / satyamuktam / na sAdhanavAkyAvayavatvAdasya lakSaNamucyate, kintu ziSyasya samyakpakSalakSaNaparijJAnArtham / anyathA vAdyupanyastasya pakSasya guNadoSAvajAnan kathaM tadguNadoSavicAraNAyAM pravaNa: syAt / ata etadabhiprAyeNoktam- pakSopalakSitahetudRSTAntavacanAni sAdhanamiti / [pR018 paM014] / atheha sAdhanazabdo vyutpattitrayaniSpannastatazca kasyAM ko'rtho'syetyAha - iha cetyAdi [pR018 paM015]. / iheti sAdhanazabdavicAre / parasaMtAne ityanyajJAnasaMtatau [pR018 paM016] / pratipAdyaM gatamAzritaM pratipAdyagatam / tatphalatvAditi [pR018 paM018] jJAnaphalatvAt / pakSAdivacanasyeti zeSaH / yadi jJAnaM sAdhanaM bhAvapakSe tarhi pakSAdivacanAni sAdhanamiti kathamuktamityAha- 2 pakSAdIti [pR018 paM018] / kArye pratipAdyagatajJAne / kAraNasya pakSAdivacanasya / upacArAt samAropAt / tato yad yatropacaryate tattena vyapadizyate iti nyAyAt pakSAdivacanaijanyatvAjjJAnasya tadapi pakSAdivacanAnIti / tathAhi- yat pakSAdivacanaM yatra pratipAdyagatajJAne 25 1 matena padeg c. // 2 gate jJAne c. // 3 tato nAsti c. // 4 rjanyamAnatvA' c. // 25 Page #94 -------------------------------------------------------------------------- ________________ 66 pArzvadevagaNiviracitA upacaryate tat pratipAdyagatajJAnaM tena pakSAdivacanena vyapadizyate / tattenetyatra tadityanenopacaraNIyasyAdhArabhUtaM vastu sarvatra grAhyam / yathedamiti [pR018 paM019] / purANameva paurANam, svArthe'N / atra hi zarIraM karmakAryamapi purAtanakarmaNA kAraNena vyapadizyate / zarIre kArye purAtanasya karmaNa upacAro'treti hRdayam / atheha bahuvacanAntenaikavacanAntasya sAmAnAdhikaraNyaM kathamityAha - yathA vRkSA , ityAdi [pR019 paM02] / AhetyAdi [pR019 paM04] sAdhanamityatretyarthaH / smuditaanaameveti| pakSopalakSitahetudRSTAntavacanAnAM militAnAmeva na tvekaikazo vizakalitAnAmityarthaH / samastAnAM yat sAdhanatvaM tasya jJApanArthaH / nanvevaM sati viduSAM vAcyo hetureva hi kevala: [ prmaannvaa03|27] iti hetoH kevalasya sAdhanatvaM yaducyate tad virudhyate / naivam / avyutpannavineyagaNamadhikRtya samastAnAM sAdhanatvam / vyutpannamatIMzcoddizya kevalasyApi hetoH sAdhanatvamiti jJeyam / 10 vyutpannamatayo hi hetumAtrAdeva sAdhyaM pratipadyante / yathA svArthAnumAne hetumAtrAdeva sAdhya- 10 pratItistathA parArthAnumAne'pi hetumAtreNApIti bhAvaH / kArakamiti [pR019 paM07] janakam / vyaJjakamiti prakAzakam / uktaM cetyAdi [pR019 paM015] / iha svasamayaparasamayajJA ityanena jnyaanaatishymaah| kulajA ityanenA'kulajakriyANAmupahAsAdirUpANAmakArakatvaM teSAmAha / pakSadvayepsitA ityanena 15 ca vallabhatvaM sUcayati / kSamiNa ityanenAroSaNatvamAha / vAdapatheSvabhiyuktA anena tu 15 vAdamArge kRtAbhyAsatvaM sUcayati / tulayA saha smaastulaasmaaH| anena tu mdhysthtaamiti| ayamartha:- yathA tulA davarake gRhItA gurutaraM pakSamaGgIkRtya nIcairnamati itarasya ca nyUnatAM darzayati pakSadvayatulyatAyAM ca madhye davarakeNa dhRtA samatAmAlambate evaM zuddhaM pakSaM te'pi zobhanatayA samarthayanti hInaM pakSaM cAzobhanatayA kathayantIti / samaguNatve ca smtaamevopdrshyntiiti| AhetyAdi, [pR019 paM018] pUrvopavarNitasvarUpANAM sarvo'pyartho'vagata eva bhavatIti bhAvaH / vAdiprativAdinoH pakSaparigrahastasya samarthanA tasyAM sahaH kSamaH / tadantargata iti [pR018 paM020] / tayorvAdiprativAdinorantargato hRdayAntarvartI sAdhayitumiSTo'pratItasteSAmataH 1 "tadbhAva-hetubhAvau hi dRSTAnte tdvedinH| khyApyete viduSAM vAcyo hetureva hi kevlH||" iti sampUrNa: 25 shlokH|| 2. ityanena ihAti jJAnAtizaya. // 3. deg tA anena c. // 4 degmArgakRtA' c. 25 20 Page #95 -------------------------------------------------------------------------- ________________ 5 15 nyAyapravezaka vRttipaJjikA / 67 sAdhanavacanena teSAM pratipAdyate / tatra vAdakAle dvayormadhye yo'gravAdadAyI savAdItyucyate / yazca vAdyuktamanUdya taduktArthadUSaNArthaM pazcAd vaidati sa prativAdItyucyate / [pR020 paM014] pratipannamityabhyupagatam / viziSTo [ pR020 paM015] vizeSitaH / atrAhetyAdi [pR020 paM017 ] / yunakti sma yuktA saMgatetyarthaH / na yujyate iti prasiddhateti zeSaH / anyatheti yadi vizeSaNamapi prasiddhaM gRhyetetyarthaH tadA vivAdAbhAvena pakSopalakSitahetudRSTAnta- vacanoccAraNasya nairarthakyameva syAt / tato vizeSaNasya prasiddhatA na 10 . yujyata iti preryArthaH / 20 yadi prAznikAnAmapratIto'rthaH saMvRttastarhi pratipAdyate keSAmiti prazne satyAhasAmarthyAdityAdi [pR020 paM02 ] / apratItArthapratipAdakatvAditi aprakAzArthapratipAdakatvAdityarthaH / vyatireko bIjAdiriti / prayogo yathA - yat punarjanakaM tat pUrvamavidyamAnArthajanakaM dRSTam / yathA bIjamaDakurasyeti / abhyupagamasiddhAntaparigraha iti [ pR020 paM020] / vAdinA yad vastvaGgIkRtya sAdhanamuccAryate tadeva tasya pakSa iti / svayamityanena gRhyata iti bhAvaH / atha vizeSaNAni vyavacchedakAni bhavanti / tatazceha kasya kena vyavacchedaH kRta ityAha- ityAdi [pR021pN02]| iha zAstravicAre / lakSyaM lakSyate vizeSyate'neneti lakSaNaM vishessnnmucyte| aprasiddhaM vizeSyaM yasmin sa tathA tasya / tatrAprasiddhavizeSyo yathA sAMkhyasya bauddhaM prati cetana Atmeti / aprasiddhavizeSaNasyeti [pR021 paM04] yathA bauddhasya sAMkhyaM prati vinAzI zabda iti / aprasiddhobhayasyeti yathA vaizeSikasya bauddhaM prati sukhAdisamavAyikAraNamAtmeti / 1 vadatIti sa prativAdI ucyate C. // 2 sAmarthyAditi C. // 3 deg vicAre lakSyate viziSyate teneti 25 lakSaNaM C. // 5 20 svayamityAdi [pR021 paM04] | siddhAnto hi caturvidhaH pratipAdyate / tadyathAsarvatantrasiddhAntaH pratitantrasiddhAnto'dhikaraNasiddhAnto'bhyupagamasiddhAntazceti / tatra sarvatantrasiddhAnto yathA santi pratyakSAdIni pramANAni dravyAdInAM prameyANAM sAdhakAni / tathA Apo dravAzcalo vAyuracAkSuSastvagindriyagrAhyazcetyAdi sarvazAstrAbhyupagatatvAt sarvatantraH / pratitantrasiddhAntaH sa ucyate yaH svatantre siddho na ca pratitantre / yathA sarvaM nityaM sAMkhyAnAM sarvamanityaM bauddhAnAM sarvaM nityAnityaM jainAnAmiti / adhikriyante AkSipyante yasminnarthAH 10 15 25 Page #96 -------------------------------------------------------------------------- ________________ pArzvadevagaNiviracitA so'dhikaraNam / adhikaraNameva siddhaanto'dhikrnnsiddhaantH| yasmin vastuni siddhe zeSaM tadAzritamanuktamapi sAmarthyAt sidhyati sa ityarthaH / yathA''tmano nityatve siddhe shriiraadnytvsiddhirmuurttvaastitvsiddhishceti| abhyupagamasiddhAnto nAma yad vastu siddhAntatrayeNAsiddhamabhyupagamya svecchayA sAdhyate sa procyate / yathA zIto hutabhuk, tRNAgre gajayUtham, khare zRGgamityAdika iti / etadevAsya lakSaNaM vRttikRdapyAha-ihetyAdi [pR021605]| etena ca kiM saMpannamityAha- tatazceti [pR021 paM07] / tatazca yaduktaM vAdiSu mukhyena dharmakIrtinA tadapi saMgatameveti yogaH / tatra ca yadyapyAha sAdhanaM vaMcicchAstre sthitastathApi tena vAdinA yo dharmo'nityatvAdiH sAdhayitumiSTaH sa eva sAdhyo netara aakaashgunntvaadikH| vAdI ca ka ucyate ? yastadA vAdakAle saadhnmaah| kva sati sa eva sAdhyaH ? abhyupagame sati / kasya ? karmatApannasya dharmasya / kIdRzasya ? anekasyAkAzaguNatva-saMyogajatvAdeH / kasmin dharmAbhyupagama: ? tasmin dharmiNi shbdaadau| " kena krtaa'bhyupgmH?| tacchAstrakAreNa / yacchAstraM tena vAdinA'bhyupagataM tat tacchAstram , tat karoti ysten| atha kimityanyadharmasAdhyatvasaMbhava: syAt ? / ucyate / yena vAdinA zAstramabhyupagataM tena vAdinA zAstrasiddho dharmaH sarva eva sAdhya iti niSidhyate, abhyupagata eva sAdhyo netara iti / nanu kathamevamucyate ? yAvatA nyAyamudreyaM yaduta zAstre sthitvA vAda eva na krtvyH| satyam,ahamahamikayA yadyapi kiJcicchAstramabhyupagataH san sAdhanamAha tathApi ya eva tasyeSTaH sa eva sAdhya iti jJApanAyedaM svayamiti padamuktam / ___ atha sAdhyatvenetyasya kiM vyavacchedyamityAha-anena ceti [pR021 paM011] / hetudRSTAntA ivAbhAsante ye te tathA / tataH sAdhyAsAdhakatvAt sAdhyAzca te hetudRSTAntAbhAsAzceti vigrhH| ayamarthaH-yadyapi cAkSuSatvAdihetvAbhAso hetusthAne prayukto vartate tathApi sAdhyAsAdhakatvAt sAdhya evAsau paraM yaH padArthaH sAdhyatvena viSayIkRtaH 'sAdhayAmyenaM 20 1 "tacchAstrakAreNeti yat zAstraM tena vAdinA'bhyupagataM tacchAstrakAreNa, tasmin sAdhyadharmiNi anekasya dharmasyAbhyupagame sati anydhrmsaadhytvaasNbhvH| tathAhi- zAstraM yenAbhyupagataM tatsiddho dharmaH sarva eva tena sAdhya ityasti vipratipattiH, [sA] anenApAsyate, anekadharmAbhyupagame'pi sa eva sAdhyo yo vAdina iSTo nAnya iti / nanu ca zAstrAnapekSaM vastubalapravRttaM liGgam, ato'napekSaNIyatvAnna zAstre sthitvA vAdaH kartavyaH / satyam / AhopuruSikayA tu yadyapi kvacicchAstre sthitaH iti kiJcicchAstramabhyupagataH sAdhanamAha tathApi ya eva tasyeSTaH sa eva sAdhya iti jJApanAyedamuktam" iti dharmottaraviracitAyAM nyaaybinduttiikaayaam|| 25 2 kIdRkSasya c. P.|| 3 sAdhyo'dojJApadeg C. // 20 Page #97 -------------------------------------------------------------------------- ________________ 5 10 nyaayprveshkvRttipnyjikaa| hetutaH' ityevaMbhUtayecchayA sa sAdhyaH sAdhyAbhiprAyeNa nirdiSTa: pakSo bhavati / tathA ca sati hetudRSTAntAbhAsayoH sAdhyAsAdhakatvena sAdhyayorapi na pakSavyapadezastayoH sAdhanAbhiprAyeNa nirdezAt / yadA tu hetudRSTAntayoH parAsiddhayoH sAdhanAntareNa sisAdhayiSayA nirdezaH kriyate tadA pratijJAtvamabhyupagamyata eva / tathAhi-anityaH zabdaH kRtakatvAd ghaTavadityukte, na ca kRtakatvamasiddhamityAzaGkaya 'kRtakaH zabdaH kAraNAnvayavyatirekAnuvidhAyitvAd ghttvt| na cedamapyasiddham, tAlvAdikAraNavyApAre satyeva zabdasyAtmalAbhapratIteH tadabhAve cApratIteH 5 cakrAdivyApArasadbhAvAsadbhAvayorghaTasyAtmalAbhAlAbhapratItivat' ityevaM vadato heturapi pakSo bhvtiiti| tadatra sAdhanopanyAsApekSayA yat sAdhyatvena nirdizyate tat sarvaM pakSa ucyate / icchayA'pi vyAptaH pakSa iti [pR021 paM012] / ayamatra bhAvArtha:- yadyapi parArthAnumAne vacanokta eva pakSo yuktastathA'pi vacanenA'nukto'pi pakSo bhavati sAmokta tvAttasya / tathAhi- yatrArthe vivAdena sAdhanamupanyasyate tacce d vivAdAspadIbhUtamanuktamapi sAdhyaM na syAt kimidAnIM jagati kiMciniyataM sAdhyaM 10 syAdityanuktamapi parArthAnumAne sAdhyaM dRSTam / nyAyabalAt sAdhyazca pakSa evocyate iti Ipsita ityanenoktaM bhavati / tarbudAharaNenecchayA vyAptaH pakSo yAdRzo bhavati tAdRzo darzyatAmityAha- ityetacceti [pR021 paM012] - tatra hi parArthA ityukte'pyasaMhataparArthA iti draSTavyam / asaMhataparazcAtmaivetyanuktApyotmArthatA sAdhyA / ityetat tatraiva prdrshyissyte| tasmAt sthitamidam-vAdiprativAdinorvivAdAspade vAdinA yat sAdhayitumiSTaM vastu tad .. vacanenoktamanuktaM vA prastAvagamyaM sarvaM sAdhyamityucyate / aneneti [pR021 paM013] smstlkssnnenetyrthH| dharmaviziSTa dharmiNaH pakSatve'bhihite'nityaH zabda ityAdike samudite pakSavAkye yat pakSatayA na bhavati tadarzayannAhatatazceti [pR021 paM014] / dharmasya dharmiNo vA yaH sva AtmA tasya tantramadhInaM svatantramekAki sad vizeSaNavizeSyabhAvanirapekSaM dharmadharmirUpamubhayaM na pakSa ityrthH| na ka tayoH saMbandha iti [pR021 paM014] / tayordharmadharmiNorAdhArAdheyarUpastAdAtmyAdirUpo vA 0 yaH saMbandhaH so'pi na pakSa ityarthaH / / ___ atheha kimetAvatA pakSalakSaNaM paripUrNaM jAtamAhozvidanyadapi kimapyapekSaNIyamityAhaiha cetyAdi [pR021 paM016] / iheti pakSalakSaNavicAre / lakSaNasya hi trayo doSA bhavanti, yathA avyAptirativyAptirasaMbhavazceti / 15 - 1 bhavatIti J. // 2 degpyAtmatA C. // 25 Page #98 -------------------------------------------------------------------------- ________________ 70 pArzvadevagaNiviracitA nanvasya vAkyasya sUtrarUpasya sato yadi pAtanikAdidvAreNa vyAkhyA vidhIyate tarhi vAkyazeSa iti [pR021 paM018] padasya pATho na yuktaH / adhyAhAro hi sAmarthyalabhyasyArthasya zabdena saMkIrtanamucyate / sa ca yadi mukhyatayaiva zabdena paThyate na tadA vAkyAdhyAhAro bhaNyate / atrocyate / kila sAdhyatvenepsita ityetatparyantameva pakSalakSaNamuktaM pUrvAcAyaH / etacca pratyakSAdyaviruddha ityasya sApekSam / tato vArtikakRtA paripUrNapakSalakSaNArthaM 5 vAkyazeSo'yamadhItaH / tatazca savArtikaM sUtraM vyAkhyAnayan yathApaThitamevAmuM vArtikAvayavaM 5 haribhadrasUrirvyAkhyAtavAn / tato'sya pAtanikA vAkyazeSa iti asya paryAyapradAnaM cAduSTamiti / sAMpratamityAdi [pR022 paM08] / taMtra iti hetuvicAre / sa ca [pR022 paM09] svbhaav-kaaryaa-'nuplmbhaakhystriprkaarH| tatra svabhAvaH svasattAmAtrabhAvini sAdhyadharme heturbhavati yathA vRkSo'yaM ziMzapAtvAditi / kAryaM yathA'gniratra dhUmAditi / anupalambho yathA na pradezavizeSe kvacid ghaTa upalabdhilakSaNaprAptasyAnupalabdheriti / eteSu ca dvau vstusaadhkau| ekaH pratiSedhaheturvijJeyaH / amISAmete sAdharmyaprayogA darzitAH, tathA svabhAva- " kAryahetvo_dharmyaprayogau vyApakAnupalabdhi-kAraNAnupalabdhirUpau veditavyau / yathA nAtra ziMzapA vRkSAbhAvAt / nAtra dhUmo vahnayabhAvAditi / tathAhi-vRkSAbhAve na bhavatyeva ziMzapA agnyabhAve na bhavatyeva dhUma ityanayorapi vaidharmyaprayogayoApaka-kAraNAnupalabdhiprayogokta evArtho nAparaH kazciditi / anupalabdhestu vaidharmyaprayogo yathA- yat sadupalabdhilakSaNaprApta tadupalabhyata eva yathA nIlAdivizeSaH, na cehopalabdhilakSaNaprAptasya ghaTasyopalambha iti| 15 ayaM caikaiko'pi trirUpo veditavya ityAha-sa ca trirUpa iti| sa ceti hetuH svbhaavaadiH| 15 10 1 syAsato J. // 2 tatra hetu J. // 3 "trirUpANi ca trINyeva liGgAni // 11 // uktena trairUpyeNa trirUpANi ca trINyeva liGgAnIti / cakAro vaktavyAntarasamuccayArthaH / trairUpyamAdau pRSTaM trirUpANi ca liGgAni pareNa / tatra trairUpyamuktam / trirUpANi cocyante / trINyeva trirUpANi liGgAni / trayastrirUpaliGgaprakArA ityrthH| kAni punastAnItyAha- . anupalabdhiH svabhAva-kArye ceti // 12 // pratiSe dhyasya saadhysyaanuplbdhistriruupaa| vidheyasya sAdhyasya svabhAvastrirUpaH / kAryaM ca / ___anupalabdhimudAhartumAha- tatrAnupalabdhiryathA na pradezavizeSe, kvacid ghaTa: upalabdhilakSaNaprAptasyAnupalabdheriti // 13 // yathetyAdi / yathetyupapradarzanArtham / yatheyamanupalabdhistathAnyA'pi, na tviyamevetyarthaH / pradeza' / ekdeshH| viziSyata iti 'vizeSaH' pratipattRpratyakSaH / tAdRzazca na sarvaH pradezaH / tadAha-vaciditi / pratipattRpratyakSe kRcideva pradeze iti dharmI / na ghaTaH iti sAdhyam / 'upalabdhiH' jJAnam / tasyAH 'lakSaNaM' janikA sAmagrI / tayA hynuplbdhirlkssyte| tatprApto'rtho janakatvena sAmagryantarbhAvAt 'upalabdhilakSaNaprAptaH' dRzya ityarthaH / Page #99 -------------------------------------------------------------------------- ________________ 5 nyaayprveshkvRttipnyjikaa| nAnAtvamiti [pR022 paM010] nAnAprakAratvam / kiM punariti, hetostrairUpyaM yaduktaM tat kimityarthaH / vitarka [pR022 paM011] Uha ucyate / tasya dharma iti / dhriyate'vatiSThate dharmiNyAdhAre yaH sa dharmaH / auNAdiko maH / pakSazabdena caatretyaadi| atreti pakSadharmatve jJAtavye / iha yadyapi dharmadharmisamudAya eva pakSo rUDhastathApi pakSadharmapratipattikAle dharmI pakSaH, yat kRtakaM tadanityamiti vyAptigrahaNakAle'nityatvaM dharma: pakSaH, pakSadharmopasaMhArakAle tasyAnupalabdherityayaM hetuH // atha yo yatra nAsti sa kathaM tatra dRzyaH / dRzyatvasamAropAdasannapi dRzya ucyate / yazcaivaM saMbhAvyate 'yadyasAvatra bhaved dRzya eva bhavet' iti, sa tatrAvidyamAno'pi dRzyaH samAropyaH / / kazcaivaM saMbhAvyaH / yasya samagrANi svAlambanadarzanakAra NAni bhavanti // kadA ca tAni samagrANi gamyante / yadaikajJAnasaMsargivastvantaropalambhaH / ekendriyajJAnagrAhyaM locanAdipraNidhAnAbhimukhaM vastudvayamanyonyApekSam ekajJAnasaMsargi kathyate / tayohi sato kaniyatA bhavati pratipattiH / yogyatAyA dvayorapyaviziSTatvAt / tasmAdekajJAnasaMsargiNi dRzyamAne satyekasmina itarata samagradarzanasAmagrIkaM yadi bhaveda dRzyameva bhavediti saMbhAvitaM dRshymaaropyte| tasyAnapalambho 10 dRzyAnupalambhaH / tasmAtsa eva ghaTAvivikta pradezaH tadAlambanaM ca jJAnaM dRzyAnupalambhanizcayahetutvAd dRzyAnupalambha 10 ucyate / yAvaddhayekajJAnasaMsargi vastu na nizcitaM tajjJAnaM ca, na tAvad dRzyAnupalambhanizcayaH / tato vastvapyanupalambha ucyate tajjJAnaM ca / darzananivRttimAtraM tu svayamanizcitatvAdagamakam / tato dRzyaghaTarahitaH pradeza: tajjJAnaM ca vacanasAmarthyAdeva dRzyAnupalambharUpamuktaM drssttvym| kA punarupalabdhilakSaNaprAptirityAha- upalabdhilakSaNaprAptirupalambhapratyayAntarasAkalyaM svabhAvavizeSazca ||14||'uplbdhilkssnnpraaptiH' upalabdhilakSaNaprAptatvaM ghttsy| 'upalambhapratyayAntarasAkalyam' iti / jJAnasya ghaTo'pi janakaH, anye ca cakSurAdayaH / ghaTAd dRzyAdanye hetavaH prtyyaantraanni| (23) teSAM sAkalyaM saMnidhiH / 15 svabhAva eva, viziSyate tadanyasmAditi vizeSaH, viziSTa ityarthaH / tadayaM viziSTaH svabhAva: pratyayAntarasAkalyaM caitad 15 dvayamupalabdhilakSaNaprAptatvaM ghttaadessttvym| kIdRzaH svabhAvavizeSa ityAha- yaH svabhAvaH satsvanyeSapalambhapratyayeSa sana pratyakSa eva bhavati sa svabhAvavizeSaH // 15 // stsvityaadi| upalambhasya yAni ghaTAd dRzyAt pratyayAntarANi teSu satsu vidyamAneSu yaH svabhAvaH san pratyakSa eva bhavati sa svabhAvavizeSaH / tadayamatrArtha:- ekapratipatrapekSamidaM prtyksslkssnnm| tathA ca sati, draSTuM pravRttasyaikasya draSTadRzyamAna ubhayavAnbhAvaH / 1 / adRzyamAnAstu dezakAlasvabhAvaviprakRSTAH svabhAvavizeSarahitAH, pratyayAntara-sAkalyavantastu / yairhi pratyayaiH sa draSTA pazyati te saMnihitAH / atazca saMnihitA yaiH draSTuM pravRttaH saH / 2 / draSTamapravattasya tu yogyadezasthA api draSTuM te na zakyAH, pratyayAntaravaikalyavantaH svabhAvavizeSayuktAsta / 3 / 20 dUradezakAlAstUbhayavikalAH / 4 // tadevaM pazyataH kasyacinna pratyayAntaravikalo nAma, svabhAvavizeSavikalasta bhvet| 1 / apazyatastu zakyo draSTuM yogyadezasthaH pratyayAntaravikalaH / 2 / anye tUbhayavikalA iti| 3 / / ___ anupalabdhimudAhRtya svabhAvamudAhartumAha- svabhAvaH svasattAmAtrabhAvini sAdhyadharme hetuH // 16||svbhaavo heturiti sambandhaH / kIdRzo hetuH sAdhyasyaiva svabhAva ityAha / svasya AtmanaH sattA, saiva kevalA svsttaamaatrm| tasminsati bhavituM zIlaM ysyeti| yo hetorAtmanaH sattAmapekSya vidyamAno bhavati, na tu hetusattAyA vyatiriktaM 25 kaJciddhetumapekSate sa svasattAmAtrabhAvI sAdhyaH / tasminsAdhye yo hetuH sa svabhAvaH tasya sAdhyasya, naanyH| 25 Page #100 -------------------------------------------------------------------------- ________________ 72 pArzvadevagaNiviracitA tu dharmadharmilakSaNa: samudAya: pakSa iti draSTavyam / athedaM kasmAllabhyate? ucyate / nyAyabalAt / tathAhi-yadi hetulakSaNakAle dharmadharmisamudAyo'numeyo gRhyate tadA samudAyaH paraM prtysiddhH| anityatva-vahnayA diviziSTasya zabda-parvatanitambAdeH kRtakatva-dhUmAdipratItikAle boddhamazakyatvAdasiddho hetuH syAditi kathaM samudAye(yo) hetorekaM rUpaM syaat| atha siddhastadA hetorupAdAnaM vyarthaM syAt / tasmAt pakSadharmatvapratItikAle na smudaayo'numeyH| tarhi pakSadharmatve jJAtavye dharmamAtraM pakSo'stu / tathApi kathaM dharmI pakSo labhyate ? / ucyte| nyAyAdeva / tathAhi-dharme dharmo na saMbhavati / api tu dharmiNa eva dharmasaMbhavaH, saMbhave vA hetUpAdAnaM vyarthaM syaat| pakSadharmatvapratItAveva saadhydhrmaavgtiprsnggaat| tasmAdyadyapi pakSazabdena dharmadharmisamudAya ucyate tathApi hetulakSaNe nizcetavye dharmI pakSo'bhidhIyate / kathaM puna: samudAyavacanaH san pakSazabdo dharmimAtre vartate iti cedAha- avayavetyAdi [pR022 paM014] / pakSAkhyasya hi samudAyasya dvAvavayavau dharmI dharmazca / taMtra hetulakSaNe nizcetavye dharmimAtre samudAyopacArAt "" pakSazabdo vartate / mukhyapakSaikadezatvaM cAtra samudAyopacAranimittamiti na sAdhyadharmiNo'nyatra pakSatvaprasaGgaH / tathA vyAptigrahaNakAle dharmI pakSo na bhavati yato dRSTAnte dharmiNA vyApto udAharaNam yathA vRkSo'yaM ziMzapAtvAditi // 17 // ayamiti dharmI / vRkSa iti sAdhyam / zizapAtvAditi hetuH / tadayamarthaH- vRkSavyavahArayogyo'yaM ziMzapAvyavahArayogyatvAditi tatra pracuraziMzape deze'viditaziMzapAvyavahAro 15 jaDo yadA kenaciduccAM ziMzapAmupadaryocyate 'ayaM vRkSaH' iti tadAsau jADyAcchizapAyA uccatvamapi vRkSavyavahAra- 15 nimittamavasyati / tadA yAmevAnuccA ziMzapAM pazyati tAmevAvRkSamavasyati / sa mUDhaH ziMzapAtvamAtranimitte vRkSavyavahAre pravartyate-'noccatvAdi nimittAntaramiha vRkSavyavahArasya, api tu ziMzapAtvamAtraM nimittam' / zizapAgatazAkhAdimattvaM nimittmityrthH| kAryamudAhartumAha- kAryaM yathAgniratra dhUmAditi // 18 // agniriti sAdhyam / atreti dharmI / dhUmAditi hetuH| kAryakAraNabhAvo loke pratyakSAnupalambhanibandhanaH pratIta iti na svabhAvasyeva kAryasya lakSaNamuktam / nanu 20 trirUpatvAdekameva liGgamayuktam / atha prakArabhedAr3hedaH, evaM sati svabhAvahetorekasyAnantaprakAratvAt 20 tritvamayuktamityAha- atra dvau vastusAdhanau, ekaH pratiSedhahetuH // 19 // 'atra' iti eSu triSu hetuSu madhye dvau he tU 'vastusAdhanau' vidheH sAdhanau gmkau| ekaH pratiSedhasya 'he tuH' gmkH| pratiSedha iti cAbhAvo'bhAvavyavahArazcokto draSTavyaH / tadayamarthaH- hetuH sAdhyasiddhyarthatvAt sAdhyAGgam / sAdhyaM prdhaanm| atazca sAdhyopakaraNasya hetoH pradhAnasAdhyabhedAt bhedo na svruupbhedaat| sAdhyazca kazcidvidhiH kazcitpratiSedhaH / vidhipratiSedhayozca parasparaparihAreNAvasthAnAt tayoH hetU bhinnau / vidhirapi [25] kazciddhetorbhinnaH kazcidabhinnaH / bhedAbhedayorapi anyonyatyAgenAtmasthiteH bhinnau hetU / tataH sAdhyasya parasparavirodhAt hetavo bhinnA na tu svata eveti|'' iti 25 dharmottaraviracitayA TIkayA sahite nyAyabindau dvitIye paricchede // 1 dharmidharmalakSaNa: C. // 25 Page #101 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| 73 heturna siddho'ta eva dharmadharmisamudAyo'pi vyAptigrahaNakAle na pakSaH, dharmamAtraM tu yuktam, dharmeNaiva dRSTAnte heturvyApto yataH sAdhyapratItikAle'pi dharmamAtraM na pakSaH, api tu samudAyaH, nirAdhArasya dharmasyAsiddheH / nApi dharmimAtraM pakSaH, dharmiNaH pakSatvena pakSadharmagrahaNakAla eva siddhatvAt / tataH sAdhyapratItikAle dharmadharmisamudAya eva pakSo yuktaH / taduktam jJAtavye pakSadharmatve pakSo dharmyabhidhIyate / vyAptikAle bhaved dharmaH sAdhyasiddhau punardvayam // [ ] iti sthitam / nanu sapakSe sattvamastitvamitIdaM heto rUpaM kathaM saMgacchate, yato na yAdRzavahnijanyasya dhUmasya sAdhyadharmiNi sadbhAvastAdRzavahnijanyasyaiva mahAnase'pi, anIdRzasyApi saMbhavAt? ityAha-sAmAnyena bhAva iti [pR022 paM015] / sapakSe'vizeSeNaivA'dhUmavyAvRttyA dhUmamAtrAstitvasadbhAvaH sattvamiha hetoddhitIyaM rUpamityarthaH / / 10 sa ca vizeSaNArtha [pR022 paM017] iti, vizeSayatIti vizeSaNaM tadevArtho yasyeti 10 sa tathA / pUrvoktarUpAdasya rUpasya vibhinnatvapradarzanArtha ityarthaH / atraiveti [pR022 paM018] vipakSe eva / tarhi kiM sapakSa ekadezenApi vartamAnaM sattvaM gamakam ? utazvit sAmastyenaiva vartamAnam? ityAha- sapakSe tviti [pR022. paM019] / na kevalaM sAmastyena ekadezenApItyaperarthaH / ito'pi kiM siddhamityAha- tathA ceti [pR022 paM019] / ekAntena ekAntataH srvthaivetyrthH| na kevalaM kRtakatvAdayaH sAmastyasapakSavyApina ityaperarthaH / 15 Avedyate sma Aveditam [pR022 paM021] / 15 nigadaH [pR023 paM02] pATha ucyate / nirvacanaM tu pratyuttaram / itthaM sUtrAkSarayojanA kAryA / kaH sapakSastatra ? [pR023 pN06]| samAno'rthaH sapakSaH / samAnaH sadRzo yo'rtho ghaTAdiH pakSeNa saha zabdAdinA sa ghaTAdiH pakSa upacArAt, dRSTAntalakSaNo'rtha iha pakSazabdavAcyaH, tataH samAnaH pakSaH [pR023 paM08] / samAnasya sakAraH / 20 atra syAdetat - kiM tat pakSa-sapakSayoH sAmAnyaM yena samAnaH sapakSa: pakSaNetyAha- 20 sAdhyadharmasAmAnyena [pR022 paM03] / tatra sAdhyazcAsAvasiddhatvAd dharmazca parAzritatvAditi vizeSaNasamAsaH / nanu sAdhyazabdo dharmadharmisamudAyavRttistat kathaM sAdhyazcAsau dharmazceti [pR023 paM04] samasyate ityAha- ihetyAdi [pR023 paM03] / ayamarthaH-upacArAd 1 tarhi sapakSa ekadezenApi vartamAnaM kiM sattvaM c. / 2 'tyartho'peH / Avedeg c. // 3 samAnaH 25 pakSaH nAsti C. // 25 Page #102 -------------------------------------------------------------------------- ________________ 74 pArzvadevagaNiviracitA dharmamAtre dharmiNi vA vartate sAdhyazabdastato yadA dharmamAtre vartate tadA karmadhArayaH kAryaH / yadA tu dharmiNi vartate tadA tu sAdhyasya dharma [pR023 paM09] iti smsniiym| yaduktam samudAyasya sAdhyatvAd dharmamAtre'tha dharmiNi / amukhye'pyekadezatvAt sAdhyatvamupacaryate [ ] // ata evAgre SaSThItatpuruSamapi vakSyati-athavopacAravRttyetyAdinA [pR023 pN08]| , tatra samamityAdi [pR023 pN06]| asyeti ghaTAdeH, pakSeNa saha zabdAdineti samAnaH, artho ghaTAdiriti / vastusattAsamAviSTamabhidheyamartha iha gRhyate, na tu vacanamAtramiti [pR023 paM07] / na tvabhidheyasattA'samAviSTamabhidheyaM kharaviSANAdikamityarthaH / athopacArAbhAve mukhyataH sAdhyazabdavAcyaM kimityAha- anupacaritaM tviti asamAropitamityarthaH / nanu sAdhyadharmasAmAnyenetyAdivAkye [pR022 paM03] kimavadhAryate ? / ucyate / ' 'sAdhyadharmasAmAnyena samAna eva' ityavadhAryam, na tu 'sAdhyadharmasAmAnyenaiva' ityevam / yato na sa kazcidartho'sti yaH sAdhyadharmeNaiva kevalena samAnaH kalpitavyAvRttivazAt sarvasyAnekadharmayogAt / sAdhyAnityatvasamAnatvAditi [pR023 pN013]| zabde sAdhyaM yadanityatvaM tena samAnatvAd ghaTAderapyanityatvaviziSTatvAd / ubhayatrApi dRSTAnte sAdhyadharmiNi 15 cAnityatvasadbhAvAt samAnateti / yasminnarthe [pR023 paM015] iti AkAzAdAvityarthaH / 15 yadi vipakSe sAdhyaM nAsti tarhi kiM tatra sAdhanamastItyAha- iha cetyAdi [pR023 paM016] / tatra hItyAdi [pR023 paM019] / tatra hi vipakSe AkAzAdAvanityatvAbhAvAt kRtakatvAbhAvaH 'vyApakaM nivartamAnaM vyApyamAdAya nivartate' iti nyAyAt / sAMpratamityAdi [pR023 paM020] / tatreti nirdhAraNe [pR023 paM020] / tatra teSu pakSAdiSu madhye pakSadharmatvAdiguNena hetoH svarUpaM nirdhAryata ityarthaH / kRtakatvamityatra 20 saMjJAyAM kan [pR024 paM01] / saMjJAmevAha- apekSitetyAdi [pR024 paM02] / apekSita: 20 pareSAM kulAlAdInAM vyApAro yena ghaTAdinA sa tathA / bhAvo ghaTAdiH / svabhAvaniSpattau AtmasattAniSpattAvityarthaH / dvitIyetyAdi [pR024 paM06] / sapakSasyaikadeze vRttirasya sa tathA / yato'nityatvaviziSTeSu sarveSu dharmiSu na vartate vyAptyA prayatnAnantarIyakatvam, api tu keSucideva na ghaTAdiSu, na vidyudAdiSu / atha ca sAdhyAnityatvasamAnatvAd vidyudAdirapi spkssH| 1 degSANamityarthaH c. // 2 kalpyate vyAvR. c. // Page #103 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| 75 ayaM cArthaH vipakSe cAsattvamevetyatra evakAravazAt sAdhito'pi suvyavasthApanArthaM punarapi saadhyte| yaduktam- ta eva vidhayaH susaMgRhItA bhavanti yeSAM lakSaNaM prapaJcazcocyata [ ] iti| tathA zabdamuddizya yadA'nityatvaM sAdhyate prayatnAnantarIyakatvavazAt tadA viziSTaM zabdaM pakSIkRtya prayatnAnantarIyakatvasAdhanamupanyasanIyam / anyathA hi zabdamAtraparigrahe prayatnAnantarIyakatvamavyApakAsiddhaM syAt / na hi prayatnAnantaraM sarvazabdAnAM janmAsti, ghaNTAveNvAdau vAtAdapi zabdaprAdurbhAvAt / ayaM ca hetuH kimiti [pR024 paM07] / ayaM hetuH svabhAva-kAryAdiH kiMrUpa: san heturbhavati [pR024 paM08] / tatrAha-pakSadharma eveti| na tu pakSasyaiva dharma iti / itthaM hyavadhAraNe kriyamANe sapakSavipakSayovRttervyavacchidyamAnatayA sapakSe sattvaM na prApyate / tataH pakSasyaiva dharmaH san zrAvaNatvameva hetuH syAt, na kRtakatvAdayaH, teSAM sapakSe'pi bhAvAt, tata: 'pakSadharma eva' ityavadhAryam / kuta ityAha- ayogetyAdi [pR024 paM08] / 10 ayogo'saMbandhastasya vyavacchedamAtraM phalaM yasya tasya bhAvastattvam / tasmAdayamarthaH- yatra dharmiNi dharmasya sadbhAvaH saMdihyate tatrAyogavyavaccheda eva nyAyapravRtto yathA caitro dhanurdhara eveti [pR024 paM09] / atra hi caitre dhanurdharatvaM saMdihyate kimasti nAsti vA, tatazcaitro dhanurdhara eveti caitrasya dhanurdharatvasadbhAvapratipAdakamidaM vacanaM pakSAntaramasadbhAvarUpamA15 zaGkopasthApitaM zroturnirAkarotItyatrAyogavyavaccheda eveti / / tarhi pakSadharma evetyanena kiM vyAvartitamityAha - anena ceti [pR024 paM09] / yato'pakSadharmo heturasiddha ucyate'taH pakSadharmo heturbhavannapakSadharmamasiddhacatuSTayaM vyAvartayati / asAdhAraNasya ceti [pR024 paM09] / nanu nityaH zabdaH zrAvaNatvAdityayamasAdhAraNo hetuH pakSasya zabdAkhyasya dharmiNo dharma eva vartate tat kathamasyAnenAvadhAraNena vyAvRttiH syAditi ? atrocyate- iha hi vakSyamANasya heturUpadvayasya saMgraho yathA syAdityevamarthaM pakSadharma 20 evetyavadhAraNamayogavyavacchedamAtraphalameva gRhItam / tataH sapakSavRttimAn vipakSanivRttimAneva 2 ca heturyadi pakSadharmo bhavatItyayamartho vyavatiSThate / na cAsAdhAraNasya sapakSavipakSayoH pravRttinivRttI vidyete pakSadharmatvaM muktvaa| ataH zeSarUpadvayAbhAvAdasAdhAraNasya pakSadharmatve satyapi pakSasyaiva dharma ityavadhAraNanirAsenaiva hetutvanirAso bhavatIti / anyayogeti [pR024 paM010] anyena vipakSeNa saha yogastasya vyavaccheda iti vigrahaH / pArtha eva / 15 15 25 1 sapakSe vRdeg c. // Page #104 -------------------------------------------------------------------------- ________________ 76 pArzvadevagaNiviracitA dhanurdhara ityatra pArthe dhanurdharatvaM siddhameveti nAyogAzakA / tAdRzaM tu sAtizayaM kimanyatrApyasti nAsti vetyanyatrayogAzaGkAyAM zroturyadA pArtha eva dhanurdhara ityucyate tadA'nyayogavyavacchedo bhavatIti / navAnAmapIti [pR024 paM011] / yato'naikAntikAnAmubhayagAmitvAt teSvavadhAraNArtha 5 eva na ghaTate viruddheSu ca vipakSa eva bhAvAt samastapadameva na ghaTate iti bhAvaH / 5 tavyatirekeNeti / sapakSamantareNa taddharmatvAnupapattiH pakSadharmatvAghaTanam / anvdhRteti| avadhAraNavidheriti zeSaH / ayamarthaH- anavadhRtasyArthasyAvadhAraNaM vyavacchedakaM syAt, na tvavadhRtasya / pakSadharma eveti ca prAgapyasmAdavadhAraNAdavadhAritameveti kathamanena tasya bAdhA syAt ? | tRtIyamavadhAraNamiti [pR024 paM013] / avadhAraNapadaM tRtIyaM kimartham ? / yataH 'sapakSa eva sattvamityukte vipakSe'sattvameveti gamyata eveti bhAvaH / pryogopdrshnaarthmiti| 10 vAdakAle prayogavidhertApanArthamityarthaH / uktaM cetyAdi [pR024 paM014] / kathaM nu nAma syAd dvitiiysyaakssepkm| kenacit prakAreNa bhavatu dvitIyasya sUcakam / yathA sAdharmyaNokte vaidharmyasyAkSepakaM syAd vaidharyeNa tu saadhrmysyeti| dvitIyAkSepakaM caikaM rUpamuktaM tadA syAdyadyanvayo vyatireko vA 15 sAdhye na saha tAdAtmya-tadutpattipratibandhavato he toH prayuktaH syAt, na tu 15 darzanAdarzananimittakasyetyataH pratibandhavaddhetuprayogakhyApanArthaM dvayorupAdAnam / pratibandhavatazca he toranvayavyatirekayoH prayoge dvayoreka eva prayoktavyo na dvAviti / yata ekenaiva sAdhyAvinAbhAvaniyamavatA prayuktenAparasya gaterna dvayoH prayogo yugapat kartuM yuktaH / tasmAd dvyorlkssnnvaakyyorupaadaanm| sAdhyAvinAbhAvaniyamavata ekasyaiva prayogo yathA syAditi khyApanArthamiti sthitam / ata evAha- prabhUtamityAdi [pR024 paM015] / 20 duHkhAdiparigraha iti [pR024 paM017] / iha hi saugatamate duHkha-samudaya-mArga- 20 nirodhA iti catvAryAryasatyAni pratipAditAni / tatra ca duHkhasatyaM caturbhiH prakArairnigaditaM yathAanityato duHkhato'nAtmataH zUnyatazceti / tadihA'nityAH saMsAriNaH skandhA ityanityatve sAdhye kRtakatva-prayatnAnantarIyakatve hetU tAvat staH |atrtyaadigrhnnaacc du:khaM saMsAriNa: skandhAstathA 1 syAvadhA' c. // 2 degkAlaprayo' J. P. // 3 deggrahaNena.........hetU sUcayati / etacca c. || Page #105 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| 77 nirAtmAno niravayavinaH saMsAriNaH skandhA ityAdau duHkhAdike'pi sAdhye etau hetU sta iti / etaccadharmottaraTippanake sUcAmAtrasaMdarzanatogamanikAmAnaM kiMciduktam / anyathA vA abhyuuhym| dRSTamarthamantaM nayatIti etadeva vAkyaM vyAcaSTe pramANetyAdinA [pR025 paM06] / pramANena pratyakSAdinA upalabdhaM jJAtam / vipratipattAviti [pR025 paM06] / eko dhUmAdikaM ligamavalokya prAha-vahniratrAsti, aparastu mUDho vismRtasaMbandhaH prAha-kathametadityevaMrUpA vipratipattiH / tasyAM satyAM mahAnasAdiH sAdhyasAdhanayorvyAptiM smArayati / yato mahAnasAdau / pratyakSAnupalambhAbhyAM sAdhyasAdhanayoravinAbhAvo gRhItaH, sa ca vismRtaH san tadupanyAsena smAryata iti / sAdhayeNetyAdi [pR025 paM07] / dRSTAntadharmiNaH sAdhyadharmiNA saha sAdhyasAdhanasadbhAvakRtaM sAdRzyaM sAdharmyamucyate / asAdRzyaM ca sAdhya-hetukRtaM vaidharmyamiti yoti abhidheye [pR025 paM010] iti procyamAne ghaTAdau / ayaM sUtrArthaH / he torastitvaM sadbhAvaH khyApyate sAdhyAnvito he tuH pradarzyate yatra sapakSa eva 10 sAdhyAnityatvasamAne'rthe ghaTAdAveva sa ghaTAdiH saadhrmydRssttaantH| yat kRtakamityAdi [pR025paM012] / kRtakatvakRtaM dRSTAnta-sAdhyadharmiNoH sAdRzyamatra / vaidhahNApIti [pR025 paM013] / api: punararthe / vaidhaye'Na punaH sa dRSTAnta iti zeSaH / yatretyAkAza-jalAzayAdau dRSTAnte / yannityamityAdi [pR025 paM015] / kRtakatvakRtaM zabdA-''kAzayoH sAdhyadRSTAntadharmiNorasAdRzyamiha / tadiha sthitamidam / sAdhyAnvitasya hetorvyAptisaMdarzanArthaH sAdharmyadRSTAnto vaktavyaH / prasiddhavyAptikasya hetoH sAdhyAbhAve hetvabhAvapradarzanArthaM vaidharmyadRSTAnta iti / etadeva cAnayodRSTAntayoH svarUpaM nAparaM kiMcit / ___ anityo na bhavatIti [pR025 paM018] / prasajyo'yaM naJ / sa ca nissedhmaatrkRditi| bhAvAbhAvo'bhAva iti [pR026 paM01] / bhAvasya vastusattAyA abhAvo nAzo an yathA'bhAvastuccharUpaH sarvasAmopAkhyAvirahalakSaNa ucyate zabdataH, na tvabhAvo vastubhUtaH / / kapAlAdivasturUpaH saugatamate kazcidasti, bhinnasAmagrIvazena kapAlAderbhinnavastuna utpatteH, evamihApi na vastusannityamakRtakaM vA'sti kintu vyAvRttimAtrameva kevalamiti / dRSTAntena pratirUpo dArTAntikastasminnapi [pR026 paM03] / 1 iti nAsti c. // Page #106 -------------------------------------------------------------------------- ________________ 78 pArzvadevagaNiviracitA evaM vibhinnaprakaraNeSvavayavAnAM svarUpopadarzane'pyekatra tatsvarUpaparijJAnApekSayA AhaeSAmityAdi [pR026 paM05] / sapakSe'nugamaH sAdhyayuktahetorvyAptiH, tasya vacanam [pR026 paM07] / ko'rthaH ? sAdhyAnvitahetupradarzanavAkyam / etAnyeva [pR026 paM08] pakSAdInAM vacanAni / kimucyante ? / avayavAH sAdhanamityarthaH / kiyantaH ? trayaH / tryavayavaM 5 sAdhanamityarthaH / ihApIti [pR027 paM01] sAdhanAbhAse'pi / sAdhayitumiSTa ityanena 'sAdhyatvenepsitaH' itIdaM lakSaNaM gRhItam / apinA ca prasiddho dharmItyAdi samastamapi lakSaNaM saMgRhyate / ata evAha- apizabdAt tadanyalakSaNayukto'pIti / tairviruddha iti [pR027 paM04] taiH kartRbhirviruddhaH / yasyAsAviti [pR027 paM05] yasya sAdhayitumiSTasya 10 dharmiNaH / 10 ihetyAdi [pR028 paM01] / tena pratyakSeNa paricchinno nizcitastatparicchinnaH / zAle: kuDavaH setikA zAlikuDavastasya nyAyastadvat / yathA kuDavena paricchinnaH zAlirapi kuDava ucyate, evamihApi pratyakSaparicchinnI dharmo'pi zrAvaNatvAkhyaH pratyakSa ucyate / madhyetyAdi [pR028 paM02] pratyakSeNa prasiddho dharma: zrAvaNatvAkhyaH pratyakSaprasiddhadharmastena viruddhaH prtykssviruddhH| tatreti [pR028 paM06] teSu pratyakSaviruddhAdiSu madhye azrAvaNa iti zravaNena grAhyaH zrAvaNaH, na zrAvaNo'zrAvaNaH zrotravijJAnApratibhAsI / ayamiti [pR028 paM07] zrotrAgrAhyatvalakSaNo dharmaH zabdasya tatraiva dharmiNi zabdAkhye zrAvaNatvena zravaNavijJAna20 pratibhAsitvena virudhyate, zrotrendriyavijJAnena zabdasya gRhymaanntvaaditi| 20 AhetyAdi [pR028 paM08], zrAvaNatvamityayaM bhAvapratyayavAnirdezaH / bhAvazca sattA / sA ca saamaanym| tacca pratyakSeNa na gRhyate kila / pratyakSasya hi svalakSaNameva viSayo'numAnasya ca sAmAnyamiti preryArthaH / AcAryastu manyate-nAtra bhAvapratyayaH sattArthaM bhAvamAzrityotpannaH kintu svabhAvArthe / ata evAha- bhAvapratyayena tatsvarUpetyAdi [pR028paM010] / tasya zravaNagrAhyasya zabdasya svarUpamAtraM svabhAvamAtraM tasyAbhidhAnAt 25 pratipAdanAt / zrAvaNatvasya yat sAmAnyalakSaNatvaM pratyayavazenodbhAvitaM tsyaanupptteriti| 25 1 evaM bhinnadegC. // 2 degnno'pi dharma: C. Page #107 -------------------------------------------------------------------------- ________________ nyAyapravezaka vRttipaJjikA / AgametyAdi [ pR028 paM015] / Agama iha vaizeSikamartavyavasthAkArINi shaastraannyucynte| tatra yaH kila vedaH sAmAdiko'pauruSeyatayA nityaH kaizcidabhyupagamyate tasyApi pauruSeyatvenaivA'nityasya sataH prAmANyaM vyavasthApyate / atastadbAhyasyetarasya zabdasya sutarAmanityatvamityAyAtam / etadevoktena draDhayannAha - buddhipUrveti / buddhimAn pUrvaM kAraNaM 5 yasyAH sA tathA / iha samAse manturuktArthaH / buddhimatkartRpraNIto vedo'pIti tAtparyam / tadvacanAd buddhimadvacanAdAmnAyasya vedasya prAmANyam, na tvapauruSeyatvena nityasya sataH, viziSTapada- vAkyaracanAtmakatvAttasya / atra prayogaH - yat pada-vAkyaracanAtmakaM tat pauruSeyaM dRSTam, yathA mImAMsAbhASyAdi, tathAbhUtaM ca vedavAkyam / iti svabhAvahetuH / 5 tatraiveti kapAlAkhye [pR029 paM01] / hetu - dRSTAntayorupAdAnaM hetu-dRSTAntopAdAnam 10 [pR029 pN02]| mAtRtveneti [pR029 paM06 ] mAtRtvadharmeNa / kIdRzaH punaratra svavacanavirodha ityAhavirodhazceti / tadviparIteti aprasavadharmiNItyarthaH / 15 20 25 79 sAdhyadharmalakSaNamiti vinAzitvarUpam [pR029 paM010] / yata uktamityAdi [pR029paM013] / sAMkhyamate hi paJcaviMzatistattvAni bhavanti / yathA-sattvarajastamasAM sAmyAvasthA prakRtiH, tatra sattvaM sukham, rajazca duHkham, tamazca moha iti / prakRtezca mahAn 15 buddhirutpadyate / sA ca gavAdau puro dRzyamAne 'gaurevAyaM nAzvaH, sthANurevAyaM na puruSa:' iti viSayanizcayAdhyavasAyarUpA / buddhezcAhaMkAra utpadyate / sa ca ' ahaM subhago'haM darzanIyaH ' ityaadybhimaanruupH| ahaMkArAcca SoDazako gaNa utpadyate / yathA - paJca buddhIndriyANi zrotratvak-cakSu-rjihvA-ghrANalakSaNAni, svaM svaM viSayaM budhyanta iti kRtvA / tathAhi - zrotraM zabdaviSayaM 10 1 deg matAnusArINi C. // 2 "buddhipUrvA vAkyakRtirvede / [vai0sU0 6/1/1] 'agnihotraM juhuyAt 20 svargakAma:' [ ] ityevaMbhUtA racanA bhagavato mahezvarasya buddhipUrvA sA tataH pramANam, AptapraNItatvasya stytaavyaapteH|'' iti candrAnandaviracitaTIkAsahite vaizeSikasUtre // "tadvacanAdAmnAyaprAmANyam / [vai0 sU0 1 / 1 / 3] taditi hiraNyagarbhaparAmarzaH, hiraNyaM reto'syeti kRtvA bhagavAn mahezvara evocyate / Aptenok satyatAvyAptatvAdihAptena hiraNyagarbheNoktatvAdAmnAyasya prAmANyaM sAdhyate / Izvarazca sAdhitastanubhuvanAdInAM kAryatayA ghaTAdivad buddhimatkartRkatvAnumAnena / ............ ..tadvacanAdAmnAyaprAmANyamiti" / 10 / 29 / tanu- bhuvanAdikAryatayA vijJAto bhagavAnIzvaraH, tatpraNayanAccAmnAyasya siddhaM prAmANyam / 'iti' zabdaH samAptyarthaH / evaM dravyAdInAM sAdharmyavaidharmya parijJAnAd vairAgyadvAreNa jJAnotpatteH 'AtmA jJAtavyaH' ityAdivAkyebhyazcopAsAkrameNa vijJAnAvApterniH zreyasAdhigamaH" iti candrAnandaviracitaTIkAsahite vaizeSikasUtre // 25 Page #108 -------------------------------------------------------------------------- ________________ pArzvadevagaNiviracitA budhyate, tvak sparzam, cakSU rUpam, jihvA rasam, ghrANaM gandhamiti / paJca karmendriyANi vAkpANi-pAda-pAyUpasthasaMjJAni / vAk ceha 'ucyate anayeti vAk' ur:-knntthaadisthaanaasstttyii| taduktam- vAg vacanamuccArayati, hastau karma kurutaH [ ] ityAdi / aparaM ca manaH, taccArthamantareNApi sNklpvRtti| tadyathA- kazcid baTuH zRNoti grAmAntare bhojanamastIti / tatra tasya saMkalpaH syAd yAsyAmIti / tatra cAhaM grAme kiM guDadadhirUpaM bhojanaM prApsye, utazviddadhi, kiMvA kimapi netyevaMrUpaM mana iti / tathA'haMkArAt paJca tanmAtrANi cotpdynte| yathA-gandhatanmAnaM surabhyAdigandhavizeSaH, rasatanmAtraM tiktAdirasavizeSaH, rUpatanmAtraM zuklakRSNAdirUpavizeSaH, sparzatanmAtraM mRdukaThinAdisparzavizeSaH, zabdatanmAtraM zabdavizeSa iti SoDazako gaNaH / tanmAtrebhyazca yathAkramaM paJca bhUtAni pRthivyaptejovAyvAkAzasaMjJAni utpdynte| paJcaviMzatitamaH puruSaH, tallakSaNaM ca caitanyaM puruSasya svarUpam [ ] iti / iti 10 paJcaviMzatitattvAni / tathA coktam 10 prakRtermahAMstato'haMkArastasmAd gaNazca SoDazakaH / tasmAdapi SoDazakAt paJcabhyaH paJca bhuutaani|| [ sAMkhyakA0 22 ] iti / tatra mahadAdayaH prakRtervikArAste ca vyktebhrNshynti| prakRtistu nityA'bhyupagamyate / tato na kadAcidapi sA svarUpAd bhrazyati / tathA ca mahadAdikasya prakRtezca sAMkhyaiH 1 svruupmidmuktm| yathA . . hetumadanityamavyApi sakriyamanekamAzritaM liGgam / sAvayavaM paratantraM vyaktaM vipriitmvyktm|| [sAMkhyakA 10 ] iti / / tatra hetumat kaarnnvt| anityamiti utpattidharmakatvAd buddhyAdeH / avyApIti pratiniyataM na sarvagam / sakriyamiti saha kriyAbhiradhyavasAyAdibhirvartata iti sakriyaM savyApAra saMcaraNakriyAvaditi yAvat / anekamiti trayoviMzatibhedAtmakam / AzritamityAtmopakArakatvena pradhAnamavalambya 20 sthitm| liGgamiti yadyasmAdutpannaM tattasminneva layaM gacchati / tatra bhUtAni tanmAtreSu lIyante / tanmAtrANIndriyANi cAhaMkAre / sa ca buddhau| sA cAvyakte / taccAnutpAdyatvAnna kvacit pralIyate / sAvayavamiti zabda-sparza-rUpa-rasa-gandhAtmakairavayavairyuktatvAt / paratantramiti kAraNAyattatvAt / ityevaMrUpaM vyaktaM mahadAdikam / avyaktaM tu . 15 1 svaM rUpaM J. P. // 2 degyatamasarvagataM c. // Page #109 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| prkRtyaakhymetdvipriitmiti| tatra viparItatA suyojyaiva, navaraM pradhAnaM divi bhavyantarikSe ca sarvatra vyApitayA vartata iti vyApitvaM tasya / tathA'vyaktasya vyApakatvena saMcaraNarUpAyAH kriyAyA abhAvAnniSkriyatvaM ca draSTavyam / iti diDmAtramidaM darzitam / vizeSavyAkhyAnaM tu sAMkhyazAstrAdeva sAMkhyasaptatyAderavaseyam / / ___ tadetat prakRtopayogi, yadyasmAdutpannaM tat tasminneva layaM gacchatItyayameva vyaktebhraMzo 5 nAparaH kazcinniranvayarUpo'ta Aha- taidetadityAdi [pR029 paM014] / iha trailokyazabdena mahadAdikameva kAryamucyate / svarga-martya-pAtAlalakSaNasyApi ca trailokyasya mahadAdivyatiriktasyAbhAvAt / nityatvapratiSedhAditi / AkAzAdInAzritya naiyAyikAdibhiruktasya 'apracyutAnutpannasthirai kasvabhAvaM nityam' ityasya niSedhAt / tathA'petamapyasti 10 vinAzapratiSedhAditi / AvirbhAva-tirobhAvamAtrasyaivAGgIkaraNena bauddhAbhyupagatasya niranvaya- 10 vinAzasya nirAkaraNAdityarthaH / tato'tra vinAzitvaM niranvayarUpaM sAMkhyasya na sAdhyamiti pkssaabhaastvm| 15 # "etena bhUtendriyeSu dharmalakSaNAvasthApariNAmA vyAkhyAtAH // 13 // etena pUrvoktena cittapariNAmena dharmalakSaNAvasthArUpeNa bhUtendriyeSu dharmapariNAmo lakSaNapariNAmo'vasthApariNAmazcokto veditavyaH / tatra vyutthAnanirodhayorabhibhavaprAdurbhAvau dharmiNi dharmapariNAmaH / lakSaNapariNAmazca nirodhastrilakSaNastribhiradhvabhiryuktaH / sa khalvanAgatalakSaNamadhvAnaM prathamaM hitvA dharmatvamanatikrAnto vartamAnalakSaNaM prtipnnH| yatrAsya svarUpeNAbhivyaktiH / eSo'sya dvitIyo'dhvA / na cAtItAnAgatAbhyAM lakSaNAbhyAM viyuktH| ___tathA vyutthAnaM trilakSaNaM tribhiradhvabhiryuktaM vartamAnalakSaNaM hitvA dharmatvamanatikrAntamatItalakSaNaM pratipannam / eSo'sya tRtIyo'dhvA / na cAnAgatavartamAnAbhyAM lakSaNAbhyAM viyuktm| evaM punaryutthAnamupasaMpadyamAnamanAgatalakSaNaM hitvA dharmatvamanatikrAntaM vartamAnalakSaNaM pratipannam / yatrAsya svarUpAbhivyaktau satyAM vyApAraH / eSo'sya dvitIyo'dhvA / na cAtItAnAgatAbhyAM lakSaNAbhyAM viyuktamiti / evaM punarnirodha evaM punaryutthAnamiti / tathA'vasthApariNAmaH / tatra nirodhakSaNeSu nirodhasaMskArA balavanto bhavanti durbalA vyutthAnasaMskArA iti / eSa dharmANAmavasthApariNAmaH / tatra dharmiNo dharmaiH pariNAmo dharmANAM tryadhvanAM lakSaNaiH pariNAmo lakSaNAnAmapyavasthAbhiH pariNAma iti / evaM dharmalakSaNAvasthApariNAmaiH zUnyaM na kSaNamapi guNavRttamavatiSThate / calaM ca guNavRttam / guNasvAbhAvyaM ta pravattikAraNamaktaM gaNAnAmiti / etena bhatendriyeSa dharmadharmibhedAta trividhaH pariNAmo veditvyH| paramArthatastveka eva pariNAmaH / dharmisvarUpamAtro hi dharmo dharmivikriyaivaiSA dharmadvArA prapaJcyata iti / tatra dharmasya dharmiNi vartamAnasyaivAdhvasvatItAnAgatavartamAneSu bhAvAnyathAtvaM bhavati na tu dravyAnyathAtvam / yathA suvarNabhAjanasya bhittvA'nyathAkriyamANasya bhAvAnyathAtvaM bhavati na suvarNAnyathAtvamiti / apara Aha- dharmAnabhyadhiko dharmI pUrvatattvAnatikramAt / pUrvAparAvasthAbhedamanupatitaH kauTasthyenaiva parivarteta 25 Page #110 -------------------------------------------------------------------------- ________________ 82 pArzvadevagaNiviracitA kazcidAha- nanu bauddhamate pakSavacanameva noccAryate tat kathamayaM bauddhasya pakSAbhAsa:? / satyametad, bAlavyutpattyarthamudAharaNadarzanataH zAstra evedamabhyupagamyate na vaade| anupyogaat| na khalu vAdakAle ziSyA vyutpAdyante / vyutpannaprajJAnAmeva vAde'dhikArAt / tato vAde hetupura:sara eva prayogaH kAryaH / 5 Ahe tyAdi [pR029 paM016] / vipratipattau vivAde issttaarthprsaadhnaarthm| 5 vipratipattireva ceti nityAnityAdivastudharmaviSayA etaddoSakI pakSAbhAsadoSaka: iti kuto'numAnaM [pR029 paM017] sambhavati, kiM tarhi ? anumAnaM na kutrApi kartuM yuktamityarthaH / taddoSakartR pakSAbhAsadoSakAri / yuktiviruddhatvAditi yuktyA nirAkRtatvAt pkssaabhaastvsy| [pR029 paM018] tathAhItyAdinainamevArthaM bhAvayati / dRSTAntasAdhane kRte iti 10 dRSTAntasya ghaTAde ra nityatvasiddhau kRtAyAmityartha: / dRSTAntasiddhizca prakRte 10 satkAryavAdanirAkaraNato vidheyaa| tathAhi - zaktAnAM kAraNAnAM kAryotpattau vyApArAcchaktirUpatayA kAryasyAvasthAnamiti saaNkhyaaH| tadasaMgatam / kAraNe kAryasya pUrvamanupalambhAt / athAnabhivyakteranupalambha iti cet sadbhAve kiM pramANam ? / utpattiriti cet / na / vidyamAnasyotpatterayogAt / prAgeva tasya vidyamAnatvAt / athAvidyamAnasyotpattau 15 yadyanvayI syAditi / ayamadoSaH / kasmAt ekAntatAnabhyupagamAt / tadetat trailokyaM vyakterapaiti nitytvprtissedhaat| 15 apetamapyasti vinAzapratiSedhAt / saMsargAccAsya saukSmyam, saukssmyaaccaanuplbdhiriti| ___lakSaNapariNAmo dharmo'dhvasu vartamAno'tIto'tItalakSaNayukto'nAgatavartamAnAbhyAM lakSaNAbhyAmaviyuktaH / tathA'nAgato'nAgatalakSaNayukto vartamAnAtItAbhyAM lakSaNAbhyAmaviyuktaH / tathA vartamAno vartamAnalakSaNayukto'tItAnAgatAbhyAM lakSaNAbhyAmaviyukta iti / yathA puruSa ekasyAM striyAM rakto na zeSAsu virakto bhvtiiti|" iti pAtaJjalayogadarzanasya vyAsabhASye tRtIye vibhuutipaade| "tadetat trailokyaM na tu dravyamAnaM vyakterarthakriyAkAriNo ruupaadpaiti| kasmAnnityatvapratiSedhAt pramANena / yadi hi ghaTo vyakte peyAt kapAlazarkarAcUrNAdiSvavasthAsvapi vyakto ghaTa iti pUrvavadupalabdhyarthakriye kuryAt tasmAdanityaM trailokyam / astu tamu nityamevopalabdhyarthakriyArahi tatvena gaganAravindavadatitucchatvAdityata Aha-apetamapyasti,nAtyantatucchatA yenaikAntato'nityaM syAdityarthaH / kasmAdvinAzapratiSedhAt pramANena / tathAhi-yattucchaM na tatkadAcidapyupalabdhyarthakriye karoti ? yathA gaganAravindam / karoti caitat trailokyaM kadAcidupalabdhyarthakriye iti / tathotpattimadravyatvadharmalakSaNAvasthAyogitvAdayo'pyatyantatucchagagananalinanaraviSANAdivyAvRttAH sattvahetava udAhAryAH / tathA ca dharmI nAtyantaM nityo yena citizaktivat kUTasthanityaH syAt, kintu kthNcinnityH| tathA ca pariNAmIti siddham / etena mRtpiNDAdyavasthAsu kAryANAM ghaTAdInAmanAgatAnAM sattvaM veditavyam / syAdetat / apetamapi cedasti kasmAtpUrvavannopalabhyata ityata Aha-saMsargAt 25 svakAraNalayAt saukSmyaM darzanAnahatvaM tatazcAnupalabdhiriti" / iti vAcaspatimizraviracitAyAM TIkAyAM tattvavaizAradyAm 25 1 yujyata ityarthaH c. // Page #111 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| kharaviSANAdInAmapyutpattiH syAditi cet / na / kAraNAbhAvAt / yeSAM hi kAraNamasti janakaM teSAmevotpattiH, na ca kharaviSANAderjanakamasti kAryAbhAvenaiva kAraNAbhAvapratIteH / evaM tantuSu ghaTAderanutpattirvAcyA / mRtpiNDe ca pttaaderiti| pratiniyatasAmagrayAH pratiniyatakAryajanakatvAt / tantUpalakSitA hi sAmagrI paTasyaiva janikopalabdhA'nyA tvanyasyetyupAdAneSu pratiniyatakAryopalambha eva kAryaM niyamayati / na tu kAraNe sttvaattnniymH| 5 kiJca, yadutpadyate tadutpatteH pUrvamasadevotpadyata iti vyAptiriSyate, na punaryadasattadutpadyata eveti / tasmAd vidyamAnasyotpattiAhatA, vidyamAnatvAdeva / mRd-daNDa-cakrAdikArakANAM vyApAravaiyarthyaM ca / athAbhivyaktyarthaM vyApAraH kArakANAmiti cettarhi sA'bhivyakti: satI kriyate asatI vaa| satpakSe vidyamAnatvAdeva kArakavaiyarthyam / athAbhivyaktiravidyamAnaiva 10 kriyate tarhi sadutpadyata iti vyAhatam / abhivyakteH svruupoplmbhsyaavidymaansyaivotptteH| 10 na cAvaraNavyapagamo'bhivyaktiH, nityAyA abhivyakterAvaraNasyAkiMcitkaratvAt / kiMcitkaratve vA'nityatvaprasaGgaH / yazca 'aGkuro jAyate, ghaTaM kuru' iti vyapadezo'siddhasyApi siddhatayA sa bhAvini bhUtavadupacAra iti nyAyAdaupacArika iti / tasmAd vidyamAnasyotpattyarthAsaMbhavAt ghaTa-zabdAdirasanevotpadyate, yazcotpadyate sa kRtakaH / kRtakatvAccAnityatvasiddhiH / evaM ca vinAzI zabdaH kRtakatvAd ghaTavaditi sAMkhyaM prati bauddhasya vadato na pakSAbhAsateti / 15 dRSTAntamaprasAdhya ca prayoge kriyamANe syAdeva / punaH sAdhanApekSitvAt / tathAhi- yadeva sAdhanamupanyasyate vAdinA tat sarvaM tasyAsiddhamityaparAparasAdhanopanyAsenA'navasthaiva syAt / kiJca, aprasiddhavizeSaNA-'prasiddhavizeSyanAmAnau tattvataH pakSAbhAsAvapi na staH / tathAhi etau kiM vAdyapekSayA pakSAbhAsau staH pratipAdyApekSayA vA ? / tatrAdyapakSe pratyakSAdipramANaiH 20 pratipAdakasya siddhe vizeSya-vizeSaNe bruvato na pkssaabhaastaa| pramANapratipannaM vadataH 20 pakSAbhAsatvAyogAt / pratipAdyApekSayA tu naitad duussnnm| apratipannatattvasya prtipaadytvaaditi| nirAtmAna [pR030 paM02] iti niravayavinaH / na dharmANAmanugataH kazcidavayavI samastItyarthaH, tadgrAhakapramANAbhAvAt / tathAhi- guNA-'vayavavyatiriktamavayavi dravyaM 25 nopalabhyate / na hi zuklAdiguNebhyastantvAdyavayavebhyazcArthAntarabhUtaM paTAdidravyaM cakSurAdijJAne 25 pratibhAsate / dRshyshcaa'vyvybhyupgtH| evaM ca yadupalabdhilakSaNaprAptaM sannopalabhyate tadasaditi vyvhrtvym| yathA kvacit pradeze ghaTaH / nopalabhyate cAvayavavyatirikto'vayavI tatraiva 15 Page #112 -------------------------------------------------------------------------- ________________ 84 pArzvadevagaNiviracitA deze iti svabhAvAnupalabdhiH / na ca vAcyam 'avayavyabhAve paramANUnAmatIndriyatvAt pratibhAso na syAt' iti| yato viziSTAvasthAprAptAnAmaNUnAmindriyagrAhyatvAdatIndriyatvamasiddhamiti / tathAhi- parasparAvinirbhAgavartitayA sahakArivazAdutpannAH prmaannvo'dhyksstaamupyaantyeveti| na hi sarvadaivendiyAtikrAntasvarUpAH paramANavaH kssnnikvaadibhirbhyupgmynte| nanvavayavyabhAve bahuSu paramANuSvakSavyApAreNaika: paTa iti kathaM pratyayaH ? / naivam / anekasUkSmatarapadArthasaMvedanata 'eka iti vibhramotpatteH / pradIpAdau nairantaryotpannasadRzAparAparajvAlAdipadArthasaMvedane'- . pyekatvavibhramavat / nanu bhedenAnupalakSyamANAH paramANavaH kathamadhyakSAH ? / naivam / vivekenAnavadhAryamANasyAnadhyakSatve pradIpAdau pUrvAparavibhAgenAnupalakSyamANe'nadhyakSatAprasakteH,avayavAnAM vibhAgAnupalakSaNe'vayavyapi kathaM tathA pratyakSatveneSTa:? / kiJca, yadi bAhyArthanirbhAse nANavaH pratibhAsante tadA'vayavyabhyupagame'pi paTAdirviSayaH sthUlarUpatayA 10 pratibhAsamAna eko'neko vA / ekopyavayavairArabdho'nArabdho vA / tatra na tAvadayamubhaya- 4 rUpo'pyeko yuktaH / sthUlasyaikasvabhAvatvavirodhAt / tathAhi- yadi sthUlamekaM syAttadaikadezarAge sarvasya rAgaH prasajyeta ekadezAvaraNe sarvasyAvaraNaM bhavet / anekatve cAbhyupagamavirodhaH / bahuSvapyavayaveSvekasyaivAvayavino vRtterbhavadbhirabhyupagamAt / na ca sthUlasUkSmAdivyapadezo'vayavyasattve'nupapanna iti vAcyam / avayavA eva tathA utpadyamAnAH alpa-bahutarAH sthUla sUkSmAdivyapadezaM labhante / ityalaM prapaJcena / 15 atha kiM bahUni kAraNAni vidyante yena samavAyikAraNamityanena vizeSyate AtmetyAha- 15 vaizeSikasya hIti [pR030 paM05] / samavAyikAraNAditi [pR030 paM06] / samekIbhAve, avo'pRthaktve, aya gatau / tatazcaikIbhAvenApRthaggamanaM samavAyaH saMzleSaH, sa yeSAmastIti te samavAyinastantvAdayo yasmAtteSu paTAdikaM samavaitIti / te ca te kAraNaM ca tasmAt / tathAhItyAdi [pR030 paM06] / vaizeSikamate tantvAdayaH samavAyikAraNAkhyamAdhArabhUtaM kAraNaM 20 vartante paTAderAdheyabhUtakAryasya, bauddhAnAM tu tantvAdayaH upAdAnakAraNaM bhaNyante, jainAnAM / pariNAmikAraNamiti, prastAvAdidamuktam / tathA tAna-vitAnIbhAve sati yastantusaMyogaH so'samavAyikAraNam, saMyoga-saMyoginobhinnatvAbhyupagamAt samavAyena caikIkaraNAt / turiiti| AdizabdAt kuvindAdergrahaNam / prakRte kAraNatrayayojanAmAha- itthamityAdi [pR030 paM08] / AtmA sukhAdInAmAdheyabhUtAnAmAtmaguNAnAM samavAyikAraNAkhyamAdhArabhUtaM kAraNam / yataste sukhAdaya Atmani samavetA utpadyante / AtmamanasoH saMyogo'samavAyikAraNaM sukhAdInAmutpattau 25 1 paramANUnAM pratibhAso na syAditi atIndriyatvAt / yato c 25 Page #113 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| Atmamana:saMyoga iti samasanIyam / Atmani sukhAdInAmutpattau srak-candanAdayo nimittakAraNaM bhavantIti / sAmagryA eveti [pR030 paM011] / yathA vaizeSikasya kAraNatrayAt kAryasyotpattiriSyate evaM na bauddhasya mte| kintu vijJAnasaMtatau sukhAdayaH srakcandanAdisAmagrIvazAdutpadyante ityetadevAbhyupagamyate iti bhAvaH / prasidhyati sma prasiddho'karmaka: kartari ktaH / yasminniti pakSAbhAse [pR030pN013]| / atha kathameSAM pakSAbhAsatvam ? kimekena svarUpeNotazvid bhinnena ityAhaeSAmityAdi [pR030 paM015] / svaM cetyAdi [pR030 paM017] / dharmasya zrAvaNatvAde: svarUpaM zravaNagrAhyatvAdikaM dharmasvarUpam / Atmano'natikrameNa yathAtmA, tasya bhAvo yAthAtmyamavaiparItyam / dharmasya yAthAtmyamiti vigrhH| nirAkriyate'neneti azrAvaNatvAdinA zrAvaNatvAdikaM prasiddham / 10 yadvA nirAkarotyazrAvaNatvAdikaM karciti niraakrnnm| pratiSedhatIti pratiSedhanaM nissedhkmityrthH| 10 dharmayAthAtmyapratiSedhadvAreNeti, azrAvaNatvAdeH pakSAbhAsatvamiti zeSaH / atha kimebhiH prasiddhaM nirAkriyate yena pakSAbhAsatvamityAha- pratiSidhyate ceti [pR0305021] / dharmayAthAtmyaM shraavnntvaadikm| paraM na tacchakyate nirAkartuM pratyakSAdiprasiddhadharmayAthAtmyenaiva tsyaashraavnntvaaderbaadhymaantvaat| tatreti [pR031 paM02] evaM sati pratipAdyate'vabodhyate paro'nena vacanena kRtveti / pratipAdanaM vacanamucyate / pratyAyyate paro'neneti pratyAyanam / parasya pratyAyanamiti smaasH| atha kiM dRSTAntAdAvapyupanyaste pratipAdanameSu triSu na saMbhavati yena pakSAbhAsatvamityAhana ceti [pR031 paM04] / vAdiprativAdinorubhayorapi zrAvaNaH zabda ityatrArthe'vipratipattezca sAdhanavaiphalyam [pR031 paM06] / atha kimatra tAtparyaM sthitamityAha - tatazcetyAdi [pR031 paM06] / hetuvadAbhAsanta iti [pR031 paM012] / hetusthAne prayuktatvAt saadhyaasaadhnaaccetyrthH| - saMdigdhaH saMzayita ucyate / tatreti [pR031 paM021] / pUrvavaditi [pR031 paM023] / tatra teSvasiddhAdiSu caturpu madhye ubhayAsiddhatvaguNenA''dyo nirdhAryate / / kRtakatvAdityAdi [pR032 paM08,9] / mImAMsakaM bhaTTam / kApilaM veti saaNkhym| tathAhItyAdi [pR032 paM010] / ayamarthaH- yathA ghaTAdayaH pradIpena tamasi sthitAH santa 25 1 dAvupanyaste c. // 2 sthitA abhivyajyante santa eva, evaM c. // 15 25 Page #114 -------------------------------------------------------------------------- ________________ 86 pArzvadevagaNiviracitA evAbhivyajyante evaM zabdo'pi nityatayA tAlvAdibhiH sannevAbhivyajyate na tvasannutpadyate / na cAsiddhaM zabdanityatvamiti vaacym| pratyabhijJAnAderupalambhAt / yamahamazrauSaM gozabdaM tametarhi zRNomIti zrautraM vijJAnamupajAyamAnaM dRSTam / na cedamanyatAgrahaNAdapramANam , anytaagraahkprmaannaanuplbdheH| tathA'rthApattyA ca zabdasya nityatvaM vijJAyate / anityatve hi saMketakAlAnubhUtazabdavilayottarakAlaM zabdAntaropalambhAdasaMketitAdarthapratipattirna syAt / sA copalabhyate / iti tadanyathAnupapattyA zabdasya nityatvaM jJAyate / sAMkhyamate tu sarvamapi vastu nAsadutpadyate nApi sad vinazyati / kintvAvirbhAvatirobhAvamAtramutpatti-vinAzAvabhyupagamyate / tataH sadeva kArya kAraNAtmanyabhivyajyate / pramANayanti ca-yadasattanna kenacit kartuM zakyam, yathA gaganAmbhoruham / asacca kAraNAvasthAyAM kAryamiti vyApakaviruddhopalabdhiH / tathAhi- yadi kArya kenApi svarUpeNa kAraNAtmani 10 na syAttadA kSIrAdAvapi sarvathA dadhyAderasattvAnna tasmAdapi tasyotpattiH syAt / tasmAd 10 vijJAyate'sti kenApi rUpeNa kArya kAraNAtmani / tataH svasvasAmagrIvazena kAryamasphuTaM sat sphuttiibhvti| evaM ca prakRte zabdo'pi sanneva tAlvAdibhirabhivyajyata iti / tatazca nityazabdavAdinaM prati kRtakatvamasiddho hetuH / nanvapakSadharmo heturasiddhaH syAt, atra ca kRtakatvaM zabdadharmaH, tat kathamasiddhatAdoSa: syAt ? / ucyate / mImAMsaka-kApilayoH 15 kRtakatvamapUrvotpAdalakSaNaM bauddhAbhimataM zabde na siddham, kintvabhivyaktireva sidhyet, 15 pakSadharmatA'styeveti / kevalaM mImAMsakasya pratyabhijJAnAdikamupalabhamAnasya zabde kRtakatvaM tAvadasiddhaM yAvat parapakSavyudAsadvAreNa pramANato na vyavasthApyate / ata evAnyatarAsiddho vastuvRttyA hetureva, kevalaM pakSadharmatayA pareNApratipannatvAdasiddhabuddhiM janayati / pratipAdite ca pramANataH pakSadharmatve tataH sAdhyasiddherbhAvAddhetureveti / ata eva nyAyazAstre uktaM yathA20 yadA vAdI samyagghetutvaM pratipadyamAno'pi pakSadharmatvAditatsamarthananyAyavismaraNAdinimittena 20 prativAdinaM prAzrikAn vA bodhayituM na zaknoti tadA'nyatarAsiddhatvam [ ] iti / / ___ anyatarAsiddho hetvAbhAsa eva nAstItyeke / tathAhi- pareNAsiddha ityudbhAvite yadi vAdI tatsAdhakaM pramANaM na darzayati tataH pramANAbhAvAdubhayorasiddhaH / atha pramANaM darzayati tataH pramANasyApakSapAtitvAdubhayoH siddhaH / anyathA sAdhyamapyanyatarAsiddhaM na kadAcit 25 sidhyatIti vyarthaH pramANopanyAsaH syAt / atha yAvat paraM prati pramANena na prasAdhyate tAvattaM 25 pratyasiddha iti cet gauNaM tamusiddhatvam / yathA ratnAdipadArthastattvato'pratIyamAnastAvantaM kAlaM ratnAbhAsaH, na mukhyata iti / Page #115 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| 87 jalAdeH sakAzAt prabhavo yasya sa jalAdiprabhavaH [pR032 paM012] / reNuvartidhUlirekhocyate / AdizabdAd dhUma-mahikAdergrahaNam / svayameva dhUmaviSayaM saMdehamApadyate bhUtasaMghAtaH, anipuNena ca pramAtrA prayujyate ityApAdyamAnaH, bhUtAnAM saMghAta iti vigrahaH / agnisiddhau agnisiddhyrthm| nanvevamapi yatrAsti dhUmastatrAsya kathaM na gamakatvamityAha- nizcito hItyAdi / 5 dhUmatveneti vahnijanyatvalakSaNadhUmasvarUpeNa / yadA satyadhUmo'pi bASpAditvena saMdigdho bhavati 5 tadA gamakatvarUpAnizcayAt saMdigdhAsiddha ityarthaH / prayogastvevam-agnimAnayaM pradezo dhUmavattvAnmahAnasavaditi / apakSadharmatA tu spaSTaiva gamyate / yato nAtra dhUmavattvalakSaNo hetustatpradezadharmatvena vartate, kintu sUkSmakSityAdisamUha eva, sa ca na satyadhUmazabdavAcya iti / ___ guNAzcAsya SaDiti [pR032 paM019] / tatra saMkhyA guNo yathaikamAkAzamiti / 10 ghaTAkAzaM paTAkAzamityAdayazca bhedA: kalpitA eveti / parimANaM mahattvaM yathA mhdaakaashmiti| 10 pRthaktvaM nAma pRthivyAdInAM dravyANAM vibhinnadravyamAkAzamiti vibhinnatAhetuH / vivakSitapradezasthitena ghaTAdinA saMhAkAzasya saMbandhaH saMyogaH / vivakSitasthAnAd ghaTAdAvutsArite ghaTAdinA saha ghaTAdyavaSTabdhasyAkAzasyaM vizleSo vibhAgaH / tathA zabdasyAsAdhAraNakAraNenAkAzAkhyena janyatvAcchabdo'mbaraguNaH / vaizeSikasya hi kAraNatrayAt kAryasyo tpattiriSyate / tatrAkAzaM zabdasya samavAyikAraNam / AkAza-tAlvAdisaMyogo'sama15 vaayikaarnnm| tAlvAdayastu nimittakAraNamiti / 15 dharmiNo'siddhatvamapi kathaM siddhamiti cedAha- tathA cetyAdi [pR033 paM01] / paJca vastUni pareSAM yAni tAni saMjJAmAtrAdizabdavyapadezyAnItyarthaH / tatra saMjJaiva saMjJAmAtraM nAmamAtramityarthaH / na tu vastusadastIti / pratijJAmAnaM vacanamAtram, yathA'styAtmAdIti / paraM vicAraM na kssmte| saMvRtimAtraM kalpanAmAtram / loke saMvyavahAranimittaM yat kriyate tat saMvyavahAramAtram / addhati kAlasyAkhyA / pratisaMkhyAnirodhaH sahetuko vinAzaH / pudglstvaatmocyte| ayaM bhAvArtha:- ihArthakriyAsamarthaM yattadeva vastvabhyupagamyate bauddhaiH / / atItakAlasya ca vinaSTatvAd bhaviSyatazcAnutpannatvAt tayorarthakriyAsAmarthyavirahaH / kintu vartamAnakSaNa evArthakriyAsamartha iti sa evAbhyupagamyate tattvataH / tathA coktam arthakriyA'samarthasya vicAraiH kiM tdrthinaam| SaNDhasya rUpavairUpye kAminyAH kiM parIkSayA ? / [pramANavA0 3 / 211] iti / 1 saMdihyate tadA c. // 2 saha sambandha: saMyoga AkAzasya / vivadeg c. // Page #116 -------------------------------------------------------------------------- ________________ 88 pArzvadevagaNiviracitA ____ tathA sahetuko'pi vinAzo vicAryamANo na ghaTate / tathAhi-asau mudgarAdinA kriyamANo vinAzyAd ghaTAderbhinno vA kriyetA'bhinno vA ? / yadyabhinnastadA vinAzasya tadavyatirekAd vinAzyameva kRtaM syAt / tacca svakAraNakalApAdeva siddham, kiM tatra vinAzahetunA ? / tasyaiva ca karaNe sutarAM tasya vinAzo na syAt / atha bhinnastadA saMbandhAbhAvAt kasyAsau syAt ? / tathA sati ghaTavadavizeSeNa vizvasyApyasau syAt / tathA bhinnasya tasya karaNe na kiMcid vinAzyasyopakRtaM bhavet / tathA ca satyavicalitarUpa 5 evAsau bhAvo bhavet / atha tatsaMbandhaH kriyate / ko'yaM saMbandhaH ? iti vAcyam / tatra 5 na tAvattAdAtmyalakSaNaH / vyatirekiNA sArdhaM tAdAtmyAyogAt / nApi tadutpattiH / vinAzasya vinAzyAdutpatterayogAt / aparazca saMbandha eva neSyate / kiJca, asAvavinazvarasvabhAvAnAM bhAvAnAM bhaved vinazvarasvabhAvAnAM vA ? / yadyAdyaH kalpastadA teSAM purandarazatairapyanyathAkartumazakyatvAt kiM punarlaguDAdimAtreNa teSAmanyathAbhAvaH syAt ? atha dvitIyaH klpstdpycaaru| svayaM kSaNanazvarAtmakasya svahetubhya evotpatteH kiM nAzahetunA kRtyam ? / tathAhi- yo yatsvabhAvaH 10 sa svahetorevotpadyamAnastAdRzo bhavati na punaH tadbhAve hetvantaramapekSate, yathA pradIpaH / tathAhi- 10 pradIpa: svayaM prakAzasvabhAvatvAnna svaprakAze'paraM pradIpAntaramapekSate tadvat kSaNadharmA ced bhAvo na kiNcinnaashhetunaa| ato na laguDAdinA ghaTAdervinAzaH kriyate, kintu bhinnameva vastvantaraM svasAmagrIvazenotpadyate kapAlAdikamiti / / tathA AkAzamapyAlokatamasI eveti saugatAH / netaradavakAzadAnAdisvarUpaM tantrAntaraprasiddham / tadgrAhakapramANAbhAvAt / tathAhi- na pratyakSeNa gRhyate AkAzam, naapynumaanen| AkAzAvinAbhUtasya liGgasyAdarzanAdanumAnApravRttestadatiriktasya pramANasya cAbhAvAditi / pudgalastvAtmasaMjJakazcittacaittasaMtAnarUpa eva, na tu tadvyatirikto nityatvAdidharmAtmakaH kazcidasti / pradarzitanyAyena tatpratipAdakapramANAbhAvAditi manyante / prakRte cAkAzenaiva prayojanamata AzrayAsiddho'yaM heturiti / pratijJArthasyaikadeza: sannasiddha [pR033 paM05] iti vigrahaH / pratijJArthasyAsiddhatvAddheturapi tadekadezaH sannasiddha ityarthaH / avyApakAsiddha iti [pR033 paM05] / iha pakSadharmo yo na bhavati sa evocyate asiddhaH / tato'siddhasyaiveha vicAryamANatvAt pakSasya ityadhyAhRtya samasanIyam / yathA pakSasya dharmirUpasyAvyApaka: sannasiddho'vyApakAsiddha iti / iha pakSIkRteSu taruSu patrasaMkocalakSaNaH svApa ekadeze na siddhaH / na hi sarve vRkSA rAtrau patrasaMkocabhAjo nyagrodhAdAvadarzanAttasya, kintu kiMcideveti / 25 1 tuko vinAzo'pi vicAdeg C. // 2 vinAzasyo' c. // 3 AkAzamityAlo' J. | 25 Page #117 -------------------------------------------------------------------------- ________________ 89 nyaayprveshkvRttipnyjikaa| AcArya Aheti [pR033 paM06] uttaradAtA sUri--ta ityarthaH / ubhayAsiddha iti, hetAviti shessH| tathAhi- pratijJArthaikadezasya tathA pakSAkhyadharmiNo'vyApakasya ca hetutvaM na vAdinaH siddhaM nApi prativAdina ityupapadyate ubhayAsiddhe'nayorantarbhAva iti / zeSadvayasyeti [pR033 paM08] / dvAvavayavau yasya dvitayasamudAyasya tad dvayam / zeSaM ca tad dvayaM ca, tsy| atraiveti bheddvye| asiddhabhedau dvAveva [pR033 paM010] vartete / kau dvAvityAha- dvayoranyatarasya 5 veti / dvayorasiddha ubhayAsiddha ityarthaH / anyatarasya vA'siddha ityevaMrUpau / anye tvasiddhabhedAvubhayAsiddhAnyatarAsiddhAkhyau dvAveva vartete, netaraH, kutaH? dvayoranyatarasya veti tatra dvayoH saMdigdhAsiddhAzrayAsiddhayoranyatarasyaikasya kasyacidubhayAsiddhasyAnyatarAsiddhasya vA madhye'ntarbhAvAdityadhyAhRtya vyAcakSate / netyAdi [pR033 paM011] / dharmiNo'siddhizcAzrayAsiddhe, hetoH saMdehazca saMdigdhAsiddhe, deg dharmyasiddhihetusaMdehau, tAvevopAdhI vizeSaNe, tayora mukham, tena / bhedavizeSAvabodhArthama- 10 siddhdvysyopaadaanm| atha bhedavizeSasiddhyA'pi kiM prayojanamiti cedAha- vineyeti [pR033paM011] / vineyavyutpattiH phalaM yasya, tasya bhAvastattvam, tasmAt / nanu yadyanayoranenAMzena pRthagupanyAsastarhi pratijJArthaikadezAvyApakAsiddhayorapi pRthagupanyAso'stu, tatrApi kiMcidbhedasya vidyamAnatvAt / satyametat, etAvadbhireva bhedavizeSasya siddhatvAdetayorantarbhAva eva vivakSita iti saMbhAvyate / anaikAntika ityatra ekazcAsAvantazcaikAnto nizcaya ityarthaH, tatra bhavaH sa prayojana- 15 masyeti vA aikAntika: [pR034 paM022] / tanniSedhe'naikAntikaH, sapakSa-vipakSagAmitvAt sAdhyetarayoH saMzayaheturanaikAntika ucyate / pratyudAharaNameveti [pR035 paM02] / udAharaNamudAharaNamAzrityetyarthaH / dvayorityAdinA sAdhAraNazabdo loke'pyubhayapakSayostulyavRttitayA pravartata ityAcaSTe / evaM heturapi ya IdRzo dvayoH sAdhyayoH sAmAnyaH sa sAdhAraNa ucyate / prameyatvaM nAma pramANena pratyakSAdirUpeNa paricchedyatvamucyate / idaM ceti prameyatvam [pR035 paM05] / sapakSazcetarazca tau ca tAvAkAza-ghaTAdI ca, tayorbhAvastena / tatra 20 nityatve sAdhye nityamAkAzAdi sapakSo'sya vipakSastvanityo ghaTAdiH, tadidaM sapakSavipakSavyApitvAdanaikAntikam / tatazcAtra nityaH zabdaH prameyatvAdAkAzavaditi prayoge ukte saMdeha utpadyate yadi punaH prameyatvAd ghaTavadanityaH zabda iti / upapradarzanaM [pR035paM07] sAkSAt pradarzanamucyate / Page #118 -------------------------------------------------------------------------- ________________ 5 ___10 pArzvadevagaNiviracitA atrAhetyAdi [pR035 paM010] / tadbhAve hetusadbhAve bhAvitvaM saMzayasya tadbhAvabhAvitvam / tasyA'nupapattiH, tasyAH kAraNAd nAyaM saMzayaheturiti yogaH / anupapattirapi kutaH? aitadityAdi [pR035 paM011] / uktaM cetyAdi [pR035 paM012] / saMzIteH kAraNaM saMzItikAraNaM nahi vartante / atha hetorupanyAsAt pUrvaM sAmAnyaH saMzayaH / sAdhyamasAdhayatA ca hetunA sa eva nibiDaH syAditi kathaM na saMzIteH kAraNamityAhatadbhAvasyAvizeSata [pR035 paM013] iti, tadbhAvasyeti saMzayabhAvasyetyarthaH / / naitadevamityAdi [pR035 paM015], kintu hetAvupanyaste yaH saMzayaH sa eva vivkssyte| atha mUlasaMzayasya vivakSA'bhAve prayogo'pi tarhi kathamityAha tamantareNApIti [pR035paM015] / tamiti mUlasaMdeham / yadi saMzayAbhAve'pi kriyate tarhi prayogeNApi kiM kAryamityAhakriyate ceti [pR035 paM016] / prabhRtigrahaNAdavyutpannamati-saMzayitamatikayorgrahaNam / na kevalaM saMzaye satyAtmAvabodhArthaM prayogo he toH vidhIyate ityapyarthaH / yadi viparyastamatyAdyavabodhArthaH kriyate prayogastarhi caritArthatvAdasyAnaikAntikatvam / kathamityAha ' - tatrApi ceti [pR035 paM016] / prayoge'pItyarthaH / ___ athedaM kathaM saMzayaheturyenAnaikAntikatetyAha-tatredamityAdi [pR035 paM021] / svadharmiNaM shbdaakhym| nanu kathamidamucyate sapakSavipakSAbhyAM vyAvRttatvAcchrAvaNatvaM saMzayaheturiti / yataH sAmAnyavizeSasaMjJitaM nityaM yacchabdatvaM tat sapakSastatredaM vartate gandhatvAdikaM ca vipakSastasmAcca vyAvRttamataH sapakSavRttervipakSAnivRttezca samyaggheturevAsAviti / atrocyate / iha mImAMsakena prayogo'yaM vidhIyate / tadbhedAzca bahavaH, tatra kecana zabdatvasAmAnyamicchanti 15 kecana neti| tatra ye necchanti te hyevamAhuH- na zabdaM vihAyAparaM sAmAnyavizeSarUpaM nAma 15 zabdatvaM sAmAnyamasti / ekazabdagrahaNe zabdAntarAnusaMdhAnAbhAvAt / yatra hi sAmAnyamasti tatraikagrahaNe'parasyAnusaMdhAnaM dRSTam, yathA zAbaleyagrahaNe bAhuleyasya / zabde caikasmin gRhyamANe na zabdAntarAnusaMdhAnam / kintu zArgo'yaM zabdo vaiNavo'yamityAdi vibhinno vibhinno vyAvRtta eva pratyayo jAyate / tanna zabde shbdtvsNbhvH| zabdatvamiti bhAvapratyayenApi ca zabdasvarUpamAtrasyaivAbhidhAnam / ataH zabdAkhyaM dharmiNaM vihAyAnyatrAsyAvartanAt pakSadharmataivA'sya kevalam, na zeSaM rUpadvayam / atastanmatena saMzayaheturevAyam / ye tu zabdatvasAmAnyamicchanti tanmatena tu samyaggheturevAyam, rUpatrayopapatteH, tathA ca vyastayoH samyagghetutvA [ pR. 38 paM0 5] diti vakSyati / anena hi zrAvaNatvAkhyasyApi samyagghetutvamAvedayiSyatIti sthitam / 1 etadityAha J. || 2 saMdehe J. P. // 3 hetuprayogo hetoH J. // 4 ayaM prayogo c . | Page #119 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| nAnyatheti [pR036 paM05] na tRtiiyprkaaraantrenn| virodhAditi, nityAnityayoH parasparaparihAralakSaNavirodhena sthitatvAnna nityAnityaM vastvasti tRtIyam / [a] virodhAbhyupagame cAbhyupagamyamAne atiprasaGgaH / viruddhayornIlapItayorapi vastunorekatayaivAvasthAnaprApteH / na caitadasti / tasmAnna tRtIyaM vastvasti / kiMbhUtasyetyAdi [pR036 paM06] / zrAvaNatvaM zravaNendriyagrAhyatvaM kiMbhUtasya sataH 5 saMbhavatIti shessH| tadbaleneti [pR036 paM08] nityAnityopalambhasAmarthyena / tatrApIti 5 zabde'pi / nizcayo nitytvaanitytvvissyH| nAnyatheti, nitye'nitye vA zrAvaNatvasyopalambhAbhAve zabde'pi nityatvAdiviSayo nizcayo na yujyata ityarthaH / kuta ityAha- viparyayeti [pR036 paM09] / tathAhi- zabdasya yat sAdhyamupanyastaM nityatvamanityatvaM vA tatra nityatve ukte'nityatvasyApi kalpayituM zakyatvAdityevaMrUpA yakA viparyayasya kalpanA saMkalpastasyA api durnivAratvAt na kevalamupanyastapratiniyatasAdhyasadbhAvo yujyata ityarthaH / AkSepetyAdi 10 [pR036 paM010] / nAyaM saMzayaheturityAdhuktau [pR035 paM010] / evaM zeSeSvapIti / 10 zeSeSUttareSvapyanaikAntikeSvAkSepa-parihArakalpanaM bhAvanIyaM draSTavyamityarthaH / sapakSaketyAdi [pR036 paM011] sUtram / tatra [pR036 paM015] ityevaM sati / asya sAdhyasyeti [pR036 paM016] aprayatnAnantarIyakatvAkhyasya / tatreti vidyudAkAzAdirUpe sapakSe / vidyudAdiryasya vanakusumAdeH sa tathA, tasmin / AkAza Adiryasya dig-dezara kAlAde: sa tathA, tasmin / tasmAdetadapIti [pR037 paM02] / na kevalaM prameyatva- / zrAvaNatve ityapyarthaH / vidyud-ghaTayo: sAdharmyam, tena / vidyud-ghaTayostulyA vRttirasyAnityatvasya tattathA, tasya bhAvastattA, tayA / svadhiyA bhAvanIyaM [pR037 paM07] vyAkhyAnamiti zeSaH / ihAnityatvasyopalakSaNatvAt prayatnAnantarIyakatve sAdhye kRtakatvamapi vipakSaikadezavRttisapakSavyApirUpo'naikAntiko jJeyaH / navarametayoH kRtakatvA-'nityatvayoH kRtakatvA-'nityatvamAtrApekSayaiva prayoge kriyamANe'naikAntikatA / yadA tu prayatnAnantarIyakaH zabdaH prayatnAnantarIyakapadArthasvabhAvakRtakatvAt prayatnAnantarIyakapadArthasvabhAvAnityatvAdveti vizeSitaM kRtakatvamanityatvaM / vA hetutayocyate tadA nAyaM doSa iti boddhavyam / 1 prasaMga: avasthAnaprApteH / na caitadasti / tasmAcca na tRtIyaM vastvasti viruddhayornIlapItAdikayorapi vastunoretakatayaiva / kiMbhUtasyetyAdi J. // Page #120 -------------------------------------------------------------------------- ________________ pArzvadevagaNiviracitA ubhayapakSaika ityAdi [ pR037 paM019] / amUrtatvAditi, asarvagatadravyaparimANaM mUrtiH / sarvagataM pratiniyatadezavyApakaM yad dravyaM ghaTAdi tasya parimANaM parimitirupalambho mUrtirucyate / sA vidyate yasya sa mUrtaH, matvarthIyo't, tanniSedhe'mUrtaH, tadbhAvastastattvam, tasmAt / AkAzaparamANvAdiH sapakSa [pR034 paM014] iti / nanvAkAzasya sapakSatvaM yuktaM nityatvAt / paramANUnAM tu pratikSaNaM saMjAtAtizayatvena cayApacayAdilakSaNenAnityatvAt kathaM sapakSe'ntarbhAva ucyate ? / nityAH paramANavo vaizeSikairabhyupagamyante / tataH sapakSAntargatA ityadoSaH / tasmAdityAdi [ pR030 paM0 16] sUtram / etadapyamUrtatvamanaikAntikam / kiM sukhavadamUrtatvAdanityaH zabdaH AhozvidAkAzavadamUrtatvAnnitya ityanaikAntikatA / 5 92 25 nanu viruddhAvyabhicArItyasya zabdasya ko'rthaH ? / yato yo yasyA'vyabhicArI sa kathaM viruddhaH, atha viruddhaH kathamavyabhicArItyAha- adhikRtetyAdi [pR037 paM0 10] / 10 iha prastutaprayoge'dhikRtaH prastuto hetuH kRtakatvAkhyastAvat, tasyAnumeyamanityatvam, tasya 10 viruddho'rtho nityatvarUpaH, tasya prasAdhakaH zrAvaNatvAkhyaH / virudhyate sma viruNaddhi smeti vA viruddhH| karmaNi kartari vA niSThA / taM viruddhaM zrAvaNatvAkhyaM na vyabhicarati kRtakatvalakSaNo viruddhAvyabhicArI / tathA vyabhicaraNaM vyabhicAra:, tanniSedhe'vyabhicAraH / virudhyate sma viruddhaH / viruddhasyAvyabhicAraH so'syAstItIyamapi vyutpattirjJeyA / tathA cAnyatrApyasya lakSaNamuktamekatra dharmiNi tulyalakSaNayorviruddhayorhetvoH saMnipAto viruddhAvyabhicArI [ ] iti / tathAvidhaH pratidvandvI yo'sAvartho nityatvarUpastasyA'nirAkRteranirAkaraNAt pratiyoginaM shraavnntvaakhym| nanu tarhi sarvo'pi hetuH svasAdhyameva sAdhayati na tu pratiyogisAdhyaM nirAkaroti / tadanirAkaraNe ca sarvo'pi heturviruddhAvyabhicAryeva syAt / tatazca sAdhyasiddherupAyAntaraM darzyatAmityAha - tatazceti [pR037 paM0 12] / aneneti viruddhAvyabhicArilakSaNabhaNanena, etaduktaM bhavati -- yenAnityatvAdikaM sAdhyaM sAdhayitumabhilaSitaM tena prathamatastadvipakSabhUtaM sAdhyaM yuktibhirnirAkaraNIyam, yena ca nityatvAdikaM sAdhayitumabhipretaM tenetaraditi, paMzcAt svasAdhyasiddhaye'numAnaprayoga iti / 15 15 20 tatra kSaNikatve sAdhye nityavastuniSedhakaM yuktimAtram, yathA-- nityo hyarthaH kiM krameNa kriyAM kurute yaugapadyena vA ? / na tAvat krameNa / yato yA'sau tasyottarakriyAyAM 1 niSThAMtaM viruddhaM C. // 2 svasAdhyasiddhaye pazcAdanumAna C. // 5 20 25 Page #121 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| pravRttiH sA pUrvakriyAkaraNasvabhAvopamardadvAreNa, anyathA pUrvakriyAkaraNAvirAmaprasaGgAt / pUrvakriyAkaraNasvabhAvapracyave cA'tAdavasthyamevAnityateti / atha sahakArisavyapekSaH san nityaH krameNa kAryaM kurute na kevala iti cet, naivam , sahakArikAraNApekSA nitysyaakiNcitkraiv| ekasvarUpatvAttasya / nApi yaugapadyeneti pakSaH , adhyakSavirodhAt / na hyekakAlaM sakalAH kriyAH prArabhamANaH kazcidupalabhyate / karotu vA / tathApyAdyakSaNa eva , sakalakriyAparisamApterdvitIyAdikSaNeSu akurvANasyAnityatA balAdADhaukata iti / anityavastuniSedhakaM ca yuktimAtraM yathA- kSaNiko hyarthaH san vA kAryaM kuryAdasan vA? na tAvadAdyaH pakSaH, samasamayavartini vyApArAyogAt, itarathaikakSaNavarttinAM sakalabhAvAnAM parasparaM kAryakAraNabhAvaprAptyA'tiprasaGga iti| nApi dvitIyaH pakSaH, asataH kAryakAraNazaktivikalatvAt / anyathA zazaviSANAdayo'pi kAryakaraNAyotsaheran vizeSAbhAvAditi / 10 anye tvityAdi [pR037 paM013] / atra pakSe viruNaddhi smeti viruddhaH, kartari 10 niSThA / virodhAditi, yato yo yasyAvyabhicArI sa kathaM viruddhaH ? viruddhazcet kathamavyabhicArIti parasparaparihAralakSaNo virodho vartate / atha sa eva viruddhaH sa evAvyabhicArIti virodho'pISyate tarhi ekasyApi dharmadvayayogAdanekAntavAdApattiprasaGga iti| yadi tu sAdhanAntarasiddhasya viruddhasAdhanAd viruddhaH svasAdhyAvyabhicArAccAvyabhicArI tato viruddhazcAsAvavyabhicArI ca viruddhAvyabhicArItyucyate tadA syAdeva / kevalamevamapi 15 nAtizliSTam / upacAravazAt samAsapravRtteH / 15 ___ atha zabdatvavaditi dRSTAntaH sAdhyavikalo bhaviSyatItyAha- zabdatvaM hIti [pR037 paM016] atrocyte| puruSavizeSamapekSyAyaM hetvAbhAso'nyatarAsiddhavat / tathAhiyadA vAdI vipakSabAdhakadvAreNa svahetoH sAdhyAvinAbhAvitvasamarthanamitarasyAsiddhatodbhAvanaM ca kartuM na zaknoti tadA viruddhAvyabhicArI hetvAbhAsaH / yaccoktaM prathamasya duSTatve dvitIyaprayogo'duSTatve veti tnn| vipratipattivadvizeSAnupalambhamAtre'pi darzanAt / tathAhi20 sAmAnyopalambhAdisadbhAve sati vizeSAnupalambhAdyathA samyaktvAnizcaye vipratipatterutthAnaM tathA 20 vyabhicAriNo'pi duSTatvA-'duSTatvacintAM vinApyutthAnaM bhavatIti / udAharaNAdhikAra [ pR038 paM021] udaahrnnprstaavH| paryAya iti [pR039 paM01], Page #122 -------------------------------------------------------------------------- ________________ 94 pArzvadevagaNiviracitA pari samantAd ayanaM gamanam uttarottarAvasthAntarotpattyeti paryAyo guNa ucyate / asAdhAraNamityananyasadRzam / dharmasya nityatvAdikasyAtmIyaM lakSaNaM rUpamAtmalakSaNam [pR039 paM02] / kRtakatvAditi svabhAvahetuH, prayatnAnantarIyakatvAditi ca kAryahetuH / yadyapi prayatnAnantarIyakatvaM svabhAvahetutvena kAryahetutvena ca prasiddha tathApIha kAryahetutvena vijJeyam / kathamevamiti ceducyte| prayatnAnantarIyakazabdena hi prayatnAnantaraM zabdajanma tajjJAnaM ca prytnaanntriiykmucyte| tatra janma prayatnAnantaraM jAyamAnasya zabdasya svabhAvaH, tAlvAdivyApArajanitazabdAnantaraM ca deg yacchabdaviSayaM jJAnaM tat jJeyasya kAryam / tadiha viruddhahetvAbhAsalakSaNe prayatnAnantaraM jJAnaM gRhyate / tena kAryaheturayam / athAyaM svabhAvahetutvenApi kimiti na vyAkhyAyate ? / satyaM vyAkhyAyata eva / kevalaM kRtakatvAditi svabhAvaheturabhihita eva sUtre / tena kAryahetutayA vyAkhyAyate, granthAntare'pItthameva vyAkhyAnAcca / ata: prayatnAnatarIyakajJAnajanakatvAditi 10 hetvartho draSTavyaH / 10 tenaiveti [pR039 paM05] anityatvenaivA'syAvinAbhAvitvAt / tadvinA'yaM na bhavatItyarthaH / tadiha viparyaye'nitye samyagghetureva viruddho'viSaye tu nitye prayogAddhetvAbhAsa ucyata iti vijJeyam / taduktam kRtakatvaM tvanityatve sapakSe vRttimad ghaTe / vinivRttaM vipakSAkhye smyggheturudaahRtH||[ ] iti AhetyAdi [pR039 paM05] / nityazabdavAdino mImAMsakasya cAkSuSatvavat kRtakatvaM zabdadharmatayA na siddham, kintu tAlvAdibhi: zabdAbhivyaktireva tasya siddhetypkssdhrmtaa'styev| apakSadharmazca heturasiddha eva bhavatIti preryArthaH / avazyaM [pR039paM06] niyamAdeva pakSadharmasyaiva sato hetorviruddhatA / tadabhAve'siddhatvamiti na vAcyam / kuta ityAha- anyathApIti [pR039 paM07] / apakSadharmo'pi san viruddha ucyate AcAryeNa / pravRttirapi kuta ityAha10 adhikRteti [pR039 paM07] / adhikRtazcAsau prayogazca sa cAsau jJApakaM ca, tasmAt / / athApakSadharmo heturasiddha evetyapakSadharmatvAnnAyamasiddhAd bhidyata ityAha- na cAyamiti [pR039 paM07] / api tvasiddhAdayaM pRthak kriyate / kuta ityAha viparyayeti [pR039 paM08] / asiddherityato'gre'siddhasyeti zeSaH / ayaM ca viparyayasAdhaka ityasiddhAt pRthak 15 15 25 1 vyAkhyAto granthAntare J. Pm.| dRzyatAM pR070 Ti03 // Page #123 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| kriyate / yadA tu siddheriti arahitaH pAThaH tadA viruddhasyeti zeSaH kAryaH / yata evAsiddho viparyayaM na sAdhayatyata evAsiddhAdasya pRthagupanyAsa ityAha-etaditi [pR039 paM08] / viparyayasAdhakatvapradhAnatvAcca viruddhopanyAsasya / __ yathA ca viruddhasya viparyayasAdhakatvAdupanyAsa evamanaikAntikasyApi sapakSavipakSagAmitvena sAdhyAnizcayakArakatvAdupanyAso'ta evAha-anyatheti [pR039 paM09], yadi 5 kiJcidbhedena bhedo nocyate'sya, kiM tarhi ? apakSadharmaH san heturasiddha eva syAt, na 5 viruddhaH, tadA na kevalaM viruddhasya, anaikAntikasyApi hetusamUhasyAsiddhatvaprAptiH / kuta ityAha-nityatvAdIti [pR039 paM09], prameyatvAdayo nityatvAdyupanyastasAdhyasAdhakatvena na sidhyanti, nityatvAdikaM sAdhyaM sAdhayituM na samarthA bhavantItyasiddhAH, teSAM bhAvastattvam, tasmAt / ayamatra bhAvArtha:- upanyastasAdhyAsAdhako hi heturasiddha evocyate itIdaM kila 10 sAmAnyamasiddhalakSaNam, prameyatvAdayo'pi copanyastanityatvAdisvasAdhyasAdhakA na varttante, 10 atasteSAmapi svasAdhyAsAdhakatvenAsiddhatvaprAptire va syAt / tasmAdubhayagAmitvaviparyayasAdhakatvAbhyAmasiddhAdanaikAntika-viruddhayoH pRthagupanyAsa iti sthitam / dharmasya parArthasya vizeSo'saMhataparArthatvaM dharmavizeSaH / tasya sAdhanaH parArthA iti / parasmai ime parArthAH / parArthAH parasyopakArakA ityarthaH / yadvA para AtmalakSaNo'rthaH prayojanamupakartavyatayA yeSAM te parArthAH / cakSurAdiryeSAM zrotrAdInAM te cakSurAdayaH / kaH punarityAdi [pR040 paM02] / AtmA'stIti bruvANaH sAMkhyaH kuta etaditi pRSTaH san bauddhanAtmanaH siddhaye idaM pramANamAhetyarthaH / atha ko'tra dharmI kazca sAdhyo dharma ityAhaiha ceti [pR040 paM02] / mahAniti buddharAkhyA / athAtra kIdRzo dharmavizeSaH sAdhayitumiSTa ityAha- asya ceti [pR040 paM04] / asyeti sAMkhyasya vAdinaH / asaMhate viSaye parArthatvamasaMhataparArthatvamiti samAsaH / anyatheti yadyasaMhatapArArthyaM vizeSatayA neSyate ityanyathAzabdArthaH / siddhasya saMhataparasya sAdhyatA tasyA ApattistayA / yato viruddhavAdanirAkaraNAya svavAdapratiSThApanAya ca sAdhanamupanyasyate / saMhataparArthatve ca cakSurAdInAM 20 sAdhye vivAdo'pi nAsti, tadihAsaMhataparArthAzcakSurAdaya iti pratijJArtho draSTavyaH, asNhtprshcaatmeti| tadatra pramANe yadyapi AtmArthAzcakSurAdaya ityAtmArthatA vacanena noktA 20 25 1 nabrahita: J. // 25 Page #124 -------------------------------------------------------------------------- ________________ pArzvadevagaNiviracitA tathA'pIhAnuktApIcchAviSayIkRtA prastAvAyAtA AtmArthatA sAdhyA / tddhikrnntvaadvivaadsy| etenecchayApi vyAptaH pakSa iti prAg yaduktaM tannidarzitam / yadyevaM tarhi kimarthaM sAmAnyena parArthA ityuktaM yAvatA sAkSAdAtmArthAzcakSurAdaya ityapi pareNa kasmAnnoktamiti ceducyatezayanAsanAdiSu hi puruSopabhogAGgeSvAtmArthatvenAnvayo na prasiddhaH, saMghAtatvasya pArArthyamAtreNa tu siddhastataH parArthA ityuktam / ayaM ca bhAvArtha:-sAdhyayukto heturdRSTAnte darzanIyaH, 5 asaMhatapArArthyaM ceha sAdhyam / tacca eteSu na prasiddham / saMhataparaM pratyevopakArajanakatvena 5 teSAM zayanAsanAdInAM darzanAt / saMghAtatvAditi [pR040 paM06] / saMcitirUpatvAdityarthaH / atha cakSurAdInAM saMghAtatvaM kathamiti cet, ucyate / cakSurAdayo hi paramANunicayasvabhAvAstataH saMghAtarUpA ucyante / zayanaM cA''sanaM ca te AdiryeSAM pIThikAdInAM teSAmaGgAnyutpalezAdIni tAnIva tadvat / nyAyabindau tu zayanAsanAdyevAGgaM puruSopabhogAGgatvAt tadiva tadvaditi vyAkhyAnaM kRtaM .. tadapyaduSTameveti / sAdhyAnvitahetorvyAptipradarzanaviSayo'yaM dRSTAntaH / yathA hi zayanAsanAdayaH saMghAtarUpAH puruSasya bhogino bhavantyupakArakA iti parArthA ucyante evaM cakSurAdayo'pi dharmiNaH saMghAtatvAdasaMha taparArthA ityarthaH / parArthabhAvamiti [pR040 paM09] paropakArakatvamityarthaH / sAvayavatvamapIti [pR040 paM010] / sAvayavAtmano bAhya syopakAra ka tvamapi cakSurAdInAM sAdhayati / kathaMbhUtaM saMha tatvam ? / sAdhyadharmavizeSaviparItam [pR039 paM014] / sAdhyazcAsau dharmazca pArArthyalakSaNastasya vizeSo'saMhatatvaM tasya viparItaM saMhatatvam / tat sAdhayati suutrpdmidm| na cedaM vAcyaM 15 saMhataparasya sAdhanamantareNApi siddhatvAt prayogavaiphalyApatterasaMhataparaM pratyevopakArakatvaM 15 cakSurAdInAM sidhyati iti, yato na prayogavaiphalyApatteH kAcit sAdhyasiddhirbhavatyapi tu hetuvazAd, hetuzcAyaM vipakSe'pi bhAvAnnAbhilaSitArthasAdhako varttata iti / athaiko hetuH kathaM sAdhyadvayaM sAdhayati? yena gamaka: syAdityAha- tathA ceti [pR040paM012] / 1 "yathA parArthAzcakSurAdayaH, saMghAtatvAt, zayanAsanAdyaGgavaditi / [nyAyabindau 3/89,90] ... zayanAsanAdyaGgavaditi / zayanamAsanaM ca te Adiryasya tacchayanAsanAdi puruSopabhogAGgaM saMghAtarUpam, tadvat... yatheti cakSurAdaya iti dharmI, paraH arthaH prayojanaM saMskArya upakartavyo yeSAM te parArthA iti sAdhyam / saMghAtatvAt 20 saMcitarUpatvAditi hetuH / cakSurAdayo hi paramANusaMcitirUpAH tataH saMghAtarUpA ucyante / zayanamAsanaM cAdiryasya tat 20 shynaasnaadi| tadevAGgaM puruSopabhogAGgatvAt / ayaM vyAptipradarzanaviSayo dRSTAntaH / atra hi pArArthyena saMhatatvaM vyaaptm| yataH zayanAsanAdayaH saMghAtarUpAH puruSasya bhogino bhavantyupakArakA iti parArthA ucynte|'' iti nyAyabindordharmottaraviracitAyAM vyAkhyAyAm // Page #125 -------------------------------------------------------------------------- ________________ 5 10 nyAyapravezaka vRttipaJjikA / 97 arthamiti [pR040 paM014] kAryamupakAramityarthaH / nAnyasyeti jJAnamayasya, kutaH tathopalabdheH bAhyopakArakatvenaiva teSAM darzanAt iti yAvat / 15 AhetyAdi [pR040 paM015] / ayaM hi saGghAtatvalakSaNo heturyathA sAGkhyAbhipretaM cakSurAdInAmasaMhatapArArthyaM sAdhayati tathA sAdhyadharmavizeSaviparItaM teSAM saMhatapArArthyamapi sAdhayatIti [pR039 paM012] sUtroktyA sAdhAraNAnaikAntikabhedAnnAtiricyate / vipakSa eva varttamAnazca viruddho bhavati / ataH sAmAnyaM viruddhalakSaNaM na ghaTate iti preryArthaH / uttaravAdI tumanyate sUtre evaMvidhoktyA'pi nirdeze tattvato vipakSa evAsau varttate / katham ? iti ced Aha- asaMhatapareti / tatraiveti [ pR040 paM016] saMhatapare / kiM nopapadyate kiM na ghaTate ? viruddhasAmAnyalakSaNaM ghaTata evetyarthaH / dharmA asyetyAdi [pR040 paM018 ] / dharmAH satpratyayakartRtva- sarvagatatvA-'mUrttatvaniSkriyatvAdayaH / dhamrmI bhAvAkhyo'tra / tato dharmiNo bhAvAkhyasya svarUpaM mahAsAmAnyalakSaNaM dharmasvarUpaM tasya viparItamavAntarasAmAnyarUpaM tasya sAdhanaH / 15 tatreti [pR041 paM01] teSu SaTpadArtheSu madhye / tatra pRthivIdravyaviSayastrividhaH mRt-pASANa-sthAvaralakSaNaH / tatra bhUpradezAH prAkAreSTakAdayo mRdvikArAH / pASANA uplmnni-vjraadyH| sthAvarAH tRNauSadhi-vRkSAdayaH / apadravyaviSayo him-krk-sritsmudraadiH| tejodravyaviSayazcaturdhA bhaumadivyodaryAkarajabhedAt / tatra bhaumaM tejaH kASThendhanaprabhavamUrdhvajvalanasvabhAvaM pacanasvedanAdisamartham / divyaM sauraM vidyudAdi ca / bhuktasyAhArasya rasAdipariNAmajanakamudaryam / AkarajaM suvarNAdi / vAyudravyaM ca tiryag gamanasvabhAvakaM meghAdipreraNadhAraNAdisamarthaM tvagindriyagrAhyamiti / AkAzaM nabhaH, taccaikaM mahatparimANam anAzritaM nityam sarvaprANinAM zabdopalabdhiheturiti / kAlaH kSaNa-lavanimeSa-kASThA-kalA- muhUrta - yAmA'horAtrA'rdhamAsa-mAsartvayana - saMvatsara - yuga-kalpa-manvantarapralaya-mahApralayavyavahAraheturiti / dik pUrvAparAdipratyayaliGgA / mUrtaM dravyamavadhiM kRtvA 20 mUrteSveva dravyeSvetasmAdidaM pUrveNa dakSiNena pazcimenottareNa pUrvadakSiNena dakSiNApareNa aparottareNa 20 uttarapUrveNa adhastAdupariSTAcceti daza pratyayA yato bhavanti sA digiti / tatra meruM pradakSiNamAvartayataH saviturye saMyogA lokapAlaparigRhItadik pradezAnAM te devatAparigrahavazAt 1. etad vaizeSikamataM prazastapAdabhASyAnusAri / ato vizeSajijJAsubhiH prazastapAdabhASyaM tasya vyomavatI - kandalI - kiraNAvalyAdayaH TIkAzca vilokanIyAH // 5 10 Page #126 -------------------------------------------------------------------------- ________________ 5 10 20 pArzvadevagaNiviracitA punarapyaindrayAdibhedena daza diksaMjJA labhante / yathA aindrI AgreyI yAmyA nairRtI vAruNI vAyavI saumI aizAnI brAhmI nAgI ceti / AtmA tu jIvaH / sa ca sUkSmo'pratyakSa nityo vibhurbuddhyAdivizeSaguNAzrayaH anusmRti - pratyabhijJAnAdiliGgagamya iti / manastu karaNAntaram / taccAsparzavattvAd dravyAnArambhakam / kriyAvattvAnmUrtam / prayatnAdRSTaparigrahavazAdAzusaMcAri / AtmendriyArthasannikarSe sati yugapajjJAnAnutpattiliGga pratizarIra me kamaNuparimANaM bAhyendriyairagRhItasya sukhAdegrahakamiti / 25 98 10 parimANaM mAnavyavahArakAraNam / taccaturvidham- aNu-mahad - dIrgha- hrasvabhedAt / tatrANudvividham-nityamanityaM ca / nityaM paramANu - manassu pArimANDalyam / anityaM dvayaNuka ev| tathA nirupacaritaM hrasvatvamapi / tathA mahadapi dvividhaM nityAnityabhedAt / tatra nityamAkAza-kAla-digAtmasu paramamahattvam / anityaM ca dvyaNukAdAveva / tathA'bhaktaM dIrghatvamapi / tathA kuvalA''mulaka - bilvAdiSu mahat parimANam / tathA. tatprakarSabhAvAbhAvamapekSya teSveva bhAktamaNutvamapi / tathAhi - kuvalApekSayA''malakaM mahattadapi ca bilvApekSayA'NvityevamanyatrApi / tathekSuvaMzAdiSvaJjasA dIrghatvam / teSveva tatprakarSabhAvAbhAvamapekSya bhAktaM hrasvatvamapi / tatra mahatsu dIrghamAnIyatAM dIrgheSu ca mahadAnIyatAmiti vyavahAradarzanAddIrghatva-mahattvayoH parasparato vizeSo jJeyaH / aNutvahusvatvayozcA'bhAktayoH parasparato vizeSo yoginAmeva pratyakSa iti / 15 15 guNA ityAdi [pR041 paM0 2 ] / tatra cakSurgrAhyaM rUpaM zuklAdyanekaprakAram / rasanAgrAhyo rasastiktAdiH SaDvidhaH / ghrANagrAhyo gandhaH surabhirasurabhizca / tvagindriyagrAhyaH sparzaH zItoSNAnuSNAzItabhedAt trividhaH / ekAdivyavahArahetuH saMkhyA / tatraikadravyaviSayA ekasvarUpA / anekadravyA tu dvitvAdikA parArdhAntA / etasyAzca khalvekatvebhyo'nekaviSayabuddhisahitebhyo niSpattiriti / 5 20 pRthagbhAvaH pRthaktvam / ayamasmAt pRthagiti pRthagvyavahArakAraNam / aprAptayoH prAptiH saMyogaH / sa ca trividhaH anyatarakarmaja ubhayakarmajaH saMyogajazca saMyogaH / tatrAnyatarakarmajaH kriyAvatA niSkriyasya yathA sthANoH zyenena vibhUnAM ca mUrteH / ubhayakarmajo viruddhadikkriyayoH sannipAto yathA mallayormeSayorvA / viruddhadizi kriye yayostau tathA, tayoriti / saMyogajazca saMyogo yathA tantu - vIraNayoH saMyoge tadArabdhapaTe vA vIraNasaMyoga iti / kAraNasaMyoginA hi kAryamavazyaM saMyujyata iti nyAyAt / 25 prAptipUrvikA'prAptirvibhAgaH / sa ca trividhaH / tatrAnyatarakarmajobhayakarmajau saMyogavat / vibhAgajazca vibhAgo yathA vaMzadalayorvibhAge tadavaSTabdhAkAzena ca vibhAga iti / Page #127 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| paratvamaparatvaM ca praapraabhidhaan-prtyynimittm| tad dvividham-dikkRtaM kAlakRtaM ca / tatraikasyAmeva dizi vyavasthitayorvartamAnakAlavartinoreva piNDayo: saMyuktasaMyogabahvalpatve satyekasya draSTuH sannikRSTamavadhiM kRtvA etasmAdviprakRSTo'yamiti paratvAdhAre paradikpradezayogAdyaH paro'yamiti pratyayo jAyate sa dikRtaparatvanibandhanaH / atra ca yasya draSTrapekSayA bahavaH saMyuktasaMyogA: sa paratvasyAdhAro viprakRSTAvadhika ucyate / yasya cAlpA: saMyuktasaMyogAH so'paratvAdhAraH sannikRSTAvadhika iti / yazca viprakRSTamavadhiM kRtvetarasminnaparadikpradezayogAdaparo'yamiti pratyayo jAyate sa dikRtAparatvanibandhanaH / kAlakRtaM ca yathA - vartamAnakAlayoraniyatadigdezasaMyuktayoryuva-sthavirayo rUDhazmazrukArkazyavalIpalitAdisAnnidhye satyekasya draSTuryuvAnamavadhiM kRtvA etasmAdviprakRSTo'yamiti pareNa kAlapradezena yogAdyaH paro'yamiti sthavire pratyayo jAyate sa kAlakRtaparatvanibandhanaH / yazca sthaviramavadhiM kRtvA yUnyaparakAlapradezayogAdaparo'yamiti pratyayo jAyate sa kAlakRtAparatvahetukaH / buddhirupalabdhiH pratyayo jJAnamiti paryAyAH / sA cAnekaprakArA arthAnantyAt / tasyA anekavidhatve'pi samAsato dvaividhyamavidyA-vidyAbhedAt / / tatrAvidyA saMzaya-viparyayA-'nadhyavasAya-svapnabhedAccaturvidhA / tatra sthANurvA puruSo veti mandamandaprakAze deze jJAnaM saMzayaH / gavyevAzva iti jJAnaM viparyayaH / yatra vastumAtraM pazyato'pi tadupadezAbhAvAd vizeSasaMjJApratipattirna bhavati yathedamamukamiti so'nadhyavasAyaH / uparatendriyagrAmasya pratiniyatAtmapradezasthitamanaskasyendriyadvAreNaiva yadanubhavanaM mAnasaM tat svapnajJAnam / ... vidyA'pi caturvidhA pratyakSa-laiGgika-smRtyArSabhedAt / tatra yadavitathamavyapadezyaM vyavasAyAtmakaM jJAnaM tat pratyakSam / tatrA'vitathamityanena viparyayajJAnasya vyavacchedaH / vyavasAyAtmakamityanena ca saMzayavyavacchedaH / avyapadezyamiti, vyapadezaH zabdaH, tamarhati vyapadezyam, tatpratiSedhenAvyapadezyaM zabdAjanyaM jJAnam / anena cendriyasahakAriNA zabdena yajjanyate tadvyavacchedaH / tathAhi-akRtasaGketo rUpaM pazyannapicakSuSA rUpamidamiti budhyasveti yAvannoccAryate kenApi tAvattasya rUpaviSayaM jJAnaM na bhavati, zabdoccAraNAnantaraM ca bhavati / ityubhayajajJAnaM pratyakSaM nocyate, kintu zAbdamevetyAkUtam / pratyakSasya ca viSayo dravyaM trividhaM pRthivyptejoruupmiti| mahattvAdanekadravyavattvAdrpavizeSAcca trividhasyaiva pratyakSatA |drvysthaanicgunn-krm-saamaanyaanypi pratyakSaviSayaH / tathA pramANa-phalAdivyavasthA / yathA cakSurAdikArakasAmagrI pramANam / dravyAdayaH prameyAH / pramAtA''tmA / pramitirdravyAdiviSayaM jJAnaM phalamiti / 1. deg tvanibandhana: c. // 2. viSayatve'pi J. // 3. 'samayo rUpaM J. P. || Page #128 -------------------------------------------------------------------------- ________________ 100 pArzvadevagaNiviracitA laiGgikaM svArtha-parArthabhedAd dvidhA / tatra trirUpAlliGgAlliGgini jJAnaM svArtham / paJcAvayavena vAkyena saMzayitA-'vyutpanna - virparyastamatInAM pareSAM svanizcitArthapratipAdanaM parArthamiti / atrApi liGgadarzanaM pramANam / prameyamagniH / pramAtA''tmA / vahninA'tra bhAvyamityevamanumeyajJAnaM ca phalamiti / dRSTazrutAnubhUteSvartheSu paTvabhyAsA - ''darapratyayajanitAt saMskArAdatItAnubhavaviSayaviSayA smRtiryathaikapadasmaraNAd dvitIyapadasmaraNam / sthAnavizeSAdhyAropiteSu vA padeSu smrnnmiti| AmnAyavidhAtRRNAmRSINAmatItA-'nAgata-vartamAneSvatIndriyeSvartheSu dharmAdiSu dharmavizeSAdyat prAtibhaM jJAnaM tadArSam / ityevaM buddhiH / sragAdyabhipretaviSayasAnnidhye satISTopalabdhIndriyArthasannikarSAd yad nayanAdiprasAdajanakamutpadyate tat sukhaM heyam / viSayAdiviraktasya prazamarUpaM sukhamupAdeyam / viSAdyanabhipretaviSayasAMnidhye satyaniSTopalabdhIndriyArthasaMnikarSAd yadamarSopaghAtadainyajanakaM tad duHkham / tatrAmarSo'sahiSNutA / upaghAta upahatirduHkhAlambanaM jJAnam / dainyaM dInarUpatA duHkhAjjAyate / svArthaM parArthaM vA aprAptaprArthanA icchA / prajvalanAtmako dveSaH / yasmin sati prajvalitamivAtmAnaM manyate sa dveSo matsara iti / prayatna utsAhazcetanAvato vyApAra iti yAvat / sa dvividhaHjIvanapUrvaka icchA-dveSapUrvakazca / tatra jIvanapUrvakaH suptasya prANApAnasaMtAnaprerakaH / itarastu hitAhitaprAptiparihArasamarthasya vyAyAmasya kAyikavyApArahetuH / ayamarthaH kazcidvyAyAmo hitaprAptaye hitasAdhanakapUrAdiprAptyarthaM bhavati / kazcittvahitasAdhanaviSA - 'hyAdiparihArAyeti / dravatvaM zithilatvaM syandanakarmakAraNam / gurutvaM gurubhAravattvaM jala- bhUmyoH patanakarmakAraNam adhogatimattvAd gurvidamityAnumAnikapratyayagrAhyam / saMskArastrividhaH vego vAsanA sthitasthApakazca / tatra vego yo mUrtimatsu paJcasu dravyeSu pRthivyaptejovAyumanaH svarUpeSu sparzavaddravyasaMyogavizeSavirodhI niyatAyAM dizi kriyAprabandhasya hetuH nodanA - 'bhighAta - saMyuktasaMyogAkhyanimittavizeSApekSAt karmaNa upajAyate so'bhidhIyate / yatheSoriti / tatra nudya-nodakayoryat sahagamanaM tannodanam / iheSurnudyaH / nodakazca hastapratyaJcAdiH / nudya-nodakayorekasya yatrAvasthitiraparasya calanaM so'bhighAtaH / yatraikasminnabhihanyamAne tatsaMbandhAdapare calanti sa saMyuktasaMyoga iti / vAsanAkhyastvAtmaguNo dRSTazrutAnubhUteSvartheSu smRtyabhijJAnahetuH paTvabhyAsA - SSdarapratyayajo jJAna -mada-duHkhAdivirodhI yaH so'bhidhIyate / tatra smRtyabhijJAnahetuH keSvityAha- dRSTeti / dRSTaH pratyakSeNa, zrutaH zabdena, * paryastAnAM J. P. // 2. viSayAdyana J // 3. * saMnikarSe sati yadadeg c. || 1. Page #129 -------------------------------------------------------------------------- ________________ 101 nyaayprveshkvRttipnyjikaa| anubhUto'numAnena / anye tu dRSTazcakSuSA, anubhUtastvagindriyeNa, zrutastu zabdenaiveti vyAcakSate / eteSAM dvandvasteSu / kiMrUpaH ? / paTvabhyAsA-''darapratyayajaH / tatra paTupratyayajaH yathAzcarye'rthe paTuH saMskAro jAyate / yathA dAkSiNAtyasyoSTradarzanAt / sa cAtizayena smRtiheturbhavati / tathA pUrvapUrvasaMskArApekSa uttarottarapratyayo'bhyAsaH / tatpratyayajo yathA abhyAsAdvidyA-zilpavyAyAmAdiSvabhyasyamAneSu tasminnevArthe pUrvapUrvasaMskArApekSAduttarottarapratyayAt saMskArAtizayo jAyate / prayatnena manaH sthApayitvA apUrvamarthaM didRkSamANasya vidyutsaMpAtadarzanavad devahUde sauvarNarAjatapadmadarzanavadvA AdarapratyayajaH saMskArAtizayo jAyate / sthitasthApaka: sparzavatsu dravyeSu vartamAnaH svAzrayamanyathAkRtaM yathAvat sthApayati / dhanuH-zAkhAdiSu RjutAdikAryeNa ca lakSyate / snehaH snigdhatvamapAM vizeSaguNaH piNDana-vizadatvayorhetuH / dharmaH puruSaguNo'tIndriyaH kartuH priya-hita-mokSANAM hetuH / tatra priyaM sukham / hitaM tatsAdhanaM zrIkhaNDAyeva / navAnAmAtmavizeSaguNAnAmatyantocchittirmokSaH / tatsAdhanAni ca dharmazraddhA'hiMsA satyavacanamasteyaM brahmacaryaM krodhatyAgaH shucidrvyaasevnmaasnprnnidhaanaasevnairdevtaabhktirupvaaso'prmaadshcetyaadiini| dRSTaM prayojanamanuddizyaitAni tatsAdhanAni / adharmo'pyAtmaguNo'tIndriyaH karturahita-pratyavAyahetuH / tatrA''gAmikaTuphalajanakatvAdahitahetuH, sampratyevA'hitaphalajanaka: pratyavAyaheturiti / tatsAdhanAni ca hiMsA-'nRta-steyAdIni avazyakartavyAkaraNamayathAkaraNaM vihitakAlAtikrameNAnuSThAnakaraNaM pramAdazcAlasyamityetAni / duSTAbhisandhiM cApekSyAdharmo jaayte| AkAzAkhyasamavAyikAraNajanyaH zrotragrAhyaH kSaNikaH zabdaH / sa dvividhaHvarNalakSaNo'varNalakSaNazca / tatrAkArAdirhakAraparyanto varNalakSaNaH / zaGkhAdinimittakastvavarNalakSaNaH / akArAdivarNavyaktInAM tatrAlakSyamANatvAt / atra ca guNasUtre rUparasagandhasparzA iti samAsakaraNam 'ete catvAro'pyekadaivaikatra vastunyavazyaM prApyante' iti jJApanArtham / saMkhyA iti ca bahuvacanaM saMkhyAtvavyatirekeNaikatvAdisAmAnyapradarzanArtham / parimANAnIti parimANatvApekSayA aNutva-mahattvAdyaparasAmAnyajJApanArtham / pRthaktvamityekavacanam / pRthaktvasAmAnyApekSayA ekapRthaktvAdyaparasAmAnyazUnyatAdarzanArtham / ekapRthaktvamityAdizca vyavahAra ekatvAdisaMkhyAkRta eva / saMyoga-vibhAgAviti dvivacanaM saMyogatva-vibhAgatvavyatirekeNAparasAmAnyAbhAve'pyavazyaM saMyogApekSI vibhAga iti jJApanArtham / tathA paratvAparatve ityapi dvivacanena paratvAparatvasAmAnyApekSayA'parasAmAnyAbhAve sAhacaryajJApanArthaM smaaskrnnm| 1 degvyAyogAdideg C . // 2 degbhavatideg J. mu.|| 3 masanaparideg C. Page #130 -------------------------------------------------------------------------- ________________ pArzvadevagaNiviracitA tathA buddhInAmarthAnantyenA''nantyAd bahuvacanam ityevaM zeSaguNeSvapi bhinnavibhaktisamAsAdikRto vizeSa AtreyAdizAstrAdavaseyo nehocyate, granthagauravAt / ete ca caturviMzatirguNAH pRthivyAdidravyanavakAzritA bhavanti / tatra kimapi dravyaM kiyadbhirguNairupetamiti tattantrAnusArato boddhavyam, neha pratanyate / paJca karmANItyAdi [pR041 paM0 5] / tatra zarIrAvayaveSu tatsaMbaddheSu ca muzalAdiSu gurutva-prayatna-saMyogebhyo yadUrdhvabhAgbhirnabha:pradezaiH saMyogakAraNamadhobhAgbhizca vibhAgakAraNaM karmotpadyate tadutkSepaNam / tathA zarIrAvayaveSu tatsaMbaddheSu ca gurutva-prayatna-saMyogebhyo yadUrdhvabhAgbhirvibhAgakAraNamadhobhAgbhizca saMyogakAraNaM karmotpadyate tadapakSepaNam / RjuravayavI yena karmaNA kuTilaH saMjAyate tadagrayAvayavopalakSitAkAzAdipradezavibhAgapura:saraM mUladezopalakSitAkAzAdipradezasaMyogapuraHsaraM ca (graM-1000) tadAkuJcanam / yena karmaNA samutpannenAvayavI kuTilaH san RjuH saMpadyate mUlapradezairvibhAgapura:saramayyapradezaiH saMyogapuraHsaraM ca tat prasAraNam / abhihitapradezebhyo ye'nye'niyatadikpradezAstaiH saMyogavibhAgakAraNaM gmnm| bhrmnnmttnm| recanaM virecanam / syandanaM sravaNam / AdigrahaNAnniSkramaNa-pravezanAdigrahaH / avarodhanamavarodho grahaNamityarthaH / ayamarthaH- yatra calanamAtraM pratIyate dezAddezAntarasaMcaraNarUpaM tat karma sarvaM gamanagrahaNena gRhyate / atrArekate kazcit-nanu cotkSepaNAdiSvapi gamanamAtrasadbhAvAd gamanagrahaNenaiva teSAM grahaNaM setsyati kiM karmapaJcakeneti ? / naivam / utkSepaNAdInAM jAtibhedenAnugatavyAvRttapratyayadarzanAdbhedenopanyAsaH / tathAhi 'utkSepaNam utkSepaNam' ityutkSepaNavarge'nuvartate'pakSepaNAdivargAcca vyaavrtte| tathA'pakSepaNaM svavarge'nuvartate bhedAntarAcca vyAvartate / ityayaM sarvatrAnugatavyAvRttajJAnabalAd gamanAd bhedo vAcyaH / tathA pratiniyatadigviziSTakAryArambhopalakSitatvAdeteSAM bhedaH / tathA gamanAbhede satyapi notkSepaNAdau gmnprtiitirsti| kintu, udAdhupasargavizeSAdUrdhvaprApaNatvAdikamarthAntarameva pratIyata iti pRthagupanyAsaH / __tatra paraM satteti [pR041 paM07] / iha sattA triSu padArtheSvanugatapratyayakAraNatvAt paraM sAmAnyam / dravyatvAdi cAparam / anuvRttavyAvRttapratyayahetutvAt sAmAnyavizeSazcocyate / tathAhi-dravyatvaM parasparaviziSTeSu pRthivyAdiSvanuvRttihetutvAt sAmAnyam / guNakarmabhyo vyAvRttihe tutvaadvishessH| dravyatvAdi [pR041508] ityAdigrahaNAd gunntv-krmtvpRthiviitvaadergrhnnm|| 1. saMpAdyate J. P. // Page #131 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| 103 tatheha prakRtopayogipadArthasvarUpameva yadyapi nirUpitaM tathApi dravyAdisUtre vizeSasamavAyayorapi nirdiSTatvAt tatsvarUpamapi prastAvAducyate, yathA- nityadravyavRttayo'ntyA vizeSAH / tathAhi- vinAzArambharahiteSu nityadravyeSvaNvAkAzakAladigAtmamanaHsu pratidravyamekazo vartamAnA atyantavyAvRttabuddhihetavo vizeSAH / ayamarthaH- yathA asmadAdInAmazvAdibhyo gavAdiSu jAtiguNakriyAdinimittA pratyayavyAvRttidRSTA gauH zukla: zIghragatirityAdistathA'smadviziSTAnAM yoginAM nityeSu tulyAkRtiguNakriyeSu paramANuSu muktAtmamanassu cAnyanimittAsaMbhavAd yebhyo nimittebhyaH pratyAdhAraM 'vilakSaNo'yaM vilakSaNo'yam' iti pratyayavyAvRttirdezakAlaviprakarSadRSTe ca paramANau sa evAyamiti pratyabhijJAnaM ca bhavati te vizeSAH / athetaretarAbhAvAt pRthaktvAdvA pratyayavyAvRtti: pratyabhijJAnaM ceti na tato vizeSa iti cet / na / atha itaretarAbhAvasya niSidhyamAnajJAnajanakatvameva / vyAvRttajJAnaM ca niSidhyamAnajJAnAd vilakSaNamato vizeSarUpanimittAntarakAryam / pRthaktvavazAcca pRthagiti vyavahAraH pArthakyamAtrarUpo na tvetasmAdayaM visadRza ityevaMrUpa iti / ayutasiddhAnAmAdhAryAdhArabhUtAnAmihetipratyayaheturyaH saMbandhaH sa samavAyaH, yatheha tantuSu paTa iti / ityalaM prapaJceneti / tatreti [pR041 paM09] evaM sati arthAntaraM vibhinnA / yuktyA pramANena / dravyAdanya ityartha [pR041 paM012] iti| bhAvo dravyarUpo na bhavatIti yAvat / ekaM ca tad dravyaM ceti| atra navasvapi dravyeSu dravyatvAbhedAdekadravyamiti vyapadeza: pravartate / jAtyapekSayA caikavacanam / tata ekadravyamityekaikaM dravyamityarthaH / asyAstyAzrayabhUtamiti [pR041 paM013] / asyeti bhAvasyAzrayiNa AdheyarUpasyAzrayabhUtamAdhArabhUtamityarthaH / atha samAnAdhikaraNo bahuvrIhireva kriyatAM kiM karmadhArayAnmatvarthIyena kAryamityAha - samAnetyAdi [pR041 paM014] / kadAcit sarvadhanAdigaNasya innarthaM karmadhAraya Adriyate / ko'rthaH ? sarvaM ca taddhanaM ca sarvadhanam, tadvidyate yasyAsau sarvadhanI sarvakezItyAdi matvarthIyAntaprayoganiSpattyarthaH karmadhAraya Adriyata iti / anyathA sarvaM dhanamasyeti bahuvrIhAvastyarthasyoktatvAnna matvarthIyaprApti: syaat| evamihApi / vyaktibhedena hetorarthamAha- ekaikasminniti [pR041 paM015] / atha kiM bhAvasya dravyalakSaNaM na ghaTate yena tadvilakSaNaH sAdhyate ityAha-vaizeSikasya hIti / tatrAdravyamAkAzetyAdi [pR041 paM016] / na vidyate janakaM janyaM ca drvymsyetydrvym| tatra paramANUnAM janakaM nAsti / AkAzAdInAM ca na janyaM nApi Page #132 -------------------------------------------------------------------------- ________________ 104 pArzvadevagaNiviracitA janakamityadravyamAkAzAdayo nityadravyamiti yAvat / tathA'nekaM dravyaM jnkmsyetynekdrvym| anekadravyajanyaM kAryarUpamanityadravyamityarthaH / kiM tadanekadravyamityAha- dvayaNukAdayaH skandhA iti [pR041 paM017] / dvAva paramANU yasya skandhasya sa vyaNukaH / zeSAdveti kan / vyaNuka AdiryeSAM te ca te skandhAzceti vigrahaH / anena pRthivyAdidravyacatuSkaM kAryarUpaM vyaNukAdikrameNa niSpannamanityaM dravyamuktam / ekadravyaM tviti [pR041 paM017] / vIpsApradhAno'yaM draSTavyaH / tatazcaikamekaikaM dravyamAzrayabhUtaM yasya dravyatvasya bhAvAkhyasya vA vastunaH tadekadravyam / ekadravyavAMzceti [pR041 paM018] / ekaikasmin dravye vartamAnazca bhAva ityarthaH / atha kiMrUpo'sau sAmAnyavizeSa ityAha- sa cetyAdi [pR041 paM019] / kathaM punardravyatvAde: sAmAnyavizeSatA sidhyatItyAhadravyatvaM hIti [pR041 paM019] / evamiti / yathA guNatvamapi caturviMzatiguNeSu vartamAnatvAt sAmAnyaM dravyakarmabhyo vyAvRttatvAdvizeSa: tathA karmatvamapi paJcasu vartamAnaM sAmAnyaM dravyaguNebhyazca vyAvRttatvAdvizeSaH / etena sAmAnyayogAttadeva dravyatvaM sAmAnyaM vizeSayogAcca tadeva vishessH| tata: tulyAdhikaraNatvAt karmadhArayaH / anyathobhayorviruddhadharmatvAt sAmAnAdhikaraNyAbhAvAt karmadhArayo na syAt / teneti [pR042 paM01] sAmAnyavizeSeNa tulyaM bhAvAkhyaM vastu vartate iti tadvat / tena tulyaM kriyA cedvatiH [ pA0 5-1-115] ityanena vatiriha / prayogazca yathAna dravyaM bhAva ekadravyavattvAt / yadyadekadravyavattattanna dravyam, yathA dravyatvam / ekadravyavAMzca bhAvaH / tasmAnna dravyam / api tu dravyAdbhinnaH padArthaH / tatazcaitaduktaM bhavatItyAdinA [pR042 paM02] prayogatAtparyamAha / evaM bhAvo'pi navasvapi dravyeSu pratyekaM vartamAno dravyaM na bhavati / kiMtu sad dravyamiti pratIterbhAva eva dravyAt pRthakpadArtha ityarthaH / evaM bhAvasya guNatvakarmatvaniSedhako prayogAvapi guNakarmAbhidhAnena vaacyau| nirguNatvaM ca guNAnAM niSkarmatvaM ca karmaNAMguNAdInAMpaJcAnAmapi nirguNatvaniSkriyatve [ prazastapAda.] iti vcnaaducyte| nanu na karma na guNo bhAva iti krameNopanyasya kimiti hetUpanyAse karmA'tilacaya guNasya prathamaM nirdezaH kRta ityAha- vyatyaya ityAdi [pR042 paM09] / tenApIti abhAvatvena [pR042 paM012] / bhAvAbhAve ceti [pR042 paM013] / mahAsAmAnyatiraskaraNe ca kartavye ityrthH| evamidamapi [pR042 paM013] iti / bhAvaH sattA bhAva eva mahAsAmAnyameva na bhavati kintvavAntarasAmAnyameva syAt / atha dravyatvaM dravyeSu vartamAnaM bhAvaH syAttena sattApi setsyatIti cedAha- na ceti [pR042 paM015] / 1. 891 zeSAd vibhASA 5/4/154 // iti pANinIyavyAkaraNe // Page #133 -------------------------------------------------------------------------- ________________ nyAyapravezaka vRttipaJjikA / 105 evamiti [pR042 paM016 ] yathaitadvaktuM zakyata ityarthaH / tadevAha - na guNa ityAdi / atrApIti [pR042 paM016 ] | evaM bhAvasya guNaniSedhaprayoge'pIdamapi vaktuM zakyate / tadevAha bhAva ityAdi / atheha vipakSavRttitvaM yat sAmAnyaM viruddhalakSaNaM tat kathamupapadyate yenAyaM viruddhaH syAdityAha-- sAmAnyetyAdi, bhAvasya vaizeSikeNa pratiSThitasya dravyAdInAM pRthagbhUtasya padArthasya vipakSo dravyatvAdikaM sAmAnyavizeSastasya bhAvastattvaM tasmAt / kimuktaM bhavati ? / bhAvavipakSo hyabhAvaH sAmAnyavizeSarUpastatraiva vRttidarzanAdupapadyata eva viruddhalakSaNatA / AhAyamityAdi [pR042 paM0 20] / dravyAdInyeva viviktaparamANukSaNakSayilakSaNAni svalakSaNAni bhAvaH, na tu tadatiriktaH kazcana bhAvo'stItyarthaH / tasyAdravyAdibhinnasya bhAvasyAbhAvastadabhAvastasmAt [ pR042 paM022] / kathaM punardravyAdivyatirikto bhAvAkhyaH padArtho nAstIti cet, ucyate- tasya vicArabhAragauravAkSamatvAt / tathAhi - bhAvaH svayaM san asan vA / yadyasan kathaM tadyogAdvandhyAsutAderivAparasya sattvam / atha san tarhi svato'nyasattAto veti dvayI kalpanA / tatra yadi svataH sattvaM bhAvasya tadA padArthAnAmeva svaMta eva sattvaM syAditi vyarthaM tatparikalpanam / athAnyasattAtastarhi tasyApyanyatastasyApyanyata ityanavasthA / kiMca, yadi svata eva san bhAvo'bhyupagamyate tadA pramANaM vaktavyam / tatra na tAvat pratyakSagrAhyo'sAviti vAcyam / yato na vyaktidarzanavelAyAM svarUpeNa bahirgrAhyAkAratayA'sau pratItimavatarannudbhAti / na hi ghaTapaTavastudvayapratibhAsasamaye tadaiva ghaTAdivyavasthitamUrtirbhinno'bhinno vA bhAva AbhAti / tadAkArasyAparasya grAhyatayA bahistatrApratibhAsanAt / bahirgrAhyAvabhAsazca bahirarthavyavasthAkArI nAntarAvabhAsaH / yadi tvAntaro'pi pratibhAso'rthavyavasthAkArI syAttathA sati hRdi parivartamAnavapuSaH sukhAderapi pratibhAsAd bahistadvyavasthA syAt / na cedamanubhUyate / atha sukhAdirAkAro bAhyarUpatayA na pratibhAtIti na bahirasau, jAtirapi tarhi na bahIrUpatayA pratibhAtIti na bahIrUpA - 'bhyupagantavyA / evaM ca buddhireva kevalaM ghaTapaTAdiSu pratibhAsamAneSu sat saditi tulyatanurAbhAti na tu vyaktivyatiriktaM bhAvamudyotayati, yadi tarhi na bAhyA jAtiH asti, buddhirapi kathamekarUpA pratibhAti, nahi bahirnimittamantareNa ekAkArA sotpattimatI yuktA / nanu kenocyate bahirnimittanirapekSA jAtimatiriti / kiMtu bahirjAtirna nimittm| bAhyAzca vyaktayaH Page #134 -------------------------------------------------------------------------- ________________ 106 pArzvadevagaNiviracitA kAzcideva jAtibuddhernimittam / nanu yadyanugatAkArA buddhirvyaktinibandhanA tathA sati yathA khaNDamuNDavyaktidarzane gaugauriti pratipattirudeti tathA girizikharAdidarzane'pi gaurgaurityekAkArA buddhirutpadyatAm, naivam, bhedAvizeSe'pi khaNDamuNDAdivyaktiSu gaugaurityekAkArI matirudayantI samupalabhyate iti tA eva tAM samupajanayituM samarthA ityavasIyate / na punargirizikharAdiSu gaurgauriti matirdRSTeti na girizikharAdayastannibandhanam / yathA''malakIphalAdiSu yathAvidhAnamupayukteSu vyAdhiviratilakSaNaM phalamupalabhyata iti tAnyeva tadviratau samarthAnItyavasIyate na punastrapuSI - dadhyAdIni bhedAvizeSe'pi / atha bhinneSu bhAveSu satsaditi matirasti satsaditi jJAnajananaikatvameva ca jAte rUpam / tadasat / tadekatvaM ghaTapaTAdiSu kimanyadutAnanyat / na tAvadanyat, tsyaaprtibhaasnaat| nApyananyat, ekarUpA'pratibhAsanAt / na hi ghaTasya paTasya caikameva rUpaM pratibhAti / sarvAtmanA pratidravyaM bhinnarUpadarzanAt / tasmAdapratIterabhinnApi jAtirnAsti iti buddhireva tulyAkArapratibhAsA satsaditi zabdazca dRzyata iti buddhireva bhidyate / pratyakSAgrahaNe ca bhAvasya tatpUrvakatvAdanumAnapravRttestadgrAhyApi jAtirna / ityalaM prapaJcena / satyamityAdi [pR042 paM022] | evaM manyate - asmAn pratyAzrayAsiddha evAyam / paraM yeSAM bhAvAkhyaM vastvasti teSAM bhAvasya dravyAdanyatvasAdhane'yaM hetuH prasiddha eva / tataH pareSAM siddho'pi san vipakSamAtravyApI yo heturbhavati sa viruddha ucyata iti nidarzanaparametat / nanu tathApi kathaM nidarzanArthatvam ? yato yo'siddho bhavati so'siddha eva / kathaM viruddhatAkhyo doSo dvitIyastasya syAdityAha - ekasminniti [ pR043 paM01], anekAzca tA doSajAtayazca tAsAmupanipAto DhaukanaM tasmAt / tenA'nekadoSajAtyupanipAtena bhedasya nAnAtvasya darzanArthatvAdekasminnapi hetAvasiddhatAviruddhatAlakSaNA doSA bahavo bhavantIti nidarzanaparametad viruddhabhaNanamityarthaH / AhetyAdi [ pR043 paM0 2 ] / dravyatvAdidRSTAntato yadi viruddhadharmayojanA bhavadbhiratra kriyata ityrthH| viruddhavizeSabhAvAditIti [pR043 paM03 ] / vizeSeNa viruddhastasya bhaavaat| ayamatra bhAvArtha:- sarvasyApi hetorvizeSaviruddhadharmayojanAyAM dRSTAntavazena kriyamANAyAM viruddhatvameva syAt / tathAhi - anityaH zabdaH kRtakatvAd ghaTavaditi yo'yaM bhavatAM 1. buddhiru // 2. caikarUpaM C. P // 3 vizeSaviruddha iti samIcInaM bhAti // Page #135 -------------------------------------------------------------------------- ________________ 107 nyaayprveshkvRttipnyjikaa| zuddhAbhyupagamastatrAyamapyasmAbhirviruddho heturvaktuM zakyate / yathA'yamanityatvaM sAdhayati tathA tadviparItaM pAkyatvAdikamapi sAdhayati / tathAhi-evamapi vaktuM zakyate - yathA kRtakatvAd ghaTavadanityastathA kRtakatvAd ghaTavat pAkyo'pIti / na cedamiSyata iti preryArthaH / netyAdi [pR043 paM03] / virodhinaH pAkyatvAderdharmasya / adhikRto hetuH kRtakatvAdistenA'nvitaM yuktaM yad dRSTAntAntaraM paTAdikaM tasya balaM tenaiva nivRtteviruddhadoSasya / / enamevArthaM bhAvayati tathAhItyAdinA [pR043 paM04] / tanivRttyA [pR043 paM05] viruddhadharmanivRttyA / itthaM ca tannivRttiH- yato na yat kRtakaM tat sarvaM pAkyamayaM bhavati yathA paTa iti / astu tarhi paTavattantumayo'pi zabda iti / yadi paTe'pyupanyaste paTagatatantumayatvAdiviruddhadharmApAdanaM karoti tadA laguDAdikamaparaM dRSTAntAntaramupanyasanIyam / na ca parAsaJjitaviruddhadharmANAmaparAparadRSTAntata ekAM dve tisro vA vArA nirAkaraNe vihite paro'pyaparAparopanyastadRSTAntagatadharmayojanAM kartumalaM yadi paramunmatta eva na syAt / __ atha yadi dRSTAntAbhAvataH kSobhAdvA tannivRttiM kartuM na zaknoti tadA kA vArtA ? ityAha- anivRttau ceti [pR043 paM06] yadi dRSTAntAntarasAmarthyAt tannivRttyA viruddhatvaM na bhavati tarhi prastutaprayoge'pi tannivRttiH kariSyate ityAzaGkayAha- azakyA ceti [pR043 paM06], iheti prayoge tannivRttiH viruddhadharmanivRttiH / kuta ityAha - ekadravyavattvasya hetoH tavyatirekeNeti abhAvatvasAdhakaM dravyatvAkhyaM dRSTAntaM muktvA anyatreti dRSTAntAntare bhAvasya drvyaadnytvsaadhke'vrttnaaditi| dharmItyAdi [pR043 paM08] / iha sad dravyamiti pratIterekaikadravye varttanaM bhAvasya vijJAyate / ekaikadravye varttanAcca dravyAdanyatvaM bhAvasya vaizeSikeNa sAdhyate / tato bhAvasya 1. "tathA svabhAvahetoH prayogaH // 10 // yat sat tat sarvamanityam, yathA ghaTAdiriti zuddhasya svabhAvahetoH prayogaH // 11 // yadutpattimat tadanityamiti svabhAvabhUtadharmabhedena svabhAvasya prayogaH // 12 // yat kRtakaM tadanityamiti upAdhibhedena // 13 // apekSitaparavyApAro hi bhAvaH svabhAvaniSpattau kRtaka iti // 14 // evaM pratyayabhedabheditvAdayo draSTavyAH // 15 // " iti nyAyabindau tRtIye paricchede // Page #136 -------------------------------------------------------------------------- ________________ pArzvadevagaNiviracitA satpratyayakartRtvaM vizeSa eveti / saMd dravyamiti ca pratItiH sanibandhanaiva / atra prayogaHsad dravyamiti pratyayo dharmI, viziSTapratyayanibandhana iti sAdhyam, abAdhyamAnapratyayatvAditi hetuH / yo yo'bAdhyamAnapratyayaH sa sa viziSTapratyayanibandhanaH / yathA nIlAdipratyayaH / abAdhyamAnapratyayazca sad dravyamiti pratyayaH / tasmAd viziSTapratyayanibandhana iti / evaM san guNaH sat karmeti pratyayAvapi sanibandhanAveva / nibandhanaM cAsya bhAva eva / 108 ataH sattAsaMbandhena dravyaguNakarmasveva satpratyayaH pravartate / sAmAnya- samavAyavizeSeSvapi yadyapi satpratyayo'sti tathApi sa gauNaH / na tu mahAsAmAnyavazAt / kintu triSveva tadvazAt satpratyayo mukhyaH / atha yathA gauNo'pi teSu satpratyayaH pravartate evaM dravyaguNa-karmasvapi bhaviSyati iti kiM sattAsaMbandhAdabhyupagamyate ? | satyam / mukhyo hyartho yadA satpratyayavAnabhyupagato bhavati tadA gauNapratyayavAn sidhyennAnyatheti / yathA siMhAkhye vastuni mukhye sati tadguNAdhyAropAnmANavake'pi siMhAdhyAropo yujyate nAnyatheti / atha tarhi sAmAnya- samavAya- vizeSeSvapi sAmAnyavazAdeva satpratyayaH kimiti neSyate ? naivam / sAmAnye'parasAmAnyAyogAt / anavasthAdoSaprasaGgAt / tathAhi - sAmAnye yena 1. "saditi yato dravyaguNakarmasu // 1 // 2 // 7 / bhinneSu dravyAdiSu triSu yato jAyate 'sat sat' iti buddhiH sA sttaa| AzrayavinAzAdasyAH vinAza iti cet, na, yataH dravya-guNa-karmabhyo'rthAntaraM sattA 1 / 2 18 / yasmAd dravyAdibhyo vyatiriktA sattA, tasmAnna dravyAdivinAze sattA vinazyatIti / dravyAdivyatireke yuktiH - ekadravyavattvAnna dravyam / 1 / 2 / 9 / paramANvAkAzAdidravyamadravyaM kAraNadravyAbhAvAt anekadravyaM vA ghaTAdi samavAyikAraNadravyayuktavAt, sattA punaH pratyekaM parisamAptyA vartamAnA ekadravyavattvAnna dravyam / guNakarmasu ca bhAvAnna karma na guNaH / 1 / 2 190 guNAnAM guNeSvavRtteH karmasu ca karmaNAm, guNeSu karmasu ca sattAyA vartamAnatvAnna guNa-karmaNI sattA / sAmAnyavizeSAbhAvAcca 12 / 11 / yadi sattA dravyAdInAmanyatamA syAt evaM dravyAdiSviva sattAyAmapi dravyatvAdayaH sAmAnyavizeSA varteran / na caivam / tasmAnna sattA dravyaguNakarmANi / ekadravyavattvena dravyatvamuktam / 1 2 / 12 / yathA pratidravyaM sAkalyena vartamAnatvAnna dravyaM sattA tathaikadravyavattvAnna dravyaM dravyatvam / sAmAnyavizeSAbhAvena ca / 1 / 2 / 13 / dravyAdiSviva dravyatvAdInAM madhyAt kazcit sAmAnyavizeSo dravyatve varteta yadi [ dravyatvaM ] dravyaM guNaH karma vA syAt / tasmAnna dravyAdIni dravyatvam / ... guNe bhAvAd guNatvamuktam / 1 / 2 / 14 / guNeSu guNAnAmavRtteH, guNatvaM ca guNeSu vartate, tasmAnna guNaH / sAmAnyavizeSAbhAvena ca / 1 / 2 / 15 / yadi guNatvaM dravyaM karma vA syAt tasmin dravyatvaM karmatvaM vA sAmAnyavizeSau syAtAm / na caivam / tasmAnna dravyaM karma vA guNatvam... karmaNi bhAvAt karmatvamuktam / 1 / 2 / 16 / karmaNi karmatvasya vRtteH karmaNaH karmaNi cAvRtterna karma karmatvam / sAmAnyavizeSAbhAvena ca / 1 / 2 / 17 / dravyatvaM guNatvaM vA karmatve syAtAM yadi dravyaM guNo vA syAt / tasmAnna dravyaguNau karmatvam / iti candrAnandaviracitavRttisahite vaizeSikasUtre // Page #137 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| sAmAnyena satpratyayastadapi satpratyayaviSayaM tatastatrApyanyena satpratyayaH ttraapynyenetynvsthaa| tathA samavAye'pi / samavAyasyaikatvAt samavAye sAmAnyayojakasyAparasamavAyasyAbhAvAt kathaM sAmAnyavazAt satpratyayaH / vizeSeSvapi na saamaanysNbndho'sti| samAnAnAM hi bhAva: sAmAnyam / tacca sAdhAraNaM rUpam / vizeSANAM ca visadRzarUpatvAt kathaM te samAnarUpA bhavitumarhanti ? vizeSatvAyogaprasaGgAt / kiJca, vizeSeSu sattAsaMbandhe teSAM samAnarUpatvAt saMzayotpattau nirNayArthamanyo vizeSaH / tatrApyanyasattAsambandhe sati saMzayaviSayatvAdanyo nirNayArthaM vizeSo vAcya ityatrApyanavasthaiva prasajyate / iti na sAmAnyasya teSvapi yoga iti / tasmAd gauNa eva satpratyayaH sAmAnyasamavAyavizeSeSvityalaM prasaGgena / vistarArthinA tu vyomaTIkAdi nirIkSaNIyam / prakRtamanusriyate- tathAhItyAdi [pR043 paM012] / ayaM prayogArtha:- yathA dravyatvaM navasu dravyeSu vartamAnamapi na satpratyayakartR evaM bhAvo'pyekaikasmindravye vartamAno na stprtyykrteti| atha dravyatvaM satpratyayakartR syAt tatastadbalena bhAvo'pi satpratyayakartA syAdityAha- na ceti [pR043 paM014] / na satpratyayakartR na sadbuddhyutpAdakam / evamiti [pR043 paM014] / guNa-karmaNo vau, tau ca tau hetU ca, tayorapi viSaye vAcyam / yathA na satpratyayakartA bhAvo guNeSu bhAvAt guNatvavat tathA karmasu bhAvAt karmatvavat / na ca guNatvaM karmatvaM ca satpratyayakartR / guNapratyaya-karmapratyayakartRtvAditi / ubhayatreti [pR043 paM015] dravyAdiniSedhe'satpratyayakartRtve ca gamakatvAdityarthaH / AkSepetyAdi [pR043 paM015], Aha-ayamasiddhAnna viziSyata ityAdhuktAvatra bahu vaktavyamityetatparyantau sau~ draSTavyau // sAMpratamityAdi [1043 paM017] / tatretyevaM sati [pR043 paM018] / tatra sAdharmyaNeti [pR044 paM04] / tatra tayoH sAdharmyavaidharmyadRSTAntAbhAsayormadhye / sAdhanaM cAsau dharmazca sAdhanadharmaH / ka ityAha- heturiti [pR044 paM06] vA''hitetyAdi [pR044 paM08] / AhitAgniprabhRtiSu zabdeSu vikalpena bahuvrIhau pUrvanipAto bhavatItyarthaH / athAyaM tatra na dRzyate, atastadavasthameva prerymityaahaahitetyaadi| vikalpavRtteriti / pUrvanipAtanasya vikalpena pravartanAdityarthaH / 1. dRzyatAM pR. 39 paM05 // Page #138 -------------------------------------------------------------------------- ________________ 110 pArzvadevagaNiviracitA madhyapadalopitRtIyAtatpuruSaM kecidvidadhate tamevAha- anye tvityAdi [pR044 paM09] / na caitaditi / prAcIne uttare sati nAtizliSTamidaM vyAkhyAnamityarthaH / evamiti / sAdhyaM ca ubhau ca sAdhyasAdhanarUpau sAdhyobhaye / samAse satyubhayeti vyavatiSThate / ubhaH svadvivacane[ ] iti vacanAt / sUtrasya cAyamarthaH- ubha iti prayujyate svadvivacana eva, svadvivacanAbhAve ubhaya ityeva prayujyeta / tataH sAdhyobhaye dharmA asiddhA [pR044 paM011] yayodRSTAntayostau tathA, tayorapi bhAvanIyamiti samAsAdikam / avasara: prastAvaH taM prAptaH, avasaro vA prApto yasyeti vigrahaH [pR044 paM012] / nirdizyata iti / udAharaNamiti zeSaH / atha yadi sAdharmyadRSTAnto'gamakaH saMjAtastarhi vaidhaHdRSTAntaH 'nityatvAbhAve na bhavatyevAmUrtatvam, yathA ghaTe, na ca tathA zabdaH, tasmAnnityaH' iti sAdhyasiddhaye upAdIyatAmanvayavyatirekayoranyatareNa sAdhyasiddheriti cet, Aha - etadAbhAsAnAmiti [pR045 paM08] sAdharmyadRSTAntAbhAsAnAmiti / atha yadi sAdhanadharmAsiddho'yaM tathApyAbhAsatA kathamasyetyAha- ayaM ceti [pR045 paM08] sAdhyasAdhane ca te dharmoM ca tAbhyAmanugato yuktaH sa tathA / iha tviti [pR045 paM09] prastutaprayoge / antyaM paryantabhUtaM tacca tat kAraNaM ca paramANvAkhyamantyakAraNam [pR045 paM010], tasya bhAvastattvaM tena / ayamatra bhAvArtha:- kAryaM samavAyikAraNapUrvakaM tatkAraNamapyanyasamavAyikAraNapUrva kamiti yAvadAdyaM vyaNuka rUpaM kAryaM tadapi samavAyikAraNajanyamiti tajanakaM paramANvAkhyamevAntyaM kAraNam / tacca nityam, anyathA sarvasya kAryasya vinAze samavAyikAraNAbhAvAt punaH kAryasyotpattirna syAditi nityaparamANukAraNairyaNukAdiprakrameNa kAryamArabhyate / tasmAdantyakAraNatvena nityA aNava iti / atha paramANUnAmayogibhiH pratyakSeNAgrahaNAt kathaM tanmUrtatvaM nizcIyata ityAhamUrtatvaM ceti [pR045 paM011] / mUrtaM yattatkAryaM paramANuniSpannaghaTAdi tasyopalabdherdarzanAt / tathA coktaM paramANulakSaNaM yathA kAraNameva tadantyaM nityo mUrtazca bhavati paramANuH / ekarasavarNagandho dvisparzaH kAryaliGgazca // [ ] iti / sparzadvayaM cAviruddhamevANau bhavatIti / Page #139 -------------------------------------------------------------------------- ________________ nyAyapravezaka vRttipaJjikA / 111 tadamUrtatvapratIteriti [ pR045 paM016 ] / tasyA buddheramUrtatvaM tasya pratIteravabodhAt / vidyamAnobhayAsiddha iti [ pR045 paM018] / ubhau dharmAvasiddhau yatra ubhAbhyAM vA dharmAbhyAmasiddhastato vidyamAnazcAsAvubhayAsiddhazca sa tathA / yadvA dRSTAntadharmiNi vidyamAne vastubhUte sati ubhayamasiddhaM yatreti bahuvrIhiH / tatra ghaTavaditi [ pR045 paM019] / tatreti sadasatorubhayormadhye / atreti ghaTadRSTAnte [pR045 paM0 20] / ayamiti [ pR046 paM02] AkAzAkhyaH / kathaM punarasau sAMkhyasya bauddhaM pratyubhayAsiddhaH, tatra hyubhayadharmasadbhAvAdityAhasati hIti / bauddhasyAloka -tamasI evAkAzaM netarat, tato'nyasyAkAzadharmiNo'bhAvAt kiM nityatvA 'mUrtatvadharmacintayA kRtyam ? sati dharmiNi dharmacintanaM yuktamiti manyate / ananvaya ityAdi [pR046 paM05] / yadyapi granthAntare rAgAdimAnayaM pumAn vaktRtvAdiSTapuruSavat ityayaM vaktRtva- rAgAdimattvayoH sattvamAtrasyeSTapuruSe siddhatvAt vyAptyasiddhezcAnanvayo dRSTAntadoSa uktaH, anityaH zabdaH kRtakatvAd ghaTavadityevaMrUpazca bhinno dRSTAntadoSo'pradarzitAnvaya uktaH, tathApyatrAnanvayApradarzitAnvayayoraikyaM vivakSitamiti lakSyate / apradarzitAnvaya ityartha iti [ pR046 paM05] paryAyapradAnAt / na tu vIpsayeti [pR046 paM08 ] / guNena kRtakatvAdinA vyAptiriha vIpsA tayA / atha ca kila yadyaditi vIpsayA yaditthaM tat sarvamityevaM vA vyAptiH pratyAyyA, nAnyathA / evaM satItyAdi [ pR046 paM010] / Azrayo ghaTastatrAzrayiNau kRtakatvAnityAtvAkhyau dharmoM, tayorbhAvamAtraM sattAmAtram / tasyAbhidhAnAt / anyatreti [pR046 paM0 11 ] prayogAntare / tathAhi - kAryahetuprayoge mahAnase dhUmavattvamagnimattvaM ca dRSTamityevamAzrayAzrayibhAvamAtrapradarzane vyabhicAro'pi saMbhavati / yato mahAnase kadAcid vahni- dhUmayorubhayorapi sadbhAvaH / kadAciddhUmarahitavahnereva / kadAcidubhayorabhAvo'pi tato vyAptipradarzanamantareNa dRSTAnte sAdhyahetvoH saMbhavamAtre pradarzyamAne mahAnase kadAcidubhayAbhAvo'pi dRzyata ityubhayavikalamahAnasavat sAdhyAbhAvamapi kadAcit pratipadyeteti / anye tvidaM dUSaNaM nAnumanyante, sarvazAstreSvevaM prayogadarzanAt / na ca prativAdivacaH svAtantryeNa pramANam / kiM tarhi ? | pramANAntarAnugRhItam / tatazca yadi pratyakSAdisiddhA'sti 1. nanvayamiti J. P. II 2. " ananvayo'pradarzitAnvayazceti / yathA yo vaktA sa rAgAdimAniSTapuruSavat / anityaH zabdaH kRtakatvAd ghaTavaditi / " iti nyAyabindau tRtIyaparicchede sU0 127 // Page #140 -------------------------------------------------------------------------- ________________ 112 pArzvadevagaNiviracitA vyAptistadA'nityaH zabdaH kRtakatvAd ghaTavadityevamapi pratIyate / atha na pratyakSAdisiddhA tadA vIpsA-sarvagrahaNAbhyAmapi na pratIyate / siddhAnuvAdArthaM hi dRSTAntavaco na tvasiddhavidhAyakamiti / sAdharmyaprayoge hi sAdhanadharmapUrvaH sAdhyadharmo darzanIyaH / iha tu sAdhyadharmapUrva: sAdhanadharmo darzitaH / etadevAha-prAgityAdi [pR046 paM014] / nyAyamudreti [pR046 paM015] nyaaymryaadollngghnmityrthH| anena pade nai tadAha - kR taka tvaM vastuno'nityatvasvabhAvatvamityevaM yena nAvagataM taM prati yadanityaM tat kRtakamityevaM kriyamANe'nityatvAnuvAdena kRtakatvavidhAnAt kRtakatvAdanityatvapratItirna syAdityevaM doSaH prakRte'nuSajyate / yena ca kRtakatvamanityatvasvabhAvameveti vijJAtaM taM prati yadyapi prakRte nyAyamudrAvyatikramadoSAdanyo doSo notpadyate tathA'pi taM pratyapyanyatra vyabhicAraH syAt / etadevAha-anyatretyAdi [pR046 paM016] / viparItavyAptikaraNe hi vidyudAdinA vyabhicAra: prasajyate / kathamityAha-anityAnAmapItyAdi [pR046 paM017] / etaduktaM bhavatiihAnvayaprayoge he tusattve sAdhyasattvopadarzane kriyamANe prayatnAnantarIyakamanityameva bhavatItyayogavyavacchedatayA'vadhAraNArthe gamyamAne sati vyabhicAro na syAt / sAdhyasattve ca hetusattve upadarghAmAne'nyayogavyavacchedatayA'vadhAraNArtho gamyate / yathA yadanityaM tat prayatnAnantarIyakameveti, ayaM cArtho vyabhicAryeva / yato'nityaM prayatnAnantarIyakaM ghaTAdi aprayatnAnantarIyakaM vidyudAdi cetyubhayasvabhAvamapyanityaM bhavati / tasmAdanvayaprayoge hetusattve sAdhyasattvaM darzanIyamiti / tatreti [pR047 paM06] paJcasu madhye / AkSepetyAdi / bahuvrIhau niSThAntaM pUrva nipatatItyAdikau / evamiti [pR047 paM07] / ubhAvavayavau sAdhyasAdhanarUpau yasya sAdhyasAdhanasamudAyasyAsAvubhayaH / sAdhanaM ca ubhayazca tau sAdhanobhayau tAvavyAvRttau yakAbhyAM tau tathA, tayoH / yadvA sAdhanAvyAvRttazcobhayAvyAvRttazceti samasyA'vyAvRttazabdasya lopaH / sAdhanamavyAvRttamasmAdityAdinA samAsakaraNaM vaktavyamityarthaH / atha yadi vaidharmyadRSTAnto'gamakastarhi sAdharmyadRSTAntena yadamUrtaM tannityaM dRSTaM yathAkAzamityevaM sAdhyasiddhiH kriyatAmityAha- vaidhaya'tyAdi [pR048 paM05] / athAtrAbhAsatA katham? / yAvatA vaidharmyadRSTAnto'pi sAkSAt kimiti neSyata ityAha- ayaM ceti / 1. nityatvabhAvami J. // 2. nityatvasvabhAvatvami c. // 3. dRzyatAM pR044 paM07 // Page #141 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| 113 ubhau ca tau dhau cobhayadhauM / sAdhyaM ca sAdhanaM ca sAdhyasAdhane, te ca te ubhayadharmI ca, tAbhyAM vikalaH [pR048 paM07] / yata uktamityato'gre 'yatra dRSTAnte' iti zeSaH / ityAdi ityato'gre 'sa vaidharmyadRSTAntaH' iti zeSaH / athAyamapi sAdhyasAdhanadharmAvikala: syAdityAhana cAyamiti [pR048 paM08] / AhetyAdi [pR048 paM011] / kimarthamityato'gre [pR048 paM012] 'AdAvuktaH' iti zeSaH / tasyeti saadhrmypryogsy| hetusattve sAdhyasattvamanvayaH, tatpradhAnatvAt / anvayasya ceti / sAdhanadharmaH puraHsaro yatra sAdhyadharmoccAraNe tacca tat sAdhyadharmasyoccAraNaM ca tadeva rUpaM yasyAnvayasya sa tathA, tasya bhAvastattvam, tasmAt / kimuktaM bhavati ? / sAdhyena vyApto heturdarzanIyaH sAdharmyaprayoge ato ya: prAguccAryate sAdhanadharmastadvikala eva dRSTAntaH sAdharmyadRSTAntAbhAseSvAdau vaktuM yujyate / vaidharmyaprayoge tu nAyaM nyAya ityAhavyatireketyAdi [pR048 paM013] / ubhayoH sAdhyasAdhanayoAvRttI rUpaM yasya sa tathA / yadyapyevaM vaidharmyaprayogastathApyatra sAdhanAvyAvRttadRSTAnta Adau kimiti nokta ityAhasAdhyAbhAve ceti [pR048 paM014] / ayamarthaH- vaidharmyaprayoge sAdhyAbhAve hetorabhAva: kriyate ato dRSTAnto'pyatra sAdhyAvyAvRtta evAdau vaktuM yujyate na sAdhanAvyAvRtta iti / prayogaH pUrvavadeveti [pR048 paM016] / nityaH zabdo'mUrtatvAdityevaMrUpA sAdhyasAdhanayoH pryuktirityrthH|| atheha karma kiM puNyapAparUpaM gRhyate'nyadvetyAha-tacceti [pR048 paM017] / ubhayetyAdi [pR049 paM01] / AkAzavAdinaM prati nityaH zabdo'mUrtatvAdAkAzavaditi sAdharmyaprayogaH samyageva / yadA tu nityatvAbhAve na bhavatyevAmUrtatvaM yathA''kAza iti tatsattvavAdyeva vadati tadobhayAvyAvRtta iti / athAtra yadamUrtaM tannityaM dRSTaM yathA paramANvAdIti sAdharmyadRSTAntaM pradarzya yannityaM na bhavati na tadamUrtaM yathAkAzamiti vaidharmyadRSTAnto vaktuM yujyata iti cedAha- nityatvetyAdi [pR049 paM01] / atha paramANAvamUrtatvasyAbhAvAt kathamidaM saMgacchata iti cet, ucyate, na pAribhASikamamUrtatvaM grAhyam, kiMtu lokarUDhyA'mUrtatvaM cakSuSA'dRzyatvamAzrityoktamidamiti saMbhAvyate / avyatireka ityAdi [pR049 paM05] / ihApyanidarzitavyatireka ityartha iti paryAyapradAnAdapradarzitavyatireko yo granthAntare ukto yathA nityaH zabdo'mUrtatvAd ghaTavaditi 1. "apradarzitavyatireko yathA anityaH zabdaH kRtakatvAdAkAzavaditi" iti nyAyabindau tRtIye paricchede sU0 135 // Page #142 -------------------------------------------------------------------------- ________________ 114 pArzvadevagaNiviracitA tasyAtraivAntarbhAvaM manyata iti lakSyate / yatra vineti [pR049 paM06] / yatra prayoge nityatvAdisAdhake nityaH zabdo'mUrtatvAditi prabhaNya yadanityaM tanmUrtaM dRSTamityevaM sAdhyasAdhananivRttimakRtvaiva ghaTe'nityatvaM mUrtatvaM ca dRSTamiti sAdhyasAdhanAbhAvamAtraM darzayati yadA tadA'vyatireka ucyate / athaivamapi bhavatu ko doSa: syAdityAha itthaM hIti [pR049 paM010] / ekatreti ghaTAdau / abhidheyamAnaM sAdhyasAdhanayorabhAvapradarzanamAtram, tasyAbhidhAnAt pratipAdanAt / vaidharmyapratipAdanaM ca yadanityaM tanmUrtaM dRSTamityAdyanuccAraNena kRtvA'rthApattyAdinA gamyatve sAdhyasAdhananivRtterityarthaH / iha hi vyatirekavAkyamanuktvaiva vaidharmyadRSTAnto'sAdRzyamAtreNa sAdhaka upanyasto na ca tathA gamako bhavatIti iSTArthAsAdhakatvamataH svayamaduSTo'pi vakturaparAdhAd duSTaH / sAdhane ca vakturapi doSAzcintyante / sAdhyAbhAve sAdhanAbhAvopadarzanaM vyatireka ucyate / prastutaprayoge eveti [pR049 paM013] nityaH zabdo'mUrtatvAditi prtijnyaahetusvruupe| tathAvidhaH sAdhyasAdhanAnugato yo'sau sAdharmyadRSTAnta AkAzAdikastena yukte yadA yanmUrta tadanityamiti [pR049 paM015] sAdhanAbhAve sAdhyAbhAvaM darzayati tadA viparItavyatirekaH / - iha vaidharmyaprayoge sAdhyAbhAve sAdhanAbhAvopadarzane vyabhicAro na bhavati / sAdhanAbhAve ca sAdhyAbhAvopadarzane vyabhicAra eva / tathAhi- yanmUrtaM tadanityamityukte paramANunA vybhicaarH| sa hi mUrto'tha ca nitya eveti / tathA'nityatvasAdhakavaidharmyaprayoge'pi sAdhanAbhAvapUrvake sAdhyAbhAve pradarzyamAne vyabhicAra eveti praznapUrvakaM vaktumAha- AhetyAdi [pR049 pN015]| evamapIti vyatirekaprayoge sAdhanAbhAve sAdhyAbhAvopadarzane kriyamANe ityarthaH / vidyudAdau vyabhicAra [pR049 paM017] iti vidyudAdInAmaprayatnAnantarIyakANAmapyanityatvAditi bhaavH| AbhAsatvAdeveti [pR050 paM01] pakSAdisAdRzyAdeva / na tu samyakpakSAditvena / ayamarthaH- sAdhyasiddhyarthamete upAdIyante / tadakaraNAcca tatsthAnaprayuktatvAt pakSAdInAmAbhAsatA / ata eva caiSAM na sAdhanatvamiti / yadi dUSaNasyAvasarastaryucyatAmityAha - tacceti [pR050 paM06] / dUSaNAtikramaNa ca tadAbhAsasyApyatikramo draSTavyaH / [pR050 paM07] aatmprtyaaynaarthmityaatmaavbodhaarthm| atha pratyakSAnumAne ityevamekavibhaktinirdezo'stvityAha- asamAsetyAdi [pR050 paM08] / bhinnazcAsau viSayazca tasya jnyaapnaarthm| etena pratyakSAnumAnaviSaye saMkhyA-lakSaNa-gocaraphalaviSayAyAzcaturvidhAyA vipratipattemadhye gocaravipratipattiM nirAkaroti / gocarazca viSaya Page #143 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| ucyate / tathAhi- kaizcinmImAMsakAdibhiH pratyakSasya sAmAnyavizeSau dvAvapi viSayau kalpitau, anumAnasya sAmAnyameva viSayo na vishessH| naiyAyika-vaizeSikaistu parasparavibhaktau sAmAnyavizeSau dvayorapi / 'sAMkhyaistu dvayorapi sAmAnyaM viSaya iSTa svaiguNyarUpasya sAmAnyasyAsyAbhyupagamAt / bhUtacatuSTayaM pramANabhUmiriti ca cArvAkaiH / ityevaMvidhA vipratipattiH pratyakSAdiviSaye, tannirAkaraNArthamasamAsakaraNam / bhinnaviSayatvamevAha- svalakSaNetyAdi [pR050 paM09] / lakSyate tadanyavyapohenAvadhAryate vastvagnyAdikamanenoSNatvAdineti lakSaNaM vastuno'sAdhAraNaM rUpam / tataH svaM ca tallakSaNaM ceti svlkssnnm| yadvA svazabdeneha vastvabhidhIyate, tataH svasya vastuno lakSaNaM svlkssnnmiti| tadviSayo gocaro yasya pratyakSasya tattathA / tathA coktam-tasya viSaya: svalakSaNam, tadeva paramArthasat[nyAyabindau 1/12/ 14] iti| ayamatra bhAvArtha:- vastunaH sAmAnyA-'sAdhAraNatayA dvaividhyaM saMbhavati / tatra prathamAkSasaMnipAte ekakSaNAvasthAyi vastvasAdhAraNarUpaM sajAtIyetaravyAvRttaM svalakSaNasaMjJitaM pratyakSasya graahym| gRhItasaMtAnazca pratyakSapRSThabhAvino vikalpasyAdhyavaseyaH / prApaNIyazca pratyakSasya saMtAna eva, kSaNasya prApayitumazakyatvAt / saMtAnazabdena cAdhyakSagRhItavastunaH sadRzAparAparakSaNaprabandha ucyate / itaracca yat sAmAnyaM sAdhAraNaM vikalpavijJAnAvabhAsi vastuno rUpaM tadanumAnasya viSayo'ta evAha- sAmAnyetyAdi [pR050 paM09] / sAmAnyaM sAdhAraNaM lakSaNaM rUpaM viSayo yasya tttthaa| tathAhi- liGgadarzanAdanagnivyAvRttamagnimAtrameva tArNAdibhedarahitaM sakalavahnisAdhAraNaM rUpaM vahniratrAstItyevaMrUpe jJAne pramAtuH pratibhAsata iti sAmAnyamevAnumAnasya graahym| svasaMvedanapratyakSasiddhameva cAnumAnajJAnapratibhAsino'rthasya sAdhAraNarUpatvamiti / tathA'numAnasyAdhyavaseyaH prApaNIyazca svalakSaNasvarUpa evArthaH / tathAhi- liGgadarzanAdyo mayA vahnirgRhItaH sa evAyaM dRzyata iti svalakSaNamevAdhyavasyati / tadeva ca prathamAkSasaMnipAte prApnotIti / etena ca dvividho hi viSayaH pramANasya grAhyazca yadAkAramutpadyate, prApaNIyazca yamadhyavasyati / anyo hi grAhyo viSayo'nyazcAdhyavaseya ityAvirbhAvitam / saMkhyAniyamamAheti [pR050 paM010] etena saMkhyAvipratipattiM nirAkaroti / asti cAtra saMkhyAvipratipattiH / tathAhi- mImAMsakAH pratyakSAnumAnazAbdopamAnArthApattyabhAvalakSaNAni SaT pramANAni manyante / naiyAyikAH pratyakSAnumAnazAbdopamAnalakSaNAni catvAri / pratyakSAnumAnazAbdalakSaNAni trINi vaizeSikA: / etAnyeva ca sAMkhyAH / cArvAkAstu pratyakSamevaikam / ityetannirAsena prAha-dve eva pramANa iti [pR050 paM010] / zeSapramANAnAmiti shaabdaadiinaam| atraiveti anayoreva madhye / atha yadyanayormadhye'ntarbhAvo'nyeSAM tarhi sa yathA Page #144 -------------------------------------------------------------------------- ________________ 116 pArzvadevagaNiviracitA bhavati tathA darzyatAmityAha- antarbhAvazceti / ayamarthaH- pratyakSAnumAnavyatiriktapramANAnAM yadi satyArthaprApakatvaM tadA'nayorevAntarbhAvo vijJeyaH / athArthAprApakANi tadA'pramANAnyeva tAni, sandarzitArthaprApakaM hi pramANaM syAditi bhAvaH / pratyakSAnumAne ca niyatArthadarzakatvAt pramANe eva / tathAhi- pratyakSaM sajAtIyetaravyAvRttaM saMtAnAkhyaM niyatamarthaM drshyti| anumAnaM tu liGgasambaddhaM niyatamarthaM vijAtIyavyAvRttaM sajAtIyAnugataM saMtAnAkhyaM darzayati |shaabdaadikN tvniytaarthdrshkm| 'nadhAstIre guDazakaTaM paryastaM dhAvata dhAvata DimbhakAH' ityAdivipratArakapuruSavacanazravaNAt pravRttAnAM mugdhamatInAM DimbhakAnAM kadAcinniyatAprApteriti / ata ete niyatArthadarzakatvAt pramANe, naitadvyatiriktaM zAbdAdi niyatArthAnupadarzakatvAdityAdicarcA granthAntarAdveditavyaH / nanviha pratyakSamanumAnaM ceti vacanAdeva dvitvaM labdhaM kiM dvigrahaNena ? / ucyate / dvividhameva pramANamityavadhAraNArtham / tenaikavidhaM cArvAkAbhihitaM tri-catuSprakAraM ca vaizeSikAdyabhihitaM nirastaM syAt / asati tu dvigrahaNe evakArAbhAvAt 'pratyakSAnumAne tAvat pramANe, anyAnyapi pramANAni bhavanti' iti syAdAzaGkA / / tatreti nirdhAraNArtha iti [pR050 paM015] / tatra tayoH pratyakSAnumAnayormadhye pratyakSajAtyA pratyakSaM nirdhAryate / pratyakSANAM ca bahutvAjjAtitvaM vijJeyam / anena ca lakSyalakSaNavibhAgena lakSaNavipratipattiM nirAkaroti / asti cAtra vipratipattiH / tathAhimImAMsakAdaya evamAhuH- nirvikalpakaM yathA pratyakSaM tathA jAtyAdiyojanAsahitamapi pratyakSam, upadarzitArthasya prApakatvAt / tathA cAhuH asti hyAlocanAjJAnaM prathamaM nirvikalpakam / bAlamUkAdivijJAnasadRzaM zuddhavastujam // 1 // tataH paraM punarvastu dharmairjAtyAdibhiryayA / buddhyAvasIyate sApi pratyakSatvena saMmatA // 2 // [ mI0zlo.vA0] iti / tatra prathamAkSasaMnipAte vikalparahitamarthadarzanamAlocanAjJAnamucyate / zuddhavastujaM ca tat, jAtyAdidharmayojanArahitavastuna utpannatvAt / tathA vaiyAkaraNA apyA''huH- vAcakasaMsRSTaM vAcyamindriyajJAne pratibhAsate tena zabdasaMyojanA bhavatyata indriyavijJAnaM sviklpkm| tathA naiyAyikAdInAM savikalpakaM pratyakSamiti kalpanApoDhagrahaNena nirAkaroti / 1. "idAnIM nirvikalpakaMmastitvena pramANatvena ca sAdhayitumAha-asti hIti / nanu savikalpakaM vijJAnamAkSipta tadeva ca sAdhyatvena pratijJAtam; tadanantaraM nirvikalpakajJAnasAdhanamasambandhamucyate / apizabdAt tasyApi pratijJAnAt tena ca vinA savikalpakasyAnutpatteH sadbhAvAdArabhya vipratipattezca nAsambandhatvam / tathAcAhu: Page #145 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| 117 adhunA'vayavavyAkhyAmAha- tatretyAdi [pR050 paM017] / tatraivaM sati pratigatamAzritamakSaM pratyakSam, athAkSamakSaM prati pratyakSamiti avyayIbhAvaH kasmAnna pradarzyate yenA'yaM samAsaH, ucyate, sa naMpusakaliGgaM syAditi napuMsakaliGgatA syAt pratyakSazabdasya / tatazca pratyakSA buddhiH pratyakSo ghaTa iti na syAt, idameva syAt 'pratyakSaM jJAnaM pratyakSaM kuNDaM vA' iti, ataH atyAdayaH krAntAdyarthe dvitIyayA [ pA0 vA0 780/1/4/79 // ] iti atyAdisamAse sarvaliGgatA bhavatyato'tyAdisamAsaM tatpuruSAkhyaM darzitavAn / atha tatparuSapakSe'pyakSazabdasya napuMsakaliGgatvAt paravalliGgaM dvandvatatpuruSayoH[pA02/4/26/812] iti paravalliGgatAyAM napuMsakaliGgaprAptirUpastadavastho doSaH syAditi cet, ucyate, prAptA''pannA'laMgatisamAseSu paravalliGgatApratiSedhAdabhidheyavalliGgateti sarvaliGgaH pratyakSazabdaH siddhaH / atha kalpanApoDhamityatrApoDhakalpanamiti bahuvrIhau syAdityAha- samAsAkSepetyAdi [pR051 paM02] / bahuvrIhau niSThAntaM pUrva nipatatItyAdikAvityarthaH / adhunA tRtIyApaJcamItatpuruSaM darzayati kalpanayetyAdinA / atra tRtIyApakSe karmaNi niSThA / paJcamIpakSe kartarIti boddhvym| "na so'sti pratyayo loke yaH zabdAnugAmAdRte / anuviddhamiva jJAnaM sarvaM zabdena gamyate" // iti / tatrAstItyanena saMvedanasadbhAve pramANamAha; saMvedyagataM hi shbdsNjlprhitmrthsNvednm| tathA coktamanyairapi"saMhRtya sarvatazcintAM stimitenaantraatmnaa| sthito'pi cakSuSA rUpamIkSate sAkSajA matiH ||"[prmaannvaa02|124] iti / AlocanajJAnamityanena bodhakatvaM pramANye hetumAha; / prathamamityanenApyastitvaM nirvikalpakatvaM ca yuktyA sAdhayati / vAcakazabdasmaraNasamanantaraM hi savikalpakajJAnamutpadyate; prabuddhazca saMskAraH smRtimupajanayati; arthadarzanaM ca saMskArobodhakamiSyate / vAcakasmaraNAcca pUrvaM yadarthadarzanam , tadeva zabdasaJjalparahitatvAnirvikalpaka zabdasambandhagrahaNAbhAvena bAlamUkayoriva vijnyaanm| zaddhavastujamitIdaM ca zabdasaMjalpavyudAsenendriyajatvasiddhyArthasAmarthyenotpannatAM darzayati / / ...... evaM tAvannirvikalpakasyAstitvaM pratyakSatvaM ca sAmAnyavizeSaviSayatvaM ca sAdhitam / idAnIM savikalpakasya yat pratyakSatvaM pratijJAtam, tat sAdhayitumAha-tataH paramiti / tatra tataH paramityetena nirvikalpakAdutpannatAM savikalpakasya drshyti| (punariti) pAramparyaNApyakSajatvamastItyetat pradarzayituM bauddhaparikalpitamAnasapratyakSavat vastvityanenArthasAmarthyotpannatAM nirvikalpakavad darzayati / dhamairityanenArthAntaranyAsaM nirAkaroti / jAtyAdibhirityanenApi shbdaadhyaasH| etaduktaM bhavati- jAtyAdibhirdharmabhUtairviziSTo'rtho yayAvasIyate, na zabdaviziSTo naapyrthaantrruupenn| buddhayAvasIyate ityanena bodhakatvaM prAmANye hetumAha / sApi pratyakSatvena saMmatetyanenApi tadbhAvabhAvitvenAkSajatvaM darzayati // " ita bhaTTombekaviracitAyAM mImAMsAzlokavArtikaTIkAyAm 1 / 1 / 4 // 2. "paravalliGgaM dvandvatatpuruSayoH [pA0 2 / 4 / 26 / 812] etayoH parapadasyeva liGgaM syAt / kukkuTamayUryAvime / mayUrIkukkuTAvimau / ardhapippalI / dviguprAptApannAlaMpUrvagatisamAseSu pratiSedho vAcyaH [pA0vA0] paJcasu kapAleSu saMskRtaH paJcakapAlaH puroDAza: / prApto jIvikAM prAptajIvikaH / ApannajIvikaH / alaM kumAryai alNkumaariH| ata eva jJApakAt smaasH| nisskaushaambiH|"-paa0 siddhAntakaumudI / "pratyakSamiti prtigtmaashritmkssm| atyAdayaH krAntAdyarthe dvitIyayA [pA0vA0 2 / 2 / 18] iti samAsaH / prAptApannAlaMgatipUrvasamAseSu paravalliGgatApratiSedhAt abhidheyavalliGge sati sarvaliGgaH pratyakSazabda: siddhaH" iti dharmottaraviracitAyAM nyAyabinduTIkAyAm 1 / 3 / 3. dRzyatAM pR0 44 paM07 // - Page #146 -------------------------------------------------------------------------- ________________ 118 pArzvadevagaNiviracitA tasyaiva kalpanArahitasya vastunaH svarUpanirdezo yacchabdenocyate / evaMbhUtaM ceti [pR051 paM03] kalpanArahitam / artha eva svalakSaNam arthasvalakSaNam, tadapi arthasvarUpamapItyarthaH / nahi jJAnakSaNagRhItasya svalakSaNasyApi kAcit kalpanAstIti mnyte| nirviSayamapIti [pR051 paM04] svapnAdau nirgocaramapItyarthaH / sa cetyarthaH [pR051 paM05] / rUpAdAviti [pR051 paM05] / rUpyata iti rUpaM dRzyaM ghaTAdi vastu, tadevAdiryasya gandhAdestattathA, tasmin / iha sparzana-rasana-ghrANa-cakSuH-zrotrendriyapaJcakabhedAt paJcadhA pratyakSaM samutpadyate / tatra rUpagrahaNena sarvajanaprasiddhaM cAkSuSaM pratyakSamAha / AdigrahaNena zeSendriyapratyakSANyapIti bhAvaH / nAmajAtyAdItyAdi [pR051 paM07] / paJcasvapi kalpanAsu dravye satyapi yadyatrAdhikyena prasiddhaM tattenaiva jAtyAdinA vyapadezamarhati tatra tasyaivAdhikyAt dravyasya ca gauNatvAditi / kutaH kAraNAt punarnAmAdikalpanArahitaM jJAnaM pratyakSamiSyate ityAha- zabdarahitetyAdi [pR051 paM010] / zabdena nAmajAtyAdimato vAcakena DitthAdinA rahitaM svalakSaNaM puruSagavAdikaM heturyasya pratyakSasya tattathA, tasya bhAvastattvam, tasmAt / / atha zabdarahitasvalakSaNahetukaM pratyakSaM kutaH siddhamityAha- uktaM cetyAdi [pR051 paM010] / yathA hi vahnau dhUmo janyajanakasaMbandhasaMbaddha uttarabhAvena bhavati evaM nArthe janyajanaka saMbaMdhasaMbaddhAH zabdA uttara bhAvena santi / etena tadutpattisaMbandhaH zabdArthayornAstItyAcaSTe / sa evArtha AtmA yeSAM zabdAnAM te tadAtmAnaH, anena tu tAdAtmyasaMbandho'pi nAstItyAha / tasminniti arthe pratibhAsamAne pratyakSeNa paricchidyamAne pratibhAseran pradIpyeran zabdA iti / ayamabhiprAya:- dvividho hi saMbandhaH saugatAnAM tAdAtmyalakSaNastadutpattilakSaNazca / tatra tAdAtmyalakSaNo vRkSatva-ziMzapAtvayoriva / tadutpattilakSaNastvagni-dhUmayoriva / zabdArthayozca dvividho'pi saMbandho na ghaTate / tathAhina tAvattAdAtmyalakSaNaH / tAdAtmye hi zabdArthayoH zabdo vA syAdartho vA, na dvayam, tathA zabdArthayostAdAtmye kSurikA-modakAdizabdoccAraNe mukhapATana-pUraNAdiprasaMgaH na ca dRzyate / tadutpattilakSaNo'pi na ghaTate / yataH keyaM tadutpattirnAma ? / kiM zabdAdarthotpattirarthAdvA zabdotpattiH ? / yadi zabdAdarthotpattiH syAttadA vizvamadaridraM syAddhiraNyAdizabdoccAraNAdeva tadutpatteH / nApyarthAcchabdotpattistAlvAdikAraNakalApAttadutpatterdarzanAt / kiMca, ye kilAtItA rAma-rAvaNAdayo'rthAsteSAmidAnImabhAvAt kathaM rAma-rAvaNAdikaH zabdo'rthamantareNa prvrtitumrhti| tasmAdarthe zabdasya na kathaMcanApi saMbandho'stIti na zabdAkAro vijJAne pratibhAsate / tathA Page #147 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| 119 yo'pi ca 'arthena vivakSA janyate vivakSayA ca zabdaH' iti vivakSayA kAryakAraNabhAva: zabdArthayora bhyupagataH so'pi saMvyavahArArtham, na tu tattvataH / tataH zabdArthayoH saMbandhAbhAvAjjJAnena gRhyamANe'rthe zabdAkArasya jJAne'pratibhAsanAnnirvikalpakameva pratyakSaM prmaannm| pratyakSapRSThabhAvI tu vikalpo gRhItagrAhitvAdapramANaH / tathAhi- pratyakSaparicchinna evArtho vikalpena vikalpyate'to gRhiitgraahii| paraM yatrArthe pratyakSapRSThabhAvI vikalpa utpadyate tatraiva pratyakSasya prAmANyamiti vijJeyam / tattvavRttiriyam / vyavahArastvevam / yathA rUpamAtragrAhIndriyajJAnamutpadyate / tena ca rUpasaMtAnamAtraM pravRttiviSayIkriyate / tena teSu rUpakSaNeSu dvitIyAdiSu saMvyavahAra iti / tadityanenetyAdi [pR051 paM012] / yadA yacchabdena nirdiSTaM yanirdiSTaM tasya parAmarzaH saMsparzaH pratyakSamityatra / / ___ tatpuruSastAvadaduSTo'taH sa saMpradarzito vRttikRtA / avyayIbhAvo'pyaduSTa evAtastaM sUtrakAra upadarzayati- akSamakSaM pratItyAdinA [pR050 paM014] / nanvevaM sati pratyakSo ghaTa: pratyakSA zATiketi na syAt / ucyate / pratyakSajJAnahetutvAt so'pi sA'pi vA pratyakSaH pratyakSA ityupacArAt puMstvaM strItvaM vA syAt pratyakSazabdasya / AhetyAdi [pR051 paM013] / viSayasAmarthyAdapIti na kevalaM svapnAdau nirgocaramapyutpadyata ityrthH| tadihArthasyApi jJAnakAraNatvAdyathA jJAnaM pratyakSamityuktaM tathA pratyarthaM cetyapi vaktuM yuktamiti preryArthaH / ubhayorapi sAdhAraNAsAdhAraNatvaM bhAvayati-tathAhItyAdinA [pR051 paM015] / atha kimartha indriyavijJAnasya heturna bhavatItyAha-arthastviti / manovijJAnasyApIti [pR051 paM016] saMkalpajaha dayajJAnasya tathA mAnasapratyakSasyApi cetyarthaH / atha yadyasAdhAraNamindriyamarthastu sAdhAraNastathA'pi kimityasAdhAraNenaiva vyapadezaH kRto na sAdhAraNenetyAha- asAdhAraNena ceti [pR051 paM016] / vyapadezasya bhaNanasya vRttiH pravRttiH / kva ? yathetyAha [pR051 paM017] / bherItyAdi / bherIzabdotpattau bheryasAdhAraNaM kAraNam / tatra hi puruSaprayatnanirvo vAdanAdiko vyApAro'sti / na hi tayA kevalayA zabdo janyate / tathA kSiti-salila-pavanAdInyapi kAraNAni santi yavAkurotpattau / kiMtu na teSAM vyapadezaH sAdhAraNatvAdanyasyApi yugandharyAdyakurasya niSpAdane samarthatvAtteSAm, yava iti cAsAdhAraNam / atastenaiva vypdeshH| tad vyapadizyata iti tat pratyakSaM jJAnam / Page #148 -------------------------------------------------------------------------- ________________ pArzvadevagaNiviracitA AhetyAdi [pR051 paM018] / taditi manovijJAnAdi / aneneti procyamAnena pratyakSalakSaNena / kuto na saMgRhItamiti cet, ucyate, akSairvyapadezAdakSAzritasyaiva grahaNAt tatazcAkSAzritasyaivendriyavijJAnasya pratyakSazabdavAcyatA syAt, na manovijJAna - svasaMvedanayogijJAnAnAm / teSAmakSAnAzrayatvAt / teSAM cAgrahaNe'vyApi lakSaNaM syAt / ata evAhaiti kathamiti [pR051 paM019] / vyApnotItyevaM zIlaM vyApi / Nin / tasya bhAva vyApitA / vyApakatvamityarthaH / avyAptirapi lakSaNadoSa evokta iti preryArthaH / 120 ucyata ityAdi [ pR052 paM01] / arthaparicchedakatvena sAkSAtkaroti yajjJAnaM tadarthasAkSAtkAri / tasya grahaNAt / athArthAsAkSAtkArigrahaNe manovijJAnAdeH kimAyAtamityAhamanovijJAnAderapi iti / na kevalamindriyavijJAnasyetyaperarthaH / tadavyabhicArAdarthasAkSAtkAritvAvyabhicArAt / taditi [ pR052 paM02] manovijJAnAdi / nanvevamarthasAkSAtkAri vijJAnaM pratyakSamityAyAtam / akSamakSaM prati vartata [ pR050 paM014] iti samAsazca sUtrakRtpradarzita indriyajameva jJAnaM viSayIkaroti tataH kathamarthasAkSAtkArivijJAnagrahaNe'pi manovijJAnAdeH saMgrahaH syAdityAha - laukikaM tvityAdi [pR052 paM02] / indriyAzritameva jJAnaM loke rUDhaM na manovijJAnAdi / atastadevAzrityAvyayIbhAvaH pradarzitaH / tarhi manovijJAnAdeH svarUpaM pradarzyatAm / naivam / anyato'vaseyamata evAha- kRtaM prasaGgeneti [pR052 pN03]| adhunA'numAnAvasaraH / tatra yadyapi dvividhamanumAnaM svArthaparArthabhedena tathApi sAdhanAbhidhAnena parArthAnumAnaM prAguktam / idAnIM svArthAnumAnamucyate / tatra zabdAtmakatvAt paraprattipattinibandhanaM parArthamucyate / svapratipattinibandhanaM tu jJAnAtmakaM svArthamiti / nanu tarhi yaH zabdoccAraNaM vinA'rthaM na pratipadyate tasya zabdAtmakamapyanumAnaM svArthaM prApnotyAtmapratItyarthaM zabdasyoccAraNAt / ucyate / Atmapratipattaye sarvadaiva yadupayujyate tat svArthamucyate / zabdAtmakaM tvAtmapratItaye na sarvadopayujyate / kiMtu parArthamapi taduccAryate / ataH parArthaM zabdAtmakam / svArthaM tu jJAnAtmakamiti / anumitiranumAnamityanenAgnyAdyavabodhAkhyaM phalamanumAnazabdavAcyamuktaM tat kimityAha- tacca liGgAdarthadarzanamiti [pR052 paM08] / tatra liGgayate gamyate'nenArtha iti liGgam, lInamarthaM gamayatIti vA liGgam, pRSodarAditvAnnipAtyate liGgazabdaH, tasmAt, arthyata ityartho vahnyAdi:, tasmin dRSTirdarzanaM 1. prasaMgenetyAdi J. P. // Page #149 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| 121 jJAnamarthadarzanam / kiMlakSaNaM punarliGgamuktamityAha- liGgaM punastrirUpamiti [pR052 paM09] / rUpazabdo lakSaNavAcI / tatastrirUpaM trilakSaNamityarthaH / tadayaM bhAvArtha:- sAdhyAvinAbhAvinaH pakSadharmatvAditrirUpayuktAt kArya-svabhAvAkhyaliGgAdyadarthe sAmAnye sajAtIyAnugate vijAtIyavyAvRtte vaqyAdau jJAnamagniratretyAdirUpamutpadyate tjjnyaanmnumaanjnyaanm| tatrApi prathama liGgajJAnaM bhavati taduttaraM ca liGgAlliGgini jJAnaM syAditi vijJeyam / tatra sAmAnyena sAdhyAvinAbhAvitvasmaraNajJAnaM yattalliGgajJAnam, yathA dhUmaM pratyakSeNa gRhItvA sarvatrAyaM vahnija iti smaraNam / viziSTadezAdisaMbandhena yadudeti yathA'trAyaM dhUmo vahnija iti vahniratrAstIti vahnivizeSajJAnaM talliGgijJAnam / tathA svabhAvahetAvapi prathamaM sAdhyanAntarIyakaM sAdhanaM smartavyam / yathA kRtakatvaM nAmAnityatvasvabhAvamiti, tadetat sAmAnyasmaraNaM liGgajJAnam, sAmAnyena smRtamarthaM punarvizeSe yadA yojayati yathedamapi kRtakatvaM zabde vartamAnamanityasvabhAvameveti tadA viziSTasya shbdgtkRtktvsyaanitytvsvbhaav-smrnnmnumaanjnyaanm| nanvanumAnalakSaNamekenaivodAharaNena caritArthaM syAt kimityudAharaNadvayaM dattamityAhaudAharaNetyAdi [pR052 paM011] / vastunaH sattAyA vidheriti yAvat / sAdhanaM siddhirnizcayo bhavati yakAbhyAM tau vastusAdhanau vastugamakau, kArya-svabhAvAvAkhyA yayoH, tau tathA / tau ca tau haitU ca / tato vastusAdhanau ca tau tau ca, tayordvayam, tasya khyApanArthaM dvAveva vastusAdhanau hetU anyastvanupAlambhAkhyo yo granthAntareSUktaH sa pratiSedhahetureveti kthnaarthm| nanu so'pIha kimiti nokto yAvatA hetudvayasyaiveha carcA kRtA / satyam / evaM manyate / svabhAvahetoranupalabdheH pRthakkaraNaM kRtaM granthAntareSvapi yattat pratipattrabhiprAyavazAt / pratipattA hi svabhAvahetau vastupratipattyadhyavasAyI / anupalabdhau tvabhAvapratipattyadhyavasAyIti / paramArthatastu pratiSedhyasyAbhAvavyavahArayogyatA vastubhUtaiva pradezasya sAdhyA / yataH kevalaM bhUtalaM tajjJAnaM ca ghaTAbhAvasya svarUpaM nAparo'bhAvaH kazcidityataH svabhAvahetureveyam iti / ata ihAnAMzena svabhAvahetAvantarbhAvaM kRtvA hetudvayasya kArya-svabhAvAkhyasya carcanaM kRtamiti / trividhAM vipratipattiM nirAkRtyAdhunA phalaviSayAM vipratipattiM nirAkurvanAhaubhayatretyAdi [pR052 paM012] / kathaM punaH pramANasya phale vipratipattiriti cet, ucyate / pramANaM karaNaM pramitikriyAM vinA na bhavati, yathA chedanakriyAM vinA na parazuH karaNaM syaat| 1. nyAyabindvAdiSu / dRzyatAM pR070 Ti03 // Page #150 -------------------------------------------------------------------------- ________________ 122 pArzvadevagaNiviracitA tatazca pramANAt prameye rUpAdau paricchittyAdilakSaNena phalena pRthag bhavitavyam / yathA parazovRkSAdau chedye dvaidhIbhAvAdikaM phalaM pRthagityato mImAMsakenendriyaM pramANaM tasya cArthena saMgatirmanaso vendriyairyoga ityAdi prmaannmissyte| arthAvabodhazca phalaM hAnopAdAnAdikaM ceti| tena pUrvaM pUrva pramANamuttaram uttaraM phalamiti saMpadyate / tathA naiyAyikAdayo'pyevaMbhUtameva pramANaphalamicchanti / tadeSA pratyakSaviSaye phalavipratipattiH / anumAne tu vipratipattiryathA liGgaM pramANaM jJAnaM phalam / jJAnaM pramANaM hAnopAdAnaM phalamiti / tAM nirAkaroti- [pR052 paM014] kuta iti, vitarkasyAyamartha:- pratyakSamanumAnaM ca jJAnaM pramANam / tacca sAdhakatamatvAt karaNarUpam / phalaM ca paricchittyAdikaM tatsAdhyatvAt karmabhUtam, anayozcAnyatvaM suprasiddhamiti kutaH kasmAttadeva jJAnaM phalaM nArthaparicchitti-hAnAdikamityAcArya Aha- adhigamarUpatvAt [pR052 paM014] / arthaparicchittisvarUpatvAt pratyakSAnumAnalakSaNasya jJAnasya / atastadeva jJAnamarthaparicchittirUpaM pramANaphalam, etadeva bhAvayati tathAhItyAdinA [pR052 paM014] / paricchedarUpamevArthapratItiM janayadeva sad jJAnamutpadyate / na cArthaparicchittirUpAjjJAnAt phalaM pRthak kiMcidasti / ata evAha- na cetyAdi [pR052 paM015] / arthaparicchedaM vinA'nyadbhinnaM jJAnasyArthaparicchittirUpasya phalamityevaM na, kiMtu tadeva paricchittirUpaM jJAnaM phalam, kuta ityAha- bhinnAdhikaraNatvAditi [pR052 paM016] / bhinnamadhikaraNamAzrayo yasya. phalasya tattathA / tasya bhAvastattvam, tasmAt / ayamarthaH- jJAnAd vyatiriktaM yadhucyate phalaM hAnopAdAnAdikaM tadA tat phalaM pramAtureva syAnna jJAnasya / tathAhi- jJAnena pradarzite'rthe hAnAdikaM tadviSaye puruSasyaivopajAyate / ato hAnAdikasya bhinnAzrayatvAnna phalatvaM mantavyamityAdi bahu vktvym| ata evA''ha- atretyAdi [pR052 paM016] / atha kimihaitAvatA tAtparya sthitamityAha- sarvathetyAdi [pR052 paM016] / api tu te eva phale / evaM manyate-arthaparicchedakatvena vijJAne utpanne svaviSayanizcayajanakatve sati samAptaH pramANavyApAra ityarthaparicchittireva phalaM na hAnAdikamiti / AhetyAdi [pR052 paM017] / tadbhAvAbhimatayoriti pramANabhAvenAbhimatayorityarthaH / yadi pramANAbhAvaH syAttadAnIM bhavatu, cet pramANaphalasadbhAvaH sthitaH kimapareNa kAryamityAhapramANAbhAve ceti / atreti [pR052 paM018] prerye / savyApAretyAdi [pR053 paM01] / vyApAro nAma pramANasya nIlAdivastugrAhakatvam / tato vyApArayuktasya pramANasya yakA khyAtiH pratItirarthasAdRzyaM jJAnasyA'rthAkAratA tasyAH pramANatvamiti / Page #151 -------------------------------------------------------------------------- ________________ nyAyapravezaka vRttipaJjikA / viSayasyevAkAro yasya jJAnasya tattathA [ pR053 paM05] | grAhakAkArasyeti [paM053 pR06] | arthaM gRhNAtIti grAhakaM pratyakSAdijJAnam, tasyA''kAraH sAdRzyamarthena saha tasya, ko'rthaH arthena saha yat grAhakasAdRzyaM tasya pramANatA / tathAhiyasmAdviSayAdvijJAnamudeti tadviSayasadRzameva bhavati / yathA nIlAdutpadyamAnaM nIlasadRzamityato'rthasArUpyamasya pramANamarthaparicchittizca phalamiti / anye tvityAdi [ pR053 paM06] / saMzcAsau zobhanazcAsau ityarthaH, pramANaphalayormadhye pramANaM prati yA vyavasthA naiyatyaM tatkAritvAd vyApArasya pUrvopavarNitarUpasya zobhanatvam / tasmAdidamatraidaMparyam- yathA pratyakSasyArthapramitiH phalaM na hAnopAdAnAdikamarthAkArazca pramANaM nendriyAdikam / anumAnasyApi pramitiH phalamarthAkArazca pramANamiti / 123 adhunetyAdi [pR053 paM0 12] / arthAntare iti / antaraM vyavadhAnaM vizeSazcocyate / atra ca vizeSArtho'ntarazabdo grAhyaH / grahaNakavAkyamiti [pR053 paM013] / gRhyate saMgRhyate'rtho'neneti grahaNam / karaNe lyuT svArthe ca kan / tacca tadvAkyaM ca grahaNakavAkyam / saMpiNDitArthagrAhakavAkyamityarthaH / zabdArUSitamiti [pR053 paM014 ] | zabdena ghaTo'yaM jalAharaNakSamo'yamityAdyantarjalparUpeNa ArUSitam saMzliSTaM saMyuktam zabdArUSitam / tadarthasvalakSaNAviSayatvAditi / taditi jJAnam, artha eva svalakSaNaM sajAtIyetaravyAvRttaM vastvarthasvalakSaNam, tasminnaviSayo yasya jJAnasya tattathA tasya bhAvastattvam, tasmAt / anena ca pratyakSapRSThabhAvI vikalpo gRhItagrAhitvAnna pramANamityAvedayati / anumAnavikalpastu pramANaM vijJeyo yato yat sAmAnyamanumAnavikalpapratibhAsikAraNavyApakasaMbaddhaliGganizcayadvArASSyAtaM tattaddezasaMbandhitayAnadhigatameva gRhyata iti gRhItagrAhitvAbhAvAttadviSayo vikalpaH pramANam / svArthAnumAnajJAnaM hetupUrvakameva bhavati / atastadvipakSatvAttadAbhAsamapi hetvAbhAsapUrvakameva yujyate / ato dRSTAntAbhAsapadaparihAreNAnumAnA bhAsalakSaNamAha- hetvAbhAsapUrvakamiti [pR053 paM016 ] / pUrvazabdaH kAraNaparyAyaH / tato hetvAbhAsaH pUrvaM kAraNaM yasya jJAnasya tattathA / asiddhAdInAM svarUpam, tasminnanabhijJo yaH pramAtA tasya [pR054 paM04], ayamarthaHavyutpannasya hetvAbhAsazravaNasaMdarzanAnantaramanumeye yajjJAnamutpadyate tadanumAnAbhAsamiti / Page #152 -------------------------------------------------------------------------- ________________ 124 pArzvadevagaNiviracitA uktAnAM nyastAnAM zeSamudvaritamuktazeSam [pR054 paM010], iha dUSaNasya prAk sAdhanAbhAse sAdhanazabdamupacarya sAdhanAbhAsaM vRttikRtA viSaya uktaH, samyak sAdhanasya dUSayitumazakyatvAt / tatazca dUSaNalakSaNe sarvatra sAdhanazabdena sAdhanAbhAsameva vAcyam / pramIyate sAdhyate prameyamanena hetvAdineti pramANaM hetvAdivacanam, tasya doSaprakAzakAnItyarthaH / atha dUSaNAnIti [pR054 paM011] bahuvacanaM kimartham ? / ekavacanameva nirdizyatAmityAhabahuvacanetyAdi [ pR054 pN011]| ekamekaM prati pratyekam / na kevalaM sAmAnyenAzuddhaH prayoga ekameva dUSaNaM bhavati / kiMtu prayoge'zuddhe yAvantaH pratijJAdayo doSaduSTAstAvantyeva taddoSodbhAvanAni pRthak pRthag dUSaNAnIti bahuvacanena pratipAdyate / sAdhanadoSo nyUnatvaM sAmAnyeneti / nyUnatvaM pakSAdyavayavAnAM yathoktalakSaNarahitatvaM pramANabAdhitatvamiti yAvat / ayamartha:sAdhanavAkye'vayavApekSayA nyUnatAyA atiriktatAyAzca sabhAsadaH purato'bhidhAnaM yattat sAmAnyena dUSaNam / vizeSatastu pakSadoSodbhAvanamasiddha-viruddhA'naikAntikadoSodbhAvanaM dRSTAntadoSodbhAvanaM vA dUSaNamiti, etadevA''ha - pakSadoSaH pratyakSAdiviruddhatvamityAdi [pR054 pN013]| prakAzanamiti [pR054 paM016 ] / prakAzayatIti prakAzanam / ko'rthaH ? prAnikapratyAyanamiti [pR054 paM016] / prAznikAH pratyAyyante'vabodhyante pratyakSaviruddhatvAdikaM vAdyupanyastamarthaM yena vacanajAtena prativAdyupanyastena tat prAnikapratyAyanaM vacanajAtamidaM dUSaNamiti yogaH / atha kimiti pratyakSaviruddhatvA 'siddhatvAdikasya pakSa - hetvAdidoSasyodbhAvanaM prAznikapratyAyanameva dUSaNamucyate ? [ graMtha 1500] yAvatodbhAvanamAtrameva kimiti na bhavati dUSaNamityAha - na tUdbhAvanamAtrameveti [ pR054 paM016] / na tu vacanamAtraM niryuktikaM duussnnm| kintvazuddhasAdhane vAdinA'bhihite pratyakSaviruddhatvAdikaM sAdhanAbhAsadoSaM yuktikalApena kRtvA prAznikAn yadA pratyAyayati tadedamudbhAvanaM dUSaNaM syAdityarthaH / atha prAnikapratyAyanaM dUSaNamityatrApi prAnikapratyAyanavacanAnAM bahutvAd dUSaNAnAmapi bahutvaprasaMga: / tata ubhayatrApi bahuvacanaM vaktuM yujyate ityAha-- sAmAnyenetyAdi [pR054 paM017] / dUSaNajAteranatikramastasmAjjAtAvekavacanaM saMvRttamityarthaH / Page #153 -------------------------------------------------------------------------- ________________ 125 nyaayprveshkvRttipnyjikaa| jAtitvAditi [pR055 pN06]| jAtizabdaH sAdRzyavacanastato dUSaNasAdRzyAt samyaksAdhane'vidyamAnA-siddhatAdidoSodbhAvanAni vacanAni dUSaNAbhAsAni / yathA bauddhenoktam- yat kRtakaM tadanityaM yathA ghaTastathA ca zabda iti / atra bhaTTaH prAhakiM zabdagataM kRtakatvamupanyastaM hetutvena ? uta ghaTagatam? ubhayagataM vA ? / yadyAdyaH pakSastadayuktam, zabdagatasyAnityatvena vyApteranupalambhAdasAdhAraNAnaikAntiko heturiti / atha ghaTagataM tadA tacchabde nAstItyasiddhatA hetoH / athobhayagataM tadasat, mUrtAmUrtayorekadharmatA'yogAt / etat sarvaM dUSaNAbhAsam / kathamiti cedbhUmAdiSvapyevaM vaktuM shkytvaat| ato'numAnAbhAva eva syaat| tathAhi - agniratra dhUmAdyathA mahAnasa ityatra vikalpyate- kim atretizabdanirdiSTaparvataikapradezAdigatadhUmo'gnisAdhanAyopAdIyate uta mahAnasagataH / yadi parvatAdigataH so'gninA na vyAptaH siddha ityasAdhAraNAnaikAntiko hetuH / atha mahAnasagatastadA nAsau parvataikadeze vartate / na hyanyadharmo'nyatra vartate'tiprasaMgAdityasiddho heturityevaM samyaksAdhane'bhUtadoSodbhAvanaM dUSaNAbhAsamevAta evA''ha- saMpUrNasAdhane nyUnatvavacanarmityAdi [pR054 paM019] / kimityetAni dUSaNAbhAsAni yAvatA samyagdUSaNAnyapi kimiti na bhavantItyAha- na hyebhiriti [pR055 paM02] / na naiva hi: yasmAdebhirazuddhapakSAdivacanaiH kRtvA parapakSaH parAbhyupagamaH zuddhapakSAdisvarUpo dUSyate duSTa: kartuM zakyate vAdinA, nirdoSatvAt parAbhyupagamasya / uparamyate [pR055 paM03] sthIyate / tatsvarUpeti [pR055 paM014] / tasya zAstrasya svarUpaM svabhAvastatsvarUpam, tasya prtipaadnaayeti| anvayavyatirekalakSaNeti [pR055 paM016] / sAdharmya-vaidharmyavacchuddhasAdhanaprayogasya lkssnnaabhidhaayiketyrthH| idAnIM zAstramupasaMharannAzIrvAdamAha - nyAyetyAdi [pR055 paM019] / iha jagati nyAyapravezakaM vyAkhyAya mayA yat puNyamAptaM prAptam, tatra puNati zubhIkaroti punAti vA pavitrIkaroti AtmAnamiti puNyaM zubhakarma, tena puNyena, kimityAha nyAyasyAdhigamaH parijJAnam, tena yat sukhaM tasya rasaH prakarSAvasthA taM labhatAM prApnuyAt / bhavyo muktigamanayogyo jano [pR055 paM020] loka iti / iti nyAyapravezapaJjikA samApteti // 1. 'mityAha J. / asmin pAThabhede degmiti| Aha- iti padayojanA kAryA // 2. puNa karmaNi zubhe pA0 dhaa01334| pUJ pavane pA0 dhA0 1483 // Page #154 -------------------------------------------------------------------------- ________________ 126 pArzvadevagaNiviracitA nyAyapravezazAstrasya sadvRtteriha paJjikA / svaparArthaM dRbdhA spaSTA pArzvadevagaNinAmnA // 1 i graharasarudrairyukte vikramasaMvatsare'nurAdhAyAm / kRSNAyAM ca navamyAM phAlgunamAsasya niSpannA // 2 // nyAyapravezavivRteH kRtvemAM paJjikAM yanmayA''ptam / kuzalamiha tena loko labhatAmavabodhaphalamatulam // 3 // yAvallavaNodanvAn yAvannakSatramaNDito meruH / khe yAvaccandrArkau tAvadiyaM paJjikA jayatu // 4 // 1. etatparyanta eva J madhye pAThaH / graharasa ityAdi pATha: C madhye'sti, Oriental Institute, Baroda ta: 1930 A. D. varSe prakAzitAyAM nyAyapravezakavRtteH paJjikAyAmapyasti // 2 itaH paraM C madhye IdRza: paatth:ch||603||ch|| saMvat 1318 varSe mAgha zudi 1ravau adyeha zrImatpattane likhiteti // C. // itaH paraM Baroda ta: prakAzite P granthe IdRzaH pAThaHzubhamastu sarvajagataH parahitaniratA bhavantu bhUtagaNAH / doSAH prayAntu nAzaM sarvatra sukhI bhavatu lokaH // 5 // iti zrIzIlabhadrasUriziSyasugRhItanAmadheya zrImaddhanezvarasUriziSyaiH sAmAnyAvasthAprasiddhapaNDitapArzvadevagaNyabhidhAnairvizeSAvasthAvAptaM zrIcandrasUrinAmabhiH svaparopakArthaM dRbdhA viSamapadabhaJjikA nyAyapravezakavRtteH paJjikA parisamApteti // Page #155 -------------------------------------------------------------------------- ________________ 127 pR0 0midaM 15 22 22 'pi prathamaM pariziSTam (1) R. madhye vidyamAnAH viziSTA: nyAyapravezakaTIkApAThabhedAH paM0 mudritaH pAThaH R madhye pAThaH 0pradarzanena pradarzanaM midaM zAstraM piNDa: piNDa: tvara kITikA 3 iti padAni pakSAbhAsaH sAbhAsaH 0mAnaM punaridaM 0mAnamidaM punaH 12 sannAhAcAryaH sannAcAryaH prAha 20 'pi ca 0nyAyAt nyAyavat siddhaH / yathA-anityaH siddho'vyApakAsiddhazceti / zabdo'nityatvAt / avyApa- tatra pratijJArthaMkadezAsiddho yathA kAsiddhazceti / yathA-sacetanA anityaH zabdo'nityatvAt / staravaH svApAt / avyApakAsiddho yathA cetanA staravaH svApAt / nityena vA, nAnyathA, nityena vA bhavitavyaM nAnyathA, mityAha mityatrAha yadi tada0 yadyetada0 8 0lenetaratrApi 0lena tatrApi 17 0dAdau vidyate 0dAdau vartate 10 0rthasAdhako 0rthapratipAdako 11 viruddhaM viruddhatvaM 36 36 37 37 Page #156 -------------------------------------------------------------------------- ________________ pR0 37 paM0 12 mudritaH pAThaH 0tIti bhAvaH / R madhye pAThaH 0tIti viruddhA'vyabhicArIti bhAvaH ca viruddhAvyabhicArIti ceti 37 37 38 39 40 40 41 41 41 41 42 42 42 13 15 6 8 13 19 5 8 10 14 8 10 16 0saka Aha yato bhidyata eva / nAsiddhaH / zayanAsanAdyaGga bauddhAn prati saMskAraH sneho dravyatvAdi dityAdi nAdyarthaH iti yadi ca bhAvaH 0Nokte bauddhaH na bhavati viruddhabhAvA0 viruddhanoda0 lakSaNe tatra yathA dRSTA0 na vA''hi0 diti / aya0 0saka: prAha yato bhinna eva nA'viruddhaH / zayanAdyaGga bauddhAdIn prati saMskArasnehI dravyAdi diti 0nAdyarthamiti yadi bhAvaH 0Nokte sati bauddhaH na bhavatIti viruddhAbhAvA0 viruddhacoda0 lakSaNo tatra dRSTA0 naivamAhi0 diti / nanu aya0 nityatvaM 43 43 11 18 nityaM Page #157 -------------------------------------------------------------------------- ________________ 129 pR0 paM0 R madhye pAThaH 0HdRSTAntAbhAsavargaH samAptaH / prApta evaM / tadutkSepa0 0yannAha yada0 nityamiti yathoktasvarUpANAM viSayatvajJApa0 0kalpanA yathA pAcaka 0kalpanA yathA daNDIti lakSaNasya vyApitA 49 mudritaH pAThaH 0ryeNa dRSTAntAbhAsavarga iti / 0prApta eva / tacca utkSepa0 0yan yada0 nityaM dRSTamiti yathoktarUpANAM viSayajJApa0 0kalpanA pAcaka 0kalpanA daNDIti vyApitA lakSaNasya na ca doSAneva 0mAtramiti dibhedA / 15 50 8 51 9 51 9 51 19 52 15 54 12 55 14 na tu etAnyeva 0mAtrametat dibhedabhinnA / Page #158 -------------------------------------------------------------------------- ________________ 130 dvitIyaM pariziSTam (2) [saGketavivaraNam- pA0ma0bhA0= pANinIvyAkaraNasya pAtaJjalamahAbhASyam, pari0 = paricchedaH vaize0= vaizeSikasUtram, yoga0 vyAsabhASyam = pAtaJjalayogadarzanasya vyAsabhASyam, pA0= pANinIyavyAkaraNam, pramANasamu0-pramANasamuccayaH, mI0 zlo0 vA0 = mImAMsAzlokavArtikam, pramANavA0 = pramANavArtikam, sAMkhyakA0 = sAMkhyakArikA, pA0vA0= pANinIyavyAkaraNasya vArtikam, zlo0= zloka :, pR0= pRSTham, paM0= paGktiH ] AcAryazrI haribhadrasUriviracitAyAM nyAyapravezakaTIkAyAM vidyamAnAH sAkSipAThAH / pra0 [pA0 ma0 bhA0 1 / 1 / 3] [ ] [ ] [ ] [ ] [pA0 dhA0 174] [pA0 dhA01258] [ ] [ ] [nyAyabindau pari03] daza dADimAni... zAstra-prakaraNAdInAM.... trirUpAlliGgAlliGgini... samyagnyAyaparijJAnAd... sAdhunyAyopadezena paca vyaktIkaraNe sAdhanamiti caikavacananirdezaH hi gatau svasamayaparasamayajJAH ... kArakANAmavivakSA zeSaH etena yadyapi kvacicchAstre... anvayavyatirekayorekamapi... sAdhanamavayavAH / buddhipUrvA vAkyakRtirvede tadvacanAdAmnAyaprAmANyam tadetat trailokyaM... sarve dharmA nirAtmAnaH asiddhabhedau dvAveva... anaikAntikabhedAzca... samAnAdhikaraNo bahuvrIhiH ... saditi yato dravya... vA''hitAgnyAdiSu na hyarthe zabdAH santi.. asAdhAraNahetutvAdakSaistad... [ ] [vaize0 6 / 1 / 1] [vaize0 10 / 2 / 9] [yoga0 vyAsabhASye 313] [ ] [ ] [ ] [vaize0 1 / 2 / 7-8] [pA0 2 / 2 / 37] [ ] [pramANasamu0 1 / 4] Page #159 -------------------------------------------------------------------------- ________________ 131 tRtIyaM pariziSTam (3) zrIpArzvadevagaNiviracitAyAM nyAyapravezakapaJjikAyAM vidyamAnAH sAkSipAThA: [pA0 3 / 3 / 37] [mI0 zlo0 vA0 12] [mI0 zlo0 vA0 17] [pA0 9 / 8 / 18 / 19] [pA0 2 / 1 / 6 ] [ ] [pA0 2 / 4 / 83] [ ] [pramANavA0 3 / 27] parinyornINodhUtAbhreSayoH sarvasyaiva hi zAstrasya siddhArthaM siddhasaMbandham suptiGantaM padam avyayaM vibhakti..... trirUpA avyayIbhAvAt pratyakSaM jyeSThaM... viduSAM vAcyo hetureva... jJAtavye pakSadharmatve samudAyasya sAdhyatvAd... ta eva vidhaya: ... vAg vacanamuccArayati... caitanyaM puruSasya prakRtermahAMstato... hetumadanityamavyApi yadA vAdI samyagghetutvaM... arthakriyA'samarthasya ekatra dharmiNi tulyalakSaNayoH ..... kRtakatvaM tvanityatve tena tulyaM kriyA cedvatiH [ ] [ ] [ ] [ ] [sAMkhyakA0 22] [sAMkhyakA0 10] [ ] [pramANavA0 3 / 211] [ ] [ ] [pA0 5-1-115] Page #160 -------------------------------------------------------------------------- ________________ 132 . 104 [prazastapAda0] [ ] 110 110 115 paJcAnAmapi nirguNatva.... ubhaH svadvivacane kAraNameva tadantyaM... tasya viSayaH svalakSaNam... asti hyAlocanAjJAnaM... tataH paraM punarvastu atyAdayaH krAntAdyarthe paravalliGgaM dvandvatatpuruSayoH 998 [nyAyabindau 1 / 12 / 14] [mI0 zlo0 vA0] [mI0 zlo0 vA0] [pA0 vA0 780 / 1 / 4 / 79] __ [pA0 2 / 4 / 26 / 812] 116 117 117 caturthaM pariziSTam (4) nyAyapravezakavRttipaJjikAyAM nirdiSTAni grantha-granthakRtAM nAmAni pR0 58,61 58 haribhadrasUri dharmottara arcaTa dharmakIrti dharmottaraTippanaka AtreyAdizAstra vyomaTIkA 68 77 102 109 Page #161 -------------------------------------------------------------------------- ________________ PREFACE FOR NARTHANG EDITION* Professor Sylvain Le'vi will ever be remembered in the annals of the Visvabharati not only as its first Visting Professor, but also as one who first introduced here the Tibetan and Chinese studies. And when Principal A. B. Dhruva of the Benares Hindu University who himself had undertaken to edit the Nyayapravesaka together with the Vrtti and Panjika on the work by Haribhadra Suri and Parsvadevaganin respectively, requested me to read for him the Tibetan versions of the work, it was Professor Sylvain Levi who induced ine to undertake the task There are two Tibetan translations of the work, one direct from Sanskrit (T) and the other from a chinese translation made from Sanskrit (T'). These are described in the Introduction which follows. These two Tibetan translations are to be found in Tanjur, Mdo, Ce, fols. 1805-184, and 184"- 189' respectively. Principal Dhruva secured through Prof. Le'vi from Mr. Johan Van Manen, the present Secretary to the Asiatic Society of Bengal, the transcriptions (MS), of the two Tibetan texts and kindly placed them at my disposal. In the transcriptions there are some corrections in red ink made after comparing them with the Xylograph belonging to that society (A). I have also made use of the Xylographs of the Calcutta University (C) and the Visvabharati (V). All these Xylographs including that from which Mr. Johan Van Manen had those two transcriptions (T and To) prepared are of the Narthang edition. Principal Dhruva sent me also a transcription of the original Sanskrit of the Nyayapravesaka (Skt.). The Tibetan text given here is of T'. In preparing the edition of T' I have compared it with the original Sanskrit and T?. I have also made an attempt to compare it with the Chinese version made by Hiuen-tsang (Ch), so far as my meagre knowledge of the language has permitted..... The variations as found by the comparison of these three texts. Sanskrit, Tibetan, and Chinese, are embodied in the Comparative Notes (pp. 11-29) and are further discussed in the Introduction. Some important questions regarding the book have been discussed in the Introduction which contains also an analysis of the subject........ * u offen() Central Library, BARODA a: 1927 A.D. ad Gaekwad's Oriental Series e No xxxIXET Yelferd zaryan ay : faygterwgrant: (Roman Script) tufaei zvanicima negar: (Tibetan Translation) yahifra: 1 Tag Hrefaci (In Tibetan Script) Thiffe: ferrufen: Hef 7 uffyre 1848 i a fayton Erard ufed 77e1 Preface, Introduction, Comparative notes vyfa api ada i fayyaregtarterhalf face sa agar af aufiffe: da famiciter 137 : tacitats: (Preface only) atra uddhRto'sti| Page #162 -------------------------------------------------------------------------- ________________ 134 pArzvadevagaNiviracitA At the end of the book there are three indexes, viz. (1) Index of Proper Names, (2) Index of Verses, and (c) Index of Words and Phrases. They are divided into two parts, (a) Sanskrit-Tibetan and (b) Tibetan-Sanskrit. The last index contains all the words and important phrases in the work both in its Sanskrit and Tibetan versions. As the Chinese words or sentences referred to in the Comparative Notes could not be printed in their proper places owing to the want of Chinese types in the press in which the main work is printed, they are given as an Appendix printed in a different press (Baptist Mission Press, Calcutta). I am thankful to Principal Dhruva for the opportunity of editing this work and to my pupils for the help they have kindly rendered. Among my pupils I would specially mention the name of Mr. V.V. Gokhale. My thanks are also due to Babu Dhirendrakrishna Devavarman of Our Kalabhavana who has kindly reproduced for me the portrait of Dinnaga from the Tanjur, Mdo, Ce, fol. I. ..... In conclusion I have to say only: "af: PIETE atrAzuddhamaho mahatsu vidhinA bhAro'yamAropitaH // " Visvabharati, Santiniketan. - Janurary, 1927. VIDHUSHEKHARA BHATTACHARYA, Page #163 -------------------------------------------------------------------------- ________________ nyaayprveshkvRttipnyjikaa| 135 NB = NP = PNT = PS = Skt. = Ti = T2 = ABBREVIATIONS. The Xylograph in the Asiatic Society of Bengal. The Xylograph in the Calcutta University Library. The chinese Version of the Nyaya pravesa. Manuscript, i. e. the transcriptions of TI and T2, supplied by Mr. Johan Van Manen. The Nyayabindu of Bibliotheca Indica or Bibliotheca Buddhica edition, both Sanskrit and Tibetan Versions. The Nyayapravesa. The Pramananayatattvalokalankara, Yasovijaya-Granthamala, 22, Vira Era 2487. The Pramanasamuccaya (Tebetan Version). The Sanskrit Version of the Nyayapravesa, or Sanskrit in general. The Tibetan Translation direct from Sanskrit. The Tibetan Translation from Chinese which in its turn was made from Sanskrit. Tibetan. The Xylograph of Nyayapravesa in the Visvabharati Library. Tib. = V = Page #164 -------------------------------------------------------------------------- ________________ bauddhAcAryadiGnAgapraNItaM nyaayprveshkshaastrm| (akez+THIshubd: Nathang Edition) rgy-gr-skd-du / 7. 7. p. zhe... T=. p.m. T. HU / bod-skd- du / tshd-m- rigs-pr-'jug-p'i-sgo-shes-by-b'i-rb-tu-byed-p / / 'jm-dpl-gzhon-nu r-gyur-p-l-phyg-'tshl-lo / / / sgrub-p-dng-ni-sun-'byin-nyid / ltr-snng-bcs-p-gzhn-rto gs-phyir / mngon-sum-dng-ni-rjes-su-dpg / lt r-snng-bcs-p-bdg-ri g-phyir / / ces-p-bstn-bcos-bsdus-p'o / / 2 de-l-phyogs-l-sogs-p-brjod-p-rnms-sgrub-pr-byed-p-ste / phyogs-dng-gtn- tshigs-dng-dpe- brjod-p-rnms-ne-phyir-rgol-rnms-kyis-m-rtogs-p'i-don-rb-tu- rtogs-pr-byed-p'i-phye r-ro-zhes-p'o / / 3 de-l-phyogs-ni-rb-tu-grgs-p'i-chos-cn-rb-tu-grgs-p'i-khyd-pr-gyis- khyd-pr-du-bys-p-rng-gis-sgrub- by-kho-nr-'dod-p-mngon-sum-l-sogs-ps-gnod- p-med-p-cn-'di-lt-ste / sgr-mi-rtg-ces-p-lt-bu'o / / Page #165 -------------------------------------------------------------------------- ________________ nyaayprveshkshaastrm| 137 4 gtn-tshigs-ni-tshul-gsum-mo / tshul-gsum-po-de-yng-gng-zhe-n / phyogs- kyi-chos-nyid-dng- / mthun-p'i-phyogs-nyid-l-yod-pr-nyes-p-dng- / mi-mthun-p'i-phyogs- l-med-p-nyid-du-nyes-p-yng-ngo- / / 5 mthun-p'i-phyogs-de-yng-gng- / mi-mthun-p'i-phyogs-de-gng-zhe-n / bsgrub- pr-by-b'i-chos-kyi- spyis-don-mtshungs-p-nyid-mthun-p'i-phyogs-te-'di-ltr-sgr-mi- rtg-pr-bsgrub-p-l-bum-p-l-sogs-p-yng-mi-rtg-p-yin-ps-mthun-phyogs-so / / 6 mi-mthun-p'i-phyogs-ni-gng-l-bsgrub-pr-by-b-med-p-ste / gng-rtg-p-yin- p-de-bys-p-m-yin- pr-mthong-sde / dper-n-nm-mkh'-bzhin-zhes-p'o / / de- l-bys-p-nyid-dm / btsl-m-thg-tu-byung-b-phyogs-kyi-chos-nyid-dng-bsgrub-pr-by- b-med-p-nyid-du-nges-p-zhes-p-mi-rtg-p-l-gtn-tshigs-so / / 7 dpe-ni-gnyis-su-dbye-ste / chos-mthun-p-dng- / chos-mi-mthun-p-yng-ngo- / / . de-l-chos-mthun-p-ni-gng-l-gtn-tshigs-kyi-mthun-p'i-phyogs-nyid-l-yod- p-ston-p-ste / gng-bys-p-de-mi-rtg-pr-mthong-ste / dper-n-bum-p-l-sogs-p- bzhin-zhes-p'o / / chos-mi-mthun-p-yng- / gng-l-bsgrub-pr-by-b-med-p-l-rtgs-med-p-nyid- du-ston-p-ste / gng-rtg-p-de-bys-p-m-yin-te / dper-n-nm-mkh'-bzhin-zhes- p'o / rtg-p'i-sgrs-ni-'dir-mi-rtg-p-nyid-med-pr-brjod-p-yin-l / bys-p-m-yin- p'i-sgrs-kyng-bys-p-med-pr-ro / ji-ltr-yod-dng-med-dg-yod-ces-smrs-p-phyogs- l-sogs-p-rnms-so / / Page #166 -------------------------------------------------------------------------- ________________ 138 nyaayprveshkshaastrm| 10 'di-rnms-kyi-brjod-p-rnms-ni-gzhn-gyis-rb-tu-rtogs-p'i-dus-n-sgrub-pr- byed-p-ste / 'di-ltr-sgr-mi-rtg-ces-p-ni-phyogs-brjod-p'o / bys-p'i-phyir-zhes- p-phyogs-kyi-chos-brjod-p-nyid-do / gng-bys-p-de-mi-rtg-pr-mthong-ste / dper-n- bum-p-bzhin-zhes-p-mthun-phyogs-l-rjes-su-'gro-br-brjod-do / gng-rtg-p-yin- p-de-bys-p-m-yin-pr-mthong-ste / dper-n-nm-mkh'-l-sogs-p-bzhin-zhes-p- bzlog-p-brjod-p'o / / 'di-rnms-nyid-gsum-yng-lg-ces-brjod-do / / 11 bsgrub-pr-by-br-'dod-p-l-yng-mngon-sum-l-sogs-ps-bsl-b-rnms- phyogs-ltr-snng-b-ste / 'di-ltr-mngon-sum-gyis-bsl-b-dng- / rjes-su-dpg- ps-bsl-b-dng- / 'jig- rten-ps-bsl-b-dng- / yid-zhes-ps-bsl-b-dng- / rng-gi-chi-g-gis-bsl-b-dng- / khyd-pr-rb-tu-grgs-p-m-yin-p-dng- / khyd- pr-cn-rb-tu-grgs-p-m-yin-p-dng- / gnyis-k-rb-tu-grgs-p-m-yin-p-dng- / grgs-ps-bsl-b-yng-ste-zhes-so / / 12 de-l-mngon-sum-gyis-gnod-p-ni-dper-n-sgr-mnyn-by-b-m-yin-zhes-p-lt- bu'o / / 13 rjes-su-dpg-ps-gnod-p-ni-dper-n-bum-p-rtg-ces-p-lt-bu'o / / - 14 'jig-rten-gyis-gnod-p-ni-dper-n-mi'i-mgo-thod-gtshng-ste / sems-cn- gyi-yn-lg-yin-p'i-phyir / dung-dng-ny-phyis-shes-p-bzhin-zhes-p-lt-bu'o / / c yid-ches-ps-gnod-p-ni-dper-n-bye-brg-ps-sgr-rtg-ces-bsgrub-p-lt-bu'o / / 1. Here 'brel-b- is correct. Page #167 -------------------------------------------------------------------------- ________________ 139 nyaayprveshkshaastrm| 16 rng-gi-tshig-gis-gnod-p-ni-dper-n-ng'i-m-mo-gshm-zhes-p-lt-bu'o / / 17 khyd-pr-rb-tu-grgs-p-m-yin-p-ni-dper-n-sngs-rgys-ps-grngs-cn-p- l-sgr-'jig-ces-p-lt-bu'o / / 18 khyd-pr-cn-rb-tu-grgs-p-m-yin-p-ni-dper-n-grngs-cn-ps-sngs-rgys- p-l-bdg-ni-sems-dp'-cn-zhes-p-lt-bu'o / / 19 gnyis-k-rb-tu-grgs-p-m-yin-p-ni-dper-n-bye-brg-ps-sngs-rgys-p-l- bdg-ni-bde-b-l-sogs-p-'du-br-byed-p-cn-zhes-p-lt-bu'o / / 20 rb-tu-grgs-p-yng-'brel-te / dper-n-me-dro-b-med-ces-p-lt-bu'o / / 21 'di-rnms-kyi-brjod-p-ni-chos-kyi-rng-bzhin-'gog-pr-byed-p'i-sgo-ste / yng- dg-pr-rb-tu-rtogs-p-med-p-dng- / sgrub-pr-byed-p-'brs-bu-med-p'i-phyir-dm- bc'-b'i-skyon-rnms-so / / 22 m-grub-p-dng- / m-nyes-p-dng- / 'gl-b-ste / gsum-p-rnms-ni-gtn- tshigs-ltr-snng-b-rnms-so / / 23 de-l-m-grub-p'i-dbye-b-bzhi-ste / gnyis-k-l-m-grub-p-dng- / gng-yng- rung-b-l-m-grub-p-dng- / the-tshom-z-ns-m-grub-p-dng- / gzhi-m-grub-p-yng-ngo- zhes-p'o / / 24 de-l-sgr-mi-rtg-nyid-sgrub-p-l-mig-gis-gzung-br-by-b-nyid-kyi-phyir-zhes-p- gnyis-k-l-m-grub-p'o / / Page #168 -------------------------------------------------------------------------- ________________ 140 nyaayprveshkshaastrm| 25 sgr-mngon-pr-gsl-br-smr-b-l-bys-p-nyid-kyi-phyir-zhes-p-gng-rung-l-m-grub- p'o / / 26 me-sgrub-p-l-rlngs-p-l-sogs-p'i-dngos-por-the-tshom-z-b'i-'byung-b-'dus- p-brjod-p-lt-bu-the-tshom-z-ns-m-grub-p'o / / / 27 nm-mkh'-rdzs-su-yod-de / yon-tn-gyi-gzhi-nyid-kyi-phyir-zhes-p-nm-mkh'i- yod-p-nyid-du-brjod-p-l-gzhi-m-grub-p'o / / 28 m-nges-p-ni-drug-du-dbye-ste / thun-mong-dng- / thun-mong-m-yin-p-dng- / mthun-phyogs-kyi-phyogs-gcigM-l-yod-l-mi-mthun-phyogs-l-khyb-p-dng- / me-mthun- phyogs-kyi-phyogs-gcig-gi-yul-l-yod-l-mthun-phyogs-l-khyb-p-dng- / gnyis-k'i- phyo gs-cig-gi-yul-l-yod-p-dng- / 'gl-b-l-mi-'khrul-b-yng-zhes-p'o / / 29 de-l-thun-mong-b-'di-ltr-gzhl-by-nyid-kyi-phyir-sgr-rtg-ces-p'o / / de-ni-rtg- mi-rtg-gi-phyogs-dg-l-thun-mong-b-nyid-kyi-phyir-m-nges-p-ste / ji-ltr-bum-p-l-sogs- p-bzhin-gzhl-by-nyid-kyi-phyir-rtg-ces-p-lt-bu'o / / 30 thun-mong-m-yin-p-ni-mnyn-by-nyid-kyi-phyir-sgr-rtg-ces-p'o / de-ni-rtg-mi- rtg-gi-phyogs-dg-ls-ldog-p-nyid-kyi-phyir-dng- / rtg-mi-rtg-gi-rnm-pr-nges-p-spngs- 1. This must be readmed-p as in T2. 2. Here gceg- ge- yul- l- may be beter. 3. Evidently the reading here is defective It omits the translation of some Skt words. Page #169 -------------------------------------------------------------------------- ________________ nyaayprveshkshaastrm| 141 p'i-gzhn-yng-med-p'i-phyir / mnyn-by-nyid-'di-ji-ltr-n-the-tshom-gyi-rgyu-nyid-do-zhes- p'o / / 31 mthun-phyogs-kyi-phyogs-cig-gi-yul-l-yod-l-mi-mthun-phyogs-l-khyb-p-ni- sgr-rtsol-bs-byung-b-m-yin-te / mi-rtg-p-nyid-kyi-phyi r-zhis-p'o / 'di'i-mi-mthun- p'i-phyogs-ni-rtsol-b-ls-byung-b'o / / glog-dng-nm-mkh'-l-sogs-p-ni-mthun-phyogs- so / / de-l-yul-gcig-glo g-l-sogs-p-l-mi-rtg-p-nyid-yod-l-nm-mkh'-l-sogs- p-l-med-kyi-phyir-'di'i-m-thun-phyogs-rtsol-m-byung-dng-mi-mthun-phyogs-bum-p-l-sogs- p'o / / de-l-thms-cd-l-mi-rtg-p-nyid-yod-l-'odi'i-yng-glo g-dng-bum-p-chos- mthun-p'i-phyir-m-nges-p'o / / ji-ltr-bum-p-l-sogs-p-bzhin-mi-rtg-p-nyid-kyi- phyi r-rtsol-b-ls-byung-zhes-p-lt-bu'o / / 32 mi-mthun-phyogs-kyi-yul-gcig-l-yod-l-mthun-phyogs-l-khyb-p-ni-ji-ltr- sgr-rtsol-b-ls-byung-b-yin-te-mi-rtg-p-nyid-kyi-phyi r-zhes-p'o / / rtsol-b-ls-byung-b'i- sgr-ni-'di'i-phyogs-so / bum-p-l-sogs-p-ni-mthun-phyogs / de-l-bum-p-l-sogs- p-thms-cd-l-mi-rtg-p-nyid-do / glog-dng-nm-mkh'-l-sogs-p-ni-mi-mthun-phyogs- so / / de-l-glo g-l-sogs-p-l-mi-rtg-p-nyid-yod-l-nm-mkh'-l-sogs-p-l-med- p-de'i-phyir-'di-yng-sng-m-bzhin-m-nyes-p'o / / 1. This meansmqsh44she =Prayatnanutpanna such translation is wrong. The actual read ing should be btsl- m- thg-du-byung- -b- meaning Tq=17ygiq= Prayananantariyaka. 2. Here 'dis better 3. Here the translation of some skt. words is omitted altogether. Page #170 -------------------------------------------------------------------------- ________________ nyAyapravezakazAstram / gnyis-k'i-phyogs-gcig-gi-yul-l-yod-p-ni-ji-ltr-sgr-rtg-ste -lus-cn-m- yin-p-nyid-kyi-phyir-zhes-p / 'di-l-rtg-p-ni-phyogs-so / / nm-mkh'-dng-rdul-phrn- l-sogs-p-ni-mthun-phyogs-so / / de-l-mthun-phyogs-kyi-yul-cig-nm-mkh'-l-lus- 142 33 cn-m-yin-p-nyid-yod-l-rdul-phrn-l-sogs-p-l-med-do / / 'di'i-mi-rtg-p'i-phyogs- bum-p-dng-bde-b-l-sogs-p-ni-mi-mthun-phyogs-so / / de-l-bde-b-l-sogs-p-ni- lus-cn-m-yin-p-nyid-yod-l-bum-p-l-med-do / / de'i-phyir-'di-yng-bde-b-dng- nm-mg'-chos-mthun-p'i-dper-bys-p-nyid-kyis-m-nges-p'o / / 34 sgr-rtg-ste-mnyn-by-nyid-kyi-phyir-sgr-bzhin-zhes-p / 'gl-b'i-don-dg-gcig-l-yod- p-ni-gnyis-k-l-the-tshom-gyi-rgyu-nyid-do / / 'gl-b-ni-bzhir-dbye-ste / chos-kyi-rng-bzhin-phyin-ci-log-tu-sgrub-pr-byed- p-dng-chos-kyi-khyd-pr-phyin-ci-log-tu-sgrub-pr-byed-p-dng- / chos-cn-gyi-rng-bzhin- phyin-ci-log-tu-sgrub-pr-byed-p-dng- / chos-cn-gyi-khyd-pr-phyin-ci-log-tu-bsgrub- pr-byed-p-yng-ngo-zhes-p'o / / - 35 'gl-b-l-me-'khrul-b-ni-ji-ltr-sgr-mi-rtg-te-bys-p-nyid-kyi-phyir-bum-p-bzhin / 36 de-l-chos-kyi-rng-bzhin-phyin-ci-log-tu-sgrub-pr-byid-p-ji-ltr-n-sgr-rtg-ste- bys-p-nyid-kyi-phyir-zhes-p-'m-btsl-m-thg-tu-byung-b-nyid-kyi-phyir / zhes-'di-rtgs- mi-mthun-phyogs-kho-n-l-yod-ps-'gl-b'o / / 1. Here sgr-nyid-bzhin- as in T' and skt. is correct. Page #171 -------------------------------------------------------------------------- ________________ nyAyapravezakazAstram / chos-kyi-khyd-pr-phyin-ci-log-tu-sgrub-pr-byed-p-ji-ltr-n-mig-l-sogs-p- gzhn-gyi-don-yin-te / 'dus-p-nyid-kyi-phyir-ml-ch-dng-stn-l-sogs-p'i-yn-lg- bzhin-zhis-p-'di'i-rtgs-ji-ltr-mig-l-sogs-p-rnms-l-gzhn-gyi-don-nyid-sgrub- pr-byed-p-de-ltr-'dus-p-nyid-kyng-gzhn-gyi-sgrub-pr-byed-p-yin-l-ml-ch-dng- stn-l-sogs-p'i-yn-lg-rnms-kyng-'dus-p-nyid-yin-ps-so / / 37 38 chos-cn-gyi-rng-bzhin-phyin-ci-log-du-sgrub-pr-byed-p-ji-ltr-n-rdzs-dng-ls- dng-yon-tn-dngos-med-de-dngos-po'i-rdzs-gcig-p-cn-nyid-kyi-phyir-dng- / yon- tn-dng-ls-kyi-rng-bzhin-yin-p'i-phyir / spyi-dng-khyd-pr-bzhin-zhes-p / 'di'i- rtgs-ji-ltr-rdzs-l-sogs-p'i-m-yin-p-l-sgrub-pr-byed-p'i-dngos-po-yin-p-de- ltr-dngos-po'i-yod-p-nyid-l-yng-bsgrub-pr-byed-p-yin-te / gnyis-k-l-mi-'khrul- b'i-phyir-ro / / 39 chos-cn-gyi-khyd-pr-phyin-ci-log-tu-sgrub-pr-byed-p-'di-nyid-ni-phyogs-sng-m'i- rtgs-'di-nyid-l-chos-cn-gyi-khyd-pr-gng-yod-p-rkyen-gyis-bys-p-nyid-dng- / de'i- bzlog-p-med-p-rkyen-gyis-bys-p-nyid-l-yng-sgrub-pr-byd-p-yin-te / gnyis-k-l- mi-'khrul-p'i-phyir-ro / / 143 40 dpe-ltr-snng-b-rnms-'di-lto-ste / sgrub-pr-byed-p'i-chos-m-grub-p-dng- / bsgrub-pr-by-b'i-chos-m-grub-p-dng- / gnyis-k'i-chos-m-grub-p-dng- / rjes-su- 1. Here je-ltr- n- Should be supplied according to Skt. 2. Here lng- is Correct. Page #172 -------------------------------------------------------------------------- ________________ 144 nyaayprveshkshaastrm| 'gro-b-med-p-dng- / rjes-su-'gro-b-phyin-ci-log-p-yng-ngo- / / zhes-p-chos-mthun- p-nyid-kyis-so / / 41 chos-mi-mthun-p-nyid-l-yng-sgrub-pr-byed-p-ldog-p-med-p-dng- / sgrub-pr- by-b-ldog-p-med-p-dng- / gnyis-k-ldog-p-med-p-dng- / ldog-p-med-p-dng- / ldog- p-phyin-ci-ldog-p-yng-zhes-p'o / / 42 de-l-sgrub-pr-byed-p'i-chos-m-grub-p-ni-ji-ltr-sgr-rtg-ste / lus-cn-m- yin-p-nyid-kyi-phyir / gng-lus-cn-m-yin-p-de-rtg-pr-mthong-ste / dper-n-rdul- phr-rb-bzhin-zhes-p / de-l-phr-rb-l-bsgrub-pr-by-b-rtg-p-nyid-yod-l-sgrub-pr- byed-p'i-chos-lus-cn-m-yin-p-nyid-med-de / rdul-phrn-rnms-lus-cn-nyid-yin- p'i-phyir-ro / / 43 bsgrub-by'i-chos-m-grub-p-ni-'di-ltr-sgr-rtg-ste-lus-cn-m-yin-p-nyid-kyi-phyir / gng- lus-cn-m-yin-p-nyid-de-rtg-pr-mthong-ste / dper-n-blo-bzhin-zhes-p / blo-l-sgrub-pr- byed-p'i-chos-lus-cn-m-yin-p-nyid-yod-l-bsgrub-by'i-chos-rtg-p-nyid-med-de-blo-mi-rtg-p- nyid-kyi-phyir-ro / / 44 gnyis-k-m-grub-p-ni-gnyis-su-dbye-ste / yod-p-dng-med-p-yng-zhes-so / / de-l-bum- p-bzhin-zhes-p-yod-p-l-gnyis-k-l-m-grub-p-ste / lus-cn-nyid-yin-p'i-phyir-dng- / mi- rtg-p-nyid-kyi-yng-phyir-ro / nm-mkh'-bzhin-zhes-p-med-p-gnyis-k-m-grub-p-ste / nm- mkh'-med-p-nyid-du-'dod-p-l'o / / 1. Here rdul- phr-rb- is correct. Page #173 -------------------------------------------------------------------------- ________________ 45 byed-p-dg-lhn-cig-yod-pr-rb-tu-shes-pr-byed-p / ji-ltr-bum-p-l-bys-p-nyid-dng-mi- rtg-p-nyid-kyng-mthong-zhis-p'o / / 46 47 . nyAyapravezakazAstram / rjes-su-lgro-b-med-p-ni-gng-l-rjes-su-'gro-b-med-ps-bsgrub-pr-by-b-dng-sgrub-pr- l-gng-mi-rtg-p-de-bys-p-yin-zhes-zer-b-lt-bu'o / / 48 rjes-su-'gro-b-phyin-ci-log-p-ni-gng-bys-p-de-mi-rtg-pr-mthong-zhes-brjod-pr-by-b- p-nyid-ldog-ste / ls-rnms-mi-rtg-p-nyid-kyi-phyir-ro / / sgrub-pr-byed-p-ldog-p-med-de / ls- rnms-lus-cn-m-yin-p-nyid-kyi-phyir-ro / / 49 chos-mi-mthun-p-l-yng-sgrub-pr-byed-p-ldog-p-med-p-ni-re-zhig-ls-l-bsgrub-by-rtg- bsgrub-pr-by-b-ldog-p-med-p-ni-rdul-phr-rb-bzhen-zhis-p-l-sgrub-pr-byed-p-lus-cn- m-yin-p-nyid-ldog-ste / rdul-phrn-rnms-lus-cn-nyid-yin-p'i-phyir-ro / / bsgrub-pr-by-b- rtg-p-nyid-ldog-p-med-de / rdul-phrn-rnms-rtg-p-nyid-kyi-phyir-ro / / 145 50 gnyis-k-ldog-p-med-p-ni-nm-mkh'-bzhin-zhes-p-l-rtg-p-nyid-dng- / lus-cn- m-yin-p-nyid-ldog-p-m-yin-p-nyid-(ldog-p-med-)de-nm-mkh'-rtg-p-nyid-kyi-phyir-dng- / lus- cn-m-yin-p-nyid-kyi-yng-phyir-ro / / ldog-p-med-p-ni-ji-ltr-nm-mkh'-l-rtg-p-nyid-dng- / m-bys-p-nyid-kyng-mthong-zhes- p-lt-bu'o / / 1. All omithere ls- bzhin-2. Here the bracketed portion appears to be unnecessary. Page #174 -------------------------------------------------------------------------- ________________ 146 2 nyaayprveshkshaastrm| 51 ldog-p-phyin-ci-log-p-ni-ji-ltr-gng-rtg-ste-byis-p-m-bys-yin-zhes-brjod-pr-by-b- ls-gng-m-bys-p-de-rtg-p-yin-zhes-zer-b-lt-bu'o / / 52 'di-rnms-kyis-phyogs-dng-gtn-tshigs-dng-dpe-ltr-snng-b-rnms-brjod-ps-sgrub- pr- byed-pr-ltr-snng-b-rnms-so / / 53 bdg-nyid-kyis-rb-tu-rtogs-pr-by-b'i-don-l-yng-mngon-sum-dng-rjes-su-dpg-p'i- tshd-m-nyid-dg-go / 54 de-l-mngon-sum-rtog-p-dng-brl-b-ste / shes-p-gng-gzugs-l-sogs-p'i-don-l-ming- dng-rigs-l-sogs-p'i-rtog-p-dng-brl-p-de-dbng-po-so-so'i-dbng-po-l-yod-p-ni-mngon-sum- zhes-p'o / / 55 rjes-su-dpg-p-ni-rtgs-ls-don-mthong-b'o / / / 56 rtgs-ni-tshul-gsum-tshng-br-brjod-p-gng-ls-gng-rjes-su-dpg-p'i-shes-p-skyes-p- 'de r-mi-dng-bum-p-mi-rtg-ces-p-'di-l-sogs-p-'de-rjes-su-dpg-p'o / / 57 gnyis-k-l-shes-p-de-nyid-'brs-bu-ste / gzugs-l-sogs-p-rtogs-p-nyid-kyi-phyir-ro / 58 tshd-m-'ng-de-nyid-de / don-byed-nus-p-yng-dg-pr-rtogs-p'i-phyir-zhes-p'o / / 59 don-gzhn-l-rtog-p-dng-bcs-p'i-shes-p-gng-skyes-p-de-mngon-sum-ltr-snng-b'o / ji-ltr-n-bum-p-'m-snm-bu-zhes-rtog-p-dng-bcs-p-de-rng-ge-mtshn-nyid-kyi-yul-nyid-ls- mngon-sum-ltr-snng-b'o / / 1.After ste the sense requires de / 2. Here bys- or ps-is unnecessary. Page #175 -------------------------------------------------------------------------- ________________ 147 nyaayprveshkshaastrm| 60 sngr-gyi-rtgs-ltr-snng-l-m-rtogs-p-don-ltr-snng-b'i-shes-p-ni-rjes-dpg-ltr-snng- b-ste / rtgs-ltr-snng-gi-dbye-b-mng-po-brjod-p-de-ls-rjes-su-dpg-pr-by-b-ltr-snng-b'i- shes-p-m-rtogs-pr-'gyur-b-de-ni-rjes-dpg-ltr-snng-b'o / / 61 sgrub-pr-byed-p'i-skyon-brjod-p-rnms-ni-sun-'byin-p-rnms-so / / 62 sgrub-pr-byed-p'i-skyon-yng-m-tshng-b-dng- / mngon-sum-l-sogs-p-gnod-phyogs-kyi- skyon-nyid-dng- / rtgs-kyi-skyon-m-grub-p'i-rtgs-nyid-dng- / m-nges-p'i-rtgs-nyid-dng- / 'gl- b'i-rtgs-nyid-dng- / dpe'i-skyon-nyid-dng- / bsgrub-by'i-chos-l-sogs-p-m-grub-p'o / / 63 de'i-brjod-p'i-phyir-rgol-gyis-rb-tu-rtogs-p'i-dus-n-sun-'byin-p'o / / 64 sgrub-pr-byed-p-skyon-mi-'gyur-b-l-skyon-brjod-p-rnms-ni-sun-'byin-ltr-snng-b-rnms- te / ji-lt r-n-sgrub-pr-byed-p-yng-dg-pr-tshng-b-l-m-tshng-b-nyid-brjod-p-dng- / phyogs- skyon-med-p-l-phyogs-kyi-skyon-brjod-p-dng- / grub-p'i-rtgs-l-m-grub-p'i-rtgs-su-m-nges- p-med-p'i-rtgs-l-m-nges-p'i-rtgs-su-brjod-p-dng- / mi-'gl-b'i-rtgs-l-'gl-b'i- rtgs-su-brjod-p-dng- / skyon-med-p'i-dpe-l-dpe'i-skyon-brjod-p-ste / 'de -rnms-sun-'byin- ltr-snng-b-rnms-so / / 'di-rnms-kyis-gzhn-gyis-phyogs-l-skyon-med-p-m-brjod-de / skyon- med-p-nyid-kyi-phyir-zhes-p-re-zhig-bzhg-go / 65 tshig-don-cung-zd-kun-bshd-p / sngon-l-phyogs-tshm-bsgrubs-p'i-phyir / 1. Here brjod-p-dng- is wanting. 2. Here gyi- seems to be correct. Page #176 -------------------------------------------------------------------------- ________________ 148 nyaayprveshkshaastrm| gng-'dir-rigs-dng-mi-rigs-kyng- / gzhn-ls-de-dg-legs-shes-by / / zhes-p-rigs-pr-'jug-p'i-sgo-slob-dpon-chen-po-phyogs-kyi-glng-pos-mdzd-p-rdzogs- so / / kh-che'i-pnn-tti-t-chen-po-thms-cd-mkhyen-dpl-bsrung-b-ls / shaa-ky'i-dge-slong-grgs- p-rgyl-mtshn-dpl-bzng-pos / dpl-s-sky'i-gtsug-lg-khng-chen-por-bsgyur-b'o / / Page #177 -------------------------------------------------------------------------- ________________ bauddhAcAryadiGnAgapraNItaM nyaayprveshkshaastrm| (mcalshu'9: Peking Edition) (180b2) / / tshd-m-rigs-pr-'jug-p'i-sgo-zhes-by-b'i-rb-tu-byed-p- bzhugs / / / / rgy-gr-skd-du / nuy-pr-be-sh-naa-m-pr-maa-nn-pr-k-r-nn / bod-skd-du / tshd- m-ri gs-pr-'jug-p'i-sgo-zhes-by-b'i-rb-tu-byed-p / / 'jm-dpl-gzhon-nur-gyur-p-l-phyg-(180b3)'tshl-lo / / n-nn- - nrmy // sgrub-p-dng-ni-sun-'byin-nyid / / ltr-snng-bcs-p-gzhn-rtogs-phyir / / mngon-sum-dng-ni-rjes-su-dpg / / ltr-snng-bcs-p-bdg-rig-phyir / / ces-p-bstn-bcos-bsdus-p'o / / 2 de-l-phyogs-l-sogs-p-brjod-p-(180b4)rnms-sgrub-pr-byed-p-ste / phyogs- dng-gtn-tshigs-dng-dpe-brjod-p-rnms-ne-phyir-rgol-rnms-kyis-m-rtogs-p'i-don- rb-tu-rtogs-pr-byed-p'i-phyir-ro-zhes-p'o / / Page #178 -------------------------------------------------------------------------- ________________ 150 nyaayprveshkshaastrm| 3 de-l-phyogs-ni-rb-tu-grgs-p'i-chos-cn-rb-tu-grgs-(18055)p'i-khyd-pr- gyis-khyd-pr-du-bys-p-rng-gis-sgrub-by-kho-nr-'dod-p-mngon-sum-l-sogs-ps- gnod-p-med-p-cn-'di-lt-ste / sgr-mi-rtg-ces-p-lt-bu'o / / 4 gtn-tshigs-ni-tshul-gsum-mo / / tshul-gsum-po-de-yng-(180b6)gng- zhe-n / phyogs-kyi-chos-nyid-dng- / mthun-p'i-phyogs-nyid-l-yod-pr-nges-p-dng- / mi-mthun-p'i-phyogs-l-med-p-nyid-du-nges-p-yng-ngo / / / du mthun-p'i-phyogs-de-yng-gng- / mi-mthun-p'i-phyogs-de-gng-zhe-n / (180b7) bsgrub-pr-by-b'i-chos-kyi-spyis-don-mtshungs-p-nyid-mthun-p'i-phyogs-te / 'di-ltr- sgr-mi-rtg-pr-bsgrub-p-l-bum-p-l-sogs-p-yng-mi-rtg-p-yin-ps-mthun-phyogs- so / / s mi-mthun-p'i-phyogs-ni-gng-l-(180b8)bsgrub-pr-by-b-med-p-ste / gng-rtg- p-yin-p-de-bys-p-m-yin-pr-mthong-sde / dper-n-nm-mkh'-bzhin-zhes-p'o / / de-l-bys-p-nyid-dm / btsl-m-thg-tu-byung-b-phyogs-kyi-chos-nyid-dng-bsgrub-pr- by-b-med-p-(181a1)p-l-mednyid-du-nges-p-zhes-p-mi-rtg-p-l-gtn-tshigs-so / / 7 dpe-ni-gnyis-su-dbye-ste / chos-mthun-p-dng- / chos-mi-mthun-p-yng-ngo- / / de-l-chos-mthun-p-ni-gng-l-gtn-tshigs-kyi-mthun-p'i-phyogs-(181a2) nyid- l-yod-p-ston-p-ste / gng-bys-p-de-mi-rtg-pr-mthong-ste / dper-n-bum-p-l-sogs- p-bzhin-zhes-p'o / / Page #179 -------------------------------------------------------------------------- ________________ nyaayprveshkshaastrm| 151 . chos-mi-mthun-p-yng- / gng-l-bsgrub-pr-by-b-med-p-l-rtgs-med-p-nyid- du-ston-p-ste / gng-(181a3)rtg-p-de-bys-p-m-yin-te / dper-n-nm-mkh'-bzhin- zhes-p'o / / rtg-p'i-sgrs-ni-'dir-mi-rtg-p-nyid-med-pr-brjod-p-yin-l / bys- p-m-yin-p'i-sgrs-kyng-bys-p-med-pr-ro / / ji-ltr-yod-dng-(181a4)med-dg- yod-ces-smrs-p-phyogs-l-sogs-p-rnms-so / / 10 'di-rnms-kyi-brjod-p-rnms-ni-gzhn-gyis-rb-tu-rtogs-p'i-dus-n-sgrub-pr- byed-p-ste / 'di-ltr-sgr-mi-rtg-ces-p-ni-phyogs-brjod-p'o / / bys-p'i-(181a5)phyir- zhes-p-phyogs-kyi-chos-brjod-p-nyid-do / / gng-bys-p-de-ni-(sic)rtg-pr-mthong- ste-dper-n-bum-p-bzhin-zhes-p-mthun-phyogs-l-rjes-su-'gro-br-brjod-do / / gng- rtg-p-yin-p-de-bys-p-m-yin-pr-mthong-ste / (181a6)dper-n-nm-mkh'-l-sogs- p-bzhin-zhes-p-bzlog-p-brjod-p'o / / 'di-rnms-nyid-gsum-yn-lg-ces-brjod- do / / 1| bsgrub-pr-by-br-'dod-p-l-yng-mngon-sum-l-sogs-ps-bsl-b-rnms- phyogs-ltr-(181a7)snng-b-ste / 'di-ltr-mngon-sum-gyis-bsl-b-dng- / rjes-su- dpg-ps-bsl-b-dng- / 'jig-rten-ps-bsl-b-dng- / yid-ches-ps-bsl-b- 551 AE = TOI N'Govap 551 55155T5'TITLN (181a8) 38 p-dng- / khyd-pr-cn-rb-tu-grgs-p-m-yin-p-dng- / gnyis-k-rb-tu-grgs-p- m-yin-p-dng- / grgs-ps-bsl-b-yng-ste-zhes-so / / Page #180 -------------------------------------------------------------------------- ________________ 152 nyaayprveshkshaastrm| 12 de -l-mngo n-sum-gyi s-gnod-p-ni / / dper-n-sgr-mnyn-by-b-m-yin- (181b1)zhes-p-lt-bu'o / / 13 rjes-su-dpg-ps-gnod-p-ni-dper-n-bum-p-rtg-ces-p-lt-bu'o / / 14 'jig-rten-gyis-gnod-p-ni / / dper-n-mi'i-mgo-thod-gtsng-ste / sems- cn-gyi-yn-lg-yin-p'i-phyir / dung-dng-ny-phyis-zhes-(181b2)p-bzhin-zhes-p-lt- bu'o / / 15 yid-ches-ps-gnod-p-ni-dper-n-bye-brg-ps-sgr-rtg-ces-bsgrub-p-lt-bu'o / / 16 rng-gi-tshig-gis-gnod-p-ni-dper-n-ng'i-m-mo-gshm-zhes-p-lt-bu'o / / i7 khyd-pr-rb-tu-grgs-p-m-yin-p-ni / (181b3)dper-n-sngs-rgys-ps- grngs-cn-p-l-sgr-'jig-ces-p-lt-bu'o / / - 18 khyd-pr-cn-rb-tu-grgs-p-m-yin-p-ni / / dper-n-grngs-cn-ps-sngs- rgys-p-l-bdg-ni-sems-dp'-cn-zhes-p-lt-bu'o / / 19 gnyis-k-rb-(181b4)tu-grgs-p-m-yin-p-ni / dper-n-bye-brg-ps-sngs- rgys-p-l-bdg-ni-bde-b-l-sogs-p-'du-br-byed-p-cn-zhes-p-lt-bu'o / / 20 rb-tu-grgs-p-yng-'brel-te / dper-n-me-dro-b-med-ces-p-lt-bu'o / / 21 'di-rnms-kyi-brjod-(181b5)p-ni-chos-kyi-rng-bzhin-'gog-pr-byed-p'i-sgo- ste / yng-dg-pr-rb-tu-rtogs-p-med-p-dng-sgrub-pr-byed-p-'brs-bu-med-p'i- phyir-dm-bc'-b'i-skyon-rnms-so / / Page #181 -------------------------------------------------------------------------- ________________ 22 25 tshigs-ltr-snng-b-rnms-so / / 23 de-l-m-grub-p'i-dbye-b-bzhi-ste / gnyis-k-l-m-grub-p-dng- / gng-yng- rung-b-l-m-grub-p-dng- / the-tshom-z-ns-m-grub-p-dng- / gzhi-m-grub-p-yng-ngo- zhes-p'o / / 24 de-l-sgr-mi-rtg-(181b7)nyid-sgrub-p-l-mig-gis-gzung-br-by-b-nyid-kyi-phyir- zhes-p-gnyis-k-l-m-grub-p'o / / sgr-mngon-pr-gsl-br-smr-b-l / bys-p-nyid-kyi-phyir-zhes-p-gng-rung-l- m-grub-p'o / / 26 me-sgrub-p-l-rlngs-p-l-sogs-(181b8)p'i-dngos-por-the-tshom-z-b'i-'byung- b-'dus-p-brjod-p-lt-bu-the-tshom-z-ns-m-grub-p'o / / nm-mkh'-rdzs-su-yod-de / yon-tn-gyi-gzhi-nyid-kyi-phyir-zhes-p-nm-mkh'i- yod-p-nyid-du-brjod-p-l-gzhi-m-grub-(182a1)p'o / / m-nges-p-ni-drug-du-dbye-ste / thun-mong-dng- / thun-mong-m-yin-p-dng- / mthun-phyogs-kyi-phyogs-gcig-l-yod-l-mi-mthun-phyogs-l-khyd-[sic]p-dng- / me- mthun-phyogs-kyi-phyogs-gcig-gi-yul-l-(182a2)yod-l-mthun-phyogs-l-khyb-p-dng- 27 nyAyapravezakazAstram / m-grub-p-dng-m-nges-p-dng-'gl-b-ste-gsum-po-rnms-(181b6)ni-gtn- 28 153 / gnyis-k'i-phyogs-cig-gi-yul-l-yod-p-dng- / 'gl-b-l-mi-'khrul-b-yng- zhes-p'o / / Page #182 -------------------------------------------------------------------------- ________________ 154 nyaayprveshkshaastrm| 29 de-l-thun-mong-b-'di-ltr-gzhl-by-nyid-kyi-phyir-sgr-rtg-ces-p'o / / de-ni- rtg-mi-(182a3)rtog-gi-phyogs-dg-l-thun-mong-b-nyid-kyi-phyir-m-nges-p-ste / ji-ltr- bum-p-l-sogs-p-bzhin-gzhl-by-nyid-kyi-phyir-rtg-ces-p-lt-bu'o / / / 30 thun-mong-m-yin-p-ni-mnyn-by-nyid-kyi-phyir-sgr-rtg-ces-p'o / / de-ni-rtg- mi-(182a4)rtg-gi-phyogs-dg-ls-ldog-p-nyid-kyi-phyir-dng- / rtg-mi-rtg-gi-rnm-pr- nges-p-spngs-p'i-gzhn-yng-med-p'i-phyir / mnyn-by-nyid-'di-ji-ltr-n-the-tshom- gyi-rgyu-nyid-do-zhes-p'o / / / 31 mthun-phyogs-kyi-phyogs-cig-gis[sie](182a5)yul-l-yod-l- / mi-mthun- phyogs-l-khyb-b-ni-sgr-rtsol-bs-byung-b-m-yin-te / mi-rtg-p-nyid-kyi-phyir-zhis-p'o / / 'di'i-mi-mthun-p'i-phyogs-ni-rtsol-b-ls-byung-b'o / / glo g-dng-nm-mkh'- l-sogs-p-ni-mthun-(182a6)phyogs-so / / de-l-yul-gcig-glo g-l-sogs-p-l- mi-rtg-p-nyid-yod-l-nm-mkh'-l-sogs-p-l-med-cing-'di'i-mthun-phyogs-rtsol- m-byung-dng-mi-mthun-phyogs-bum-p-l-sogs-p'o / / de-l-thms-cd-l-(182a7)mi- rtg-p-nyid-yod-l-'di'i-yng-glog-dng-bum-p-chos-mthun-p'i-phyir-m-nges-p'o / / ji-ltr-bum-p-l-sogs-p-bzhin-mi-rtg-p-nyid-kyi-phyir-rtsol-b-ls-byung-zhes-p-lt- bu'o / / Page #183 -------------------------------------------------------------------------- ________________ nyAyapravezakazAstram / mi-mthun-phyogs-kyi-yul-gcig-(182a8)l-yod-p-mthun-phyogs-l-khyb-p-ni- ji-ltr-sgr-rtsol-b-ls-byung-b-yin-te-mi-rtg-p-nyid-kyi-phyir-zhes-p'o / / rtsol-b-ls- 32 byung-b'i-sgr-ni-'di'i-phyogs-so / bum-p-l-sogs-p-ni-mthun-phyogs-de-l-bum-p- l-sogs-(182b1)p-thms-cd-l-mi-rtg-p-nyid-do / / glog-dng-nm-mkh'-l-sogs- p-ni-mi-mthun-phyogs-so / / de-l-glog-p-l-sogs-p-l-mi-rtg-p-nyid-yod-l / nm- mkh'-l-sogs-p-l-med-p-de'i-phyir-'di-yng-sng-m-bzhin-m-nges-(182b2)p'o / / 33 gnyis-k'i-phyogs-gcig-gi-yul-l-yod-p-ni / ji-ltr-sgr-rtg-ste -lus-cn- m-yin-p-nyid-kyi-phyir-zhes-p-'di-l-rtg-p-ni-phyogs-so / / nm-mkh'-dng-rdul-phrn- 155 l-sogs-p-ni-mthun-phyogs-so / / de-l-mthun-(182b3)phyogs-kyi-yul-cig-nm-mkh'- l-lus-cn-m-yin-p-nyid-yod-l-rdul-phrn-l-sogs-p-l-med-do / / 'di'i-mi-rtg- p'i-phyogs-bum-p-dng-bde-b-l-sogs-p-ni-mi-mthun-phyogs-so / / de-l-bde-b-l- sogs-p-ni-lus-(182b4)cn-m-yin-p-nyid-yod-l-bum-p-l-med-do / / de'i-phyir- 'di-yng-bde-b-dng-nm-mg'-chos-mthun-p'i-dper-bys-p-nyid-kyis-m-nges-p'o / / 'gl-b-l-me-'khrul-b-ni-ji-ltr-sgr-mi-rtg-ste-bys-p-nyid-kyi-phyir-bum-p- (182b5)bzhin / sgr-rtg-ste-mnyn-by-nyid-kyi-phyir-sgrbzhin-zhes-p-'gl-b'i-don-dg- 34 gcig-l-yod-p-ni-gnyis-k-l-the-tshom-gyi-rgyu-nyid-do / / 'gl-b-ni-bzhir-dbye-ste / chos-kyi-rng-bzhin-phyin-ci-log-tu-sgrub-pr-byed- 35 p-dng / chos-(182b6)kyi-khyd-pr-phyin-ci-log-tu-sgrub-pr-byed-p-dng- / chos-cn- Page #184 -------------------------------------------------------------------------- ________________ 156 gyi-rng-bzhin-phyin-ci-log-tu-sgrub-pr-byed-p-dng- / chos-cn-gyi-khyd-pr-phyin-ci- log-tu-bsgrub-pr-byed-p-yng-ngo-zhes-p'o / / - 36 de-l-chos-kyi-rng-bzhin-phyin-ci-log-tu-(182b7)sgrub-pr-byid-p-ji-ltr-n / - sgr-rtg-ste-bys-p-nyid-kyi-phyir-zhes-p-'m-btsl-m-thg-tu-byung-b-nyid-kyi-phyir / zhes- 'di'i-rtgs-mi-mthun-phyogs-kho-n-l-yod-ps-'gl-b'o / / chos-kyi-khyd-pr-phyin-ci-log-tu-sgrub-(182b8)pr-byed-p-ji-ltr-n- / mig- p'i-yn-lg-bzhin-zhis-p-'di'i-rtgs-ji-ltr-mig-l-sogs-p-rnms-l-gzhn-gyi- don-nyid-sgrub-(183a1)pr-byed-p-de-ltr-'dus-p-nyid-kyng-gzhn-gyi-sgrub-pr-byed- p-yin-l-ml-ch-dng-stn-l-sogs-p'i-yn-lg-rnms-kyng-'dus-p-nyid-yin-ps- 37 l-sogs-p-gzhn-gyi-don-yin-te / 'dus-p-nyid-kyi-phyir-ml-ch-dng-stn-l-sogs- mo / / nyaayprveshkshaastrm| 38 chos-cn-gyi-rng-bzhin-phyin-ci-log-du-(183a2)sgrub-pr-byed-p-ji-ltr-n / rdzs-dng-ls-dng-yon-tn-so-sor-med-de-dngos-po'i-rdzs-gcig-p-cn-nyid-kyi-phyir- dng- / yon-tn-dng-ls-kyi-rng-bzhin-yin-p'i-phyir / spyi-dng-khyd-pr-bzhin-zhes- p / 'di'i-rtgs-(183a3)ji-ltr-rdzs-l-sogs-p'i-m-yin-p-l-sgrub-pr-byed-p'i- dngos-po-yin-p-de-ltr-dngos-po'i-yod-p-nyid-l-yng-bsgrub-pr-byed-p-yin-te / gnyis-k-l-mi-'khrul-p'i-phyir-ro / / 39 chos-cn-gyi-khyd-pr-phyin-ci-log-(183a4)tu-sgrub-pr-byed-p-'di-nyid-ni-phyogs- Page #185 -------------------------------------------------------------------------- ________________ nyaayprveshkshaastrm| sng-m'i-rtgs-'di-nyid-l-chos-cn-gyi-khyd-pr-gng-yod-p-rkyen-gyis-bys-p-nyid-dng / de'i-bzlog-p-med-p-rkyen-gyis-bys-p-nyid-l-yng-sgrub-pr-byd-p-yin-te / gnyis- k-l-mi-(183a5)'khrul-p'i-phyir-ro / / dpe-ltr-snng-b-rnms-'di-lt-ste / sgrub-pr-byed-p'i-chos-m-grub-p-dng- / bsgrub-pr-by-b'i-chos-m-grub-p-dng- / gnyis-k'i-chos-m-grub-p-dng- / rjes-su- 'gro-b-med-p-dng- / rjes-su-'gro-(183a6)b-phyin-ci-log-p-yng-ngo- / / zhes-p-chos- mthun-p-nyid-kyis-so / / 40 41 chos-mi-mthun-p-nyid-l-yng-sgrub-pr-byed-p-ldog-p-med-p-dng- / sgrub-pr- by-b-ldog-p-med-p-dng- / gnyis-k-ldog-p-med-p-dng- / ldog-p-med-p-(183a7)dng- / ldog-p-phyin-ci-ldog-p-yng-zhes-p'o / / de-l-sgrub-pr-byed-p'i-chos-m-grub-p-ni-ji-ltr-sgr-rtg-ste-lus-cn-m-yin- p-nyid-kyi-phyir-gng-lus-cn-m-yin-p-de-rtg-pr-mthong-ste / dper-n-rdul-phr-rb- bzhin-zhes-(183a8)p-de-l-phr-rb-l-bsgrub-pr-by-b-rtg-p-nyid-yod-l-sgrub-pr- byed-p'i-chos-lus-cn-m-yin-p-nyid-med-de / rdul-phrn-rnms-lus-cn-nyid-yin- 42 157 p'i-phyir-ro / / 43 bsgrub-by'i-chos-m-grub-p-n / -'di-ltr-sgr-rtg-ste-lus-(183b1)cn-m-yin- p-nyid-kyi-phyir / gng-lus-cn-m-yin-p-nyid-de-rtg-pr-mthong-ste-dper-n-blo-bzhin- zhes-p / blo-l-sgrub-pr-byed-p'i-chos-lus-cn-m-yin-p-nyid-yod-l-bsgrub-by'i- Page #186 -------------------------------------------------------------------------- ________________ 158 nyaayprveshkshaastrm| chos-rtg-p-nyid-med-de-blo-mi-rtg-p-nyid-(183b2)kyi-phyir-ro / / 44 gnyis-k-m-grub-p-ni-gnyis-su-dbye-ste / yod-p-dng-med-p-yng-zhes-so / / de-l-bum- p-bzhin-zhes-p-yod-p-l-gnyis-k-l-m-grub-p-ste / lus-cn-nyid-yin-p'i-phyir-dng- / mi- rtg-p-nyid-kyi-yng-phyir-ro / (183b3)nm-mkh'-bzhin-zhes-p-med-p-gnyis-k-m-grub-p-ste / nm-mkh'-med-p-nyid-du-'dod-p-l'o / / 45 rjes-su-lgro-b-med-p-ni-gng-l-rjes-su-'gro-b-med-ps-bsgrub-pr-by-b-dng- / sgrub- pr-byed-p-dg-lhn-cig-yod-(183b4)pr-rb-tu-shes-pr-byed-p-ji-ltr-bum-p-l-bys-p- nyid-dng- / mi-rtg-p-nyid-kyng-mthong-zhis-p'o / / 46 rjes-su-'gro-b-phyin-ci-log-p-ni-gng-bys-p-de-mi-rtg-pr-mthong-zhes-brjod-pr-by-b- l-sgng-mi-rtg-p-de-bys-(183b5)p-yin-zhes-zer-b-lt-bu'o / / 47 chos-mi-mthun-p-l-yng-sgrub-pr-byed-p-ldog-p-med-p-ni- / re-zhig-ls-l-bsgrub-by- rtg-p-nyid-ldog-ste-ls-rnms-mi-rtg-p-nyid-kyi-phyir-ro / / sgrub-pr-byed-p-ldog-p-med-de / ls- (183b6)rnms-lus-cn-m-yin-p-nyid-kyi-phyir-ro / / 48 bsgrub-pr-by-b-ldog-p-med-p-ni-rdul-phr-rb-bzhen-zhis-p-l-sgrub-pr-byed-p-lus-cn- m-yin-p-nyid-ldog-ste / rdul-phrn-rnms-lus-cn-nyid-yin-p'i-phyir-ro / / bsgrub-(183b7)pr- by-b-rtg-p-nyid-ldo g-p-med-de / rdul-phrn-rnms-rtg-p-nyid-kyi-phyir-ro / / 49 gnyis-k-ldo g-p-med-p-ni-nm-mkh'-bzhin-zhes-p-l-rtg-p-nyid-dng- / lus-cn- m-yin-p-nyid-ldog-p-m-yin-p-nyid-ldog-p-med-de-nm-(183b8)mkh'-rtg-p-nyid-kyi-phyir-dng- / lus-cn-m-yin-p-nyid-kyi-yng-phyi r-ro / / Page #187 -------------------------------------------------------------------------- ________________ 50 p-lt-bu'o / / 51 52 by-b-ls-gng-m-bys-p-de-rtg-p-yin-zhes-zer-b-lt-bu'o / / 53 54 pr- byed-pr-ltr-(184a2)snng-b-rnms-so / / tshd-m-nyid-dg-go / ldog-p-med-p-ni-ji-ltr-nm-mkh'-l-rtg-p-nyid-dng- / m-bys-p-nyid-kyng-mthong-zhes- 55 ldog-p-phyin-ci-log-p-ni-ji-ltr-gng-rtg-(184a1)ste-bys-p-m-yin-zhes-brjod-pr- 57 nyaayprveshkshaastrm| p-ni-mngon-sum-zhes-p'o / / 'di-rnms-kyis-phyogs-dng-gtn-tshigs-dng-dpe-ltr-snng-b-rnms-brjod-ps-sgrub- bdg-nyid-kyis-rb-tu-rtogs-pr-by-b'i-don-l-yng-mngon-sum-dng-rjes-su-dpg-p'i- (184a3)l-ming-dng-rigs-l-sogs-p'i-rtog-p-dng-brl-b-de-dbng-po-so-so'i-dbng-po-l-yod- 58 59 de-l-mngon-sum-rtog-p-dng-brl-b-ste / shes-p-gng-gzugs-l-sogs-p'i-don- 159 56 rtgs-ni-tshul-gsum-tshng-br-brjod-p(184a4)-gng-ls-gng-rjes-su-dpg-p'i-shes- p-skyes-p-'der-mi-dng-bum-p-mi-rtg-p-ces-p-l-sogs-p-'de-rjes-su-dpg-p'o / / rjes-su-dpg-p-ni-rtgs-ls-don-mthong-b'o / / (184a5)ro / / gnyis-k-l-shes-p-de-nyid-'brs-bu-ste / gzugs-l-sogs-p-rtogs-p-nyid-kyi-phyir- tshd-m-'ng-de-nyid-de / don-byed-nus-p-yng-dg-pr-rtogs-p'i-phyir-zhes-p'o / / don-gzhn-l-rtog-p-dng-bcs-p'i-shes-p-gng-skyes-p-de-mngon-sum-ltr-snng-b'o / ji-ltr-n-bum-p-'m-snm-bu-zhes-(184a6)rtog-p-dng-bcs-p-de-rng-gi-mtshun-nyid-kyi-yul- Page #188 -------------------------------------------------------------------------- ________________ 160 nyaayprveshkshaastrm| nyid-ls-mngon-sum-ltr-snng-b'o / / 60 sngr-gyi-rtgs-ltr-snng-ls-rtogs-p-don-ltr-snng-b'i-shes-p-ni-rjes-dpg-ltr-snng- b-ste / rtgs-ltr-snng-gi-dbye-b-mng-(184a7)po-brjod-p-de-ls-rjes-su-dpg-pr-by-b-ltr- snng-b'i-shes-p-m-rtogs-pr-'gyur-b-de-ni-rjes-dpg-ltr-snng-b'o / / 61 sgrub-pr-byed-p'i-skyon-brjod-p-rnms-ni-sun-'byin-p-rnms-so / / 62 sgrub-pr-byed-p'i-skyon-yng-(184a8)m-tshng-b-dng- / mngon-sum-l-sogs-p-gnod- phyogs-kyi-skyon-nyid-dng- / rtgs-kyi-skyon-m-grub-p'i-rtgs-nyid-dng- / m-nges-p'i-rtgs-nyid- dng- / 'gl-b'i-rtgs-nyid-dng- / dpe'i-skyon-nyid-dng- / bsgrub-by'i-(184b1)chos-l-sogs- p-m-grub-p'o / / 63 de'i-brjod-p'i-phyir-rgol-gyis-rb-tu-rtogs-p'i-dus-n-sun-'byin-p'o / / 64 sgrub-pr-byed-p-skyon-mi-'byung-b-l-skyon-brjod-p-rnms-ni-sum-'byin-ltr-snng-b-rnms- te / ji-ltr-n-sgrub-(184b2)pr-byed-p-yng-dg-pr-tshng-b-l-m-tshng-b-nyid-brjod-p-dng- / phyogs-skyon-med-p-l-phyogs-kyi-skyon-brjod-p-dng- grub-p'i-rtgs-l-m-grub-p'i-rtgs- su-m-nges-p-med-p'i-rtgs-l-m-nges-p'i-rtgs-su-brjod-p-(184b3)dng- / mi-'gl-b'i- rtgs-l-'gl-b'i-rtgs-su-brjod-p-dng- / skyon-med-p'i-dpe-l-dpe'i-skyon-brjod-p-ste / 'di- rnms-sun-'byin-ltr-snng-b-rnms-so / / 'di-rnms-kyis-gzhn-gyis-phyogs-l-skyon-med-p- m-brjod-de / (184b4)skyon-med-p-nyid-kyi-phyir-zhes-p-re-zhig-bzhg-go / 65 tshig-don-cung-zd-kun-bshd-p / / sngon-l-phyogs-tsm-bsgrubs-p'i-phyir / Page #189 -------------------------------------------------------------------------- ________________ 161 nyaayprveshkshaastrm| gng-'dir-rigs-dng-mi-rigs-kyng- / gzhn-ls-de-dg-legs-zhes-[sic]by / / zhes-p-rigs-(184b5)pr-'jug-p'i-sgo-slob-dpon-chen-po-phyogs-kyi-glng-pos-mdzd- p-rdzogs-so / / / / kh-che'i-p rdzi-t-chen-po-thms-cd-mkhyen-dpl-bsrung-b-ls / shaa-ky'i- dge-slong-grgs-p-rgyl-mtshn-dpl-bzng-pos / dpl-(185a6)s-sky'i-gtsug-lg-khng-chen- por-bsgyur-b'o / / / / Page #190 -------------------------------------------------------------------------- ________________ Page #191 -------------------------------------------------------------------------- ________________ MUNI JAMBUVIJAYA, a well-known and outstanding Jain saint-scholar, hast been editing and translating Jaina Agamic Canonical literature for the last many years. He inherited this tradition from the renowned Jaina stalwart Muni Punyavijayaji. He has a great collection of rare handwritten manuscripts, which has provided him the impetus to edit, translate and get them published. A scholar of sad-darsana and nyaya, his study and work on the treatise on Dvadasaranayacakra earned him critical acclaim from all over the world. A polyglot (he knows Sanskrit, Pali, Prakrit, Apabhramsha and English), he is well-known for his scholarship and generosities among Indologists, particularly those studying Jainism, who come to him from all over the world. Page #192 -------------------------------------------------------------------------- ________________ Also by Muni Jambujivija : A Catalogue of Manuscripts in Jaisalmer Jain Bhandaras This is first time publication of famous and rare manuscripts catalogue from all the ancient libraries of Jaisalmer which is quite useful for researchers and historians as it contains - i. collection of very ancient treatises from Jaisalmer. ii. palm-leaves and other manuscripts from Jinabhadrasuri Bhandar and other five Jnana Bhandar. iii. all the manuscripts of palm-leaves presented in alphabetical order. iv. all the compositions and their authors in alphabetical order. v. ancient alphabets and scripts with instructions how to read them. vi. instructions for changing Devanagari script into Roman script. Yogasastram Sri Hemcandracaryapranitan Svopajnavrttivibhusitam This work in three parts with twelve prakasas and several appendices, has been critically edited on the basis of the manuscripts from the libraries of Khambhat, Jaisalmer, Patan etc. The work holds great importance among Jain Canonical literature. The world is still afflicted with intolerance and uneasiness despite of great scientific research and physical comforts. In such an atmosphere the message of Yoga and Meditation holds great importance. Meeting with the Supreme Self, the Salvation itself, is Yoga. Only through this one can achieve true selfadvancement and real peace in life. For the advancement in life and moving ahead on the true path, one requires several virtues. In Yogasastram, all these virtues, for example, controlled life, devotion towards parents, meditation for knowledge, philosophy and conduct, truth and non-violence, reflection about the nature of the Self and the world, mantropasana, meditation etc. have been included among the parts of the Yoga itself. Therefore, it can be really acknowledged that Sri Hemacandrasuriji Maharaja has composed a great work for the development of meritorious deeds and meditation among human beings. ISBN 978-81-208-3350-0 MOTILAL BANARSIDASS PUBLISHERS PVT. LTD. Delhi (INDIA) E-mail: mlbd@vsnl.com Website: www.mlbd.com Code: 33500 oll788120118 3 350 0'|| For Private & Personal use only