________________
5
न्यायप्रवेशकवृत्तिपञ्जिका। नानात्वमिति [पृ०२२ पं०१०] नानाप्रकारत्वम् । किं पुनरिति, हेतोस्त्रैरूप्यं यदुक्तं तत् किमित्यर्थः । वितर्क [पृ०२२ पं०११] ऊह उच्यते । तस्य धर्म इति । ध्रियतेऽवतिष्ठते धर्मिण्याधारे यः स धर्मः । औणादिको मः । पक्षशब्देन चात्रेत्यादि। अत्रेति पक्षधर्मत्वे ज्ञातव्ये । इह यद्यपि धर्मधर्मिसमुदाय एव पक्षो रूढस्तथापि पक्षधर्मप्रतिपत्तिकाले धर्मी पक्षः, यत् कृतकं तदनित्यमिति व्याप्तिग्रहणकालेऽनित्यत्वं धर्म: पक्षः, पक्षधर्मोपसंहारकाले
तस्यानुपलब्धेरित्ययं हेतुः ॥ अथ यो यत्र नास्ति स कथं तत्र दृश्यः । दृश्यत्वसमारोपादसन्नपि दृश्य उच्यते । यश्चैवं संभाव्यते 'यद्यसावत्र भवेद् दृश्य एव भवेत्' इति, स तत्राविद्यमानोऽपि दृश्यः समारोप्यः ।। कश्चैवं संभाव्यः । यस्य समग्राणि स्वालम्बनदर्शनकार णानि भवन्ति ॥ कदा च तानि समग्राणि गम्यन्ते । यदैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भः । एकेन्द्रियज्ञानग्राह्यं लोचनादिप्रणिधानाभिमुखं वस्तुद्वयमन्योन्यापेक्षम् एकज्ञानसंसर्गि कथ्यते । तयोहि सतो कनियता भवति प्रतिपत्तिः । योग्यताया द्वयोरप्यविशिष्टत्वात् । तस्मादेकज्ञानसंसर्गिणि दृश्यमाने
सत्येकस्मिन इतरत समग्रदर्शनसामग्रीकं यदि भवेद दृश्यमेव भवेदिति संभावितं दृश्यमारोप्यते। तस्यानपलम्भो 10 दृश्यानुपलम्भः । तस्मात्स एव घटाविविक्त प्रदेशः तदालम्बनं च ज्ञानं दृश्यानुपलम्भनिश्चयहेतुत्वाद् दृश्यानुपलम्भ 10
उच्यते । यावद्धयेकज्ञानसंसर्गि वस्तु न निश्चितं तज्ज्ञानं च, न तावद् दृश्यानुपलम्भनिश्चयः । ततो वस्त्वप्यनुपलम्भ उच्यते तज्ज्ञानं च । दर्शननिवृत्तिमात्रं तु स्वयमनिश्चितत्वादगमकम् । ततो दृश्यघटरहितः प्रदेश: तज्ज्ञानं च वचनसामर्थ्यादेव दृश्यानुपलम्भरूपमुक्तं द्रष्टव्यम्।
का पुनरुपलब्धिलक्षणप्राप्तिरित्याह- उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च ॥१४॥'उपलब्धिलक्षणप्राप्तिः' उपलब्धिलक्षणप्राप्तत्वं घटस्य। 'उपलम्भप्रत्ययान्तरसाकल्यम्' इति । ज्ञानस्य
घटोऽपि जनकः, अन्ये च चक्षुरादयः । घटाद् दृश्यादन्ये हेतवः प्रत्ययान्तराणि। (२३) तेषां साकल्यं संनिधिः । 15 स्वभाव एव, विशिष्यते तदन्यस्मादिति विशेषः, विशिष्ट इत्यर्थः । तदयं विशिष्टः स्वभाव: प्रत्ययान्तरसाकल्यं चैतद् 15 द्वयमुपलब्धिलक्षणप्राप्तत्वं घटादेष्टव्यम्।
कीदृशः स्वभावविशेष इत्याह- यः स्वभावः सत्स्वन्येषपलम्भप्रत्ययेष सन प्रत्यक्ष एव भवति स स्वभावविशेषः ॥१५॥ सत्स्वित्यादि। उपलम्भस्य यानि घटाद् दृश्यात् प्रत्ययान्तराणि तेषु सत्सु विद्यमानेषु यः स्वभावः सन् प्रत्यक्ष एव भवति स स्वभावविशेषः । तदयमत्रार्थ:- एकप्रतिपत्रपेक्षमिदं प्रत्यक्षलक्षणम्। तथा च सति, द्रष्टुं प्रवृत्तस्यैकस्य द्रष्टदृश्यमान उभयवान्भावः ।१ । अदृश्यमानास्तु देशकालस्वभावविप्रकृष्टाः स्वभावविशेषरहिताः, प्रत्ययान्तर-साकल्यवन्तस्तु । यैर्हि प्रत्ययैः स द्रष्टा पश्यति ते संनिहिताः । अतश्च संनिहिता यैः द्रष्टुं प्रवृत्तः सः । २। द्रष्टमप्रवत्तस्य तु योग्यदेशस्था अपि द्रष्टुं ते न शक्याः, प्रत्ययान्तरवैकल्यवन्तः स्वभावविशेषयुक्तास्त । ३। 20 दूरदेशकालास्तूभयविकलाः । ४॥ तदेवं पश्यतः कस्यचिन्न प्रत्ययान्तरविकलो नाम, स्वभावविशेषविकलस्त भवेत। १। अपश्यतस्तु शक्यो द्रष्टुं योग्यदेशस्थः प्रत्ययान्तरविकलः । २ । अन्ये तूभयविकला इति। ३।। ___ अनुपलब्धिमुदाहृत्य स्वभावमुदाहर्तुमाह- स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः ॥ १६॥स्वभावो हेतुरिति सम्बन्धः । कीदृशो हेतुः साध्यस्यैव स्वभाव इत्याह । स्वस्य आत्मनः सत्ता, सैव केवला स्वसत्तामात्रम्।
तस्मिन्सति भवितुं शीलं यस्येति। यो हेतोरात्मनः सत्तामपेक्ष्य विद्यमानो भवति, न तु हेतुसत्ताया व्यतिरिक्तं 25 कञ्चिद्धेतुमपेक्षते स स्वसत्तामात्रभावी साध्यः । तस्मिन्साध्ये यो हेतुः स स्वभावः तस्य साध्यस्य, नान्यः।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org