________________
९४
पार्श्वदेवगणिविरचिता परि समन्ताद् अयनं गमनम् उत्तरोत्तरावस्थान्तरोत्पत्त्येति पर्यायो गुण उच्यते । असाधारणमित्यनन्यसदृशम् । धर्मस्य नित्यत्वादिकस्यात्मीयं लक्षणं रूपमात्मलक्षणम् [पृ०३९ पं०२] । कृतकत्वादिति स्वभावहेतुः, प्रयत्नानन्तरीयकत्वादिति च कार्यहेतुः । यद्यपि प्रयत्नानन्तरीयकत्वं स्वभावहेतुत्वेन कार्यहेतुत्वेन च प्रसिद्ध तथापीह कार्यहेतुत्वेन विज्ञेयम् । कथमेवमिति चेदुच्यते। प्रयत्नानन्तरीयकशब्देन हि प्रयत्नानन्तरं शब्दजन्म तज्ज्ञानं च प्रयत्नानन्तरीयकमुच्यते। तत्र जन्म प्रयत्नानन्तरं जायमानस्य शब्दस्य स्वभावः, ताल्वादिव्यापारजनितशब्दानन्तरं च ° यच्छब्दविषयं ज्ञानं तत् ज्ञेयस्य कार्यम् । तदिह विरुद्धहेत्वाभासलक्षणे प्रयत्नानन्तरं ज्ञानं गृह्यते । तेन कार्यहेतुरयम् । अथायं स्वभावहेतुत्वेनापि किमिति न व्याख्यायते ? । सत्यं व्याख्यायत एव । केवलं कृतकत्वादिति स्वभावहेतुरभिहित एव सूत्रे । तेन कार्यहेतुतया
व्याख्यायते, ग्रन्थान्तरेऽपीत्थमेव व्याख्यानाच्च । अत: प्रयत्नानतरीयकज्ञानजनकत्वादिति 10 हेत्वर्थो द्रष्टव्यः ।
10 तेनैवेति [पृ०३९ पं०५] अनित्यत्वेनैवाऽस्याविनाभावित्वात् । तद्विनाऽयं न भवतीत्यर्थः । तदिह विपर्ययेऽनित्ये सम्यग्घेतुरेव विरुद्धोऽविषये तु नित्ये प्रयोगाद्धेत्वाभास उच्यत इति विज्ञेयम् । तदुक्तम्
कृतकत्वं त्वनित्यत्वे सपक्षे वृत्तिमद् घटे । विनिवृत्तं विपक्षाख्ये सम्यग्घेतुरुदाहृतः॥[ ] इति
आहेत्यादि [पृ०३९ पं०५] । नित्यशब्दवादिनो मीमांसकस्य चाक्षुषत्ववत् कृतकत्वं शब्दधर्मतया न सिद्धम्, किन्तु ताल्वादिभि: शब्दाभिव्यक्तिरेव तस्य सिद्धेत्यपक्षधर्मताऽस्त्येव। अपक्षधर्मश्च हेतुरसिद्ध एव भवतीति प्रेर्यार्थः । अवश्यं [पृ०३९पं०६] नियमादेव पक्षधर्मस्यैव सतो हेतोर्विरुद्धता । तदभावेऽसिद्धत्वमिति न वाच्यम् । कुत इत्याह- अन्यथापीति
[पृ०३९ पं०७] । अपक्षधर्मोऽपि सन् विरुद्ध उच्यते आचार्येण । प्रवृत्तिरपि कुत इत्याह10 अधिकृतेति [पृ०३९ पं०७] । अधिकृतश्चासौ प्रयोगश्च स चासौ ज्ञापकं च, तस्मात् । ।
अथापक्षधर्मो हेतुरसिद्ध एवेत्यपक्षधर्मत्वान्नायमसिद्धाद् भिद्यत इत्याह- न चायमिति [पृ०३९ पं०७] । अपि त्वसिद्धादयं पृथक् क्रियते । कुत इत्याह विपर्ययेति [पृ०३९ पं०८] । असिद्धेरित्यतोऽग्रेऽसिद्धस्येति शेषः । अयं च विपर्ययसाधक इत्यसिद्धात् पृथक्
15
15
25
१ व्याख्यातो ग्रन्थान्तरे J. Pम.। दृश्यतां पृ०७० टि०३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org