________________
न्यायप्रवेशकवृत्तिपञ्जिका। प्रवृत्तिः सा पूर्वक्रियाकरणस्वभावोपमर्दद्वारेण, अन्यथा पूर्वक्रियाकरणाविरामप्रसङ्गात् । पूर्वक्रियाकरणस्वभावप्रच्यवे चाऽतादवस्थ्यमेवानित्यतेति । अथ सहकारिसव्यपेक्षः सन् नित्यः क्रमेण कार्यं कुरुते न केवल इति चेत्, नैवम् , सहकारिकारणापेक्षा नित्यस्याकिंचित्करैव। एकस्वरूपत्वात्तस्य । नापि यौगपद्येनेति पक्षः , अध्यक्षविरोधात् ।
न ह्येककालं सकलाः क्रियाः प्रारभमाणः कश्चिदुपलभ्यते । करोतु वा । तथाप्याद्यक्षण एव , सकलक्रियापरिसमाप्तेर्द्वितीयादिक्षणेषु अकुर्वाणस्यानित्यता बलादाढौकत इति ।
अनित्यवस्तुनिषेधकं च युक्तिमात्रं यथा- क्षणिको ह्यर्थः सन् वा कार्यं कुर्यादसन् वा? न तावदाद्यः पक्षः, समसमयवर्तिनि व्यापारायोगात्, इतरथैकक्षणवर्त्तिनां सकलभावानां परस्परं कार्यकारणभावप्राप्त्याऽतिप्रसङ्ग इति।
नापि द्वितीयः पक्षः, असतः कार्यकारणशक्तिविकलत्वात् । अन्यथा शशविषाणादयोऽपि कार्यकरणायोत्सहेरन् विशेषाभावादिति । 10 अन्ये त्वित्यादि [पृ०३७ पं०१३] । अत्र पक्षे विरुणद्धि स्मेति विरुद्धः, कर्तरि 10
निष्ठा । विरोधादिति, यतो यो यस्याव्यभिचारी स कथं विरुद्धः ? विरुद्धश्चेत् कथमव्यभिचारीति परस्परपरिहारलक्षणो विरोधो वर्तते । अथ स एव विरुद्धः स एवाव्यभिचारीति विरोधोऽपीष्यते तर्हि एकस्यापि धर्मद्वययोगादनेकान्तवादापत्तिप्रसङ्ग इति। यदि तु साधनान्तरसिद्धस्य विरुद्धसाधनाद् विरुद्धः स्वसाध्याव्यभिचाराच्चाव्यभिचारी ततो
विरुद्धश्चासावव्यभिचारी च विरुद्धाव्यभिचारीत्युच्यते तदा स्यादेव । केवलमेवमपि 15 नातिश्लिष्टम् । उपचारवशात् समासप्रवृत्तेः ।
15 ___ अथ शब्दत्ववदिति दृष्टान्तः साध्यविकलो भविष्यतीत्याह- शब्दत्वं हीति [पृ०३७ पं०१६] अत्रोच्यते। पुरुषविशेषमपेक्ष्यायं हेत्वाभासोऽन्यतरासिद्धवत् । तथाहियदा वादी विपक्षबाधकद्वारेण स्वहेतोः साध्याविनाभावित्वसमर्थनमितरस्यासिद्धतोद्भावनं च कर्तुं न शक्नोति तदा विरुद्धाव्यभिचारी हेत्वाभासः । यच्चोक्तं प्रथमस्य दुष्टत्वे
द्वितीयप्रयोगोऽदुष्टत्वे वेति तन्न। विप्रतिपत्तिवद्विशेषानुपलम्भमात्रेऽपि दर्शनात् । तथाहि20 सामान्योपलम्भादिसद्भावे सति विशेषानुपलम्भाद्यथा सम्यक्त्वानिश्चये विप्रतिपत्तेरुत्थानं तथा 20 व्यभिचारिणोऽपि दुष्टत्वा-ऽदुष्टत्वचिन्तां विनाप्युत्थानं भवतीति ।
उदाहरणाधिकार [ पृ०३८ पं०२१] उदाहरणप्रस्तावः। पर्याय इति [पृ०३९ पं०१],
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org