________________
पार्श्वदेवगणिविरचिता
उभयपक्षैक इत्यादि [ पृ०३७ पं०१९] । अमूर्तत्वादिति, असर्वगतद्रव्यपरिमाणं मूर्तिः । सर्वगतं प्रतिनियतदेशव्यापकं यद् द्रव्यं घटादि तस्य परिमाणं परिमितिरुपलम्भो मूर्तिरुच्यते । सा विद्यते यस्य स मूर्तः, मत्वर्थीयोऽत्, तन्निषेधेऽमूर्तः, तद्भावस्तस्तत्त्वम्, तस्मात् । आकाशपरमाण्वादिः सपक्ष [पृ०३४ पं०१४] इति । नन्वाकाशस्य सपक्षत्वं युक्तं नित्यत्वात् । परमाणूनां तु प्रतिक्षणं संजातातिशयत्वेन चयापचयादिलक्षणेनानित्यत्वात् कथं सपक्षेऽन्तर्भाव उच्यते ? । नित्याः परमाणवो वैशेषिकैरभ्युपगम्यन्ते । ततः सपक्षान्तर्गता इत्यदोषः । तस्मादित्यादि [ पृ०३० पं० १६] सूत्रम् । एतदप्यमूर्तत्वमनैकान्तिकम् । किं सुखवदमूर्तत्वादनित्यः शब्दः आहोश्विदाकाशवदमूर्तत्वान्नित्य इत्यनैकान्तिकता ।
5
९२
25
ननु विरुद्धाव्यभिचारीत्यस्य शब्दस्य कोऽर्थः ? । यतो यो यस्याऽव्यभिचारी स कथं विरुद्धः, अथ विरुद्धः कथमव्यभिचारीत्याह- अधिकृतेत्यादि [पृ०३७ पं० १०] । 10 इह प्रस्तुतप्रयोगेऽधिकृतः प्रस्तुतो हेतुः कृतकत्वाख्यस्तावत्, तस्यानुमेयमनित्यत्वम्, तस्य 10 विरुद्धोऽर्थो नित्यत्वरूपः, तस्य प्रसाधकः श्रावणत्वाख्यः । विरुध्यते स्म विरुणद्धि स्मेति वा विरुद्धः। कर्मणि कर्तरि वा निष्ठा । तं विरुद्धं श्रावणत्वाख्यं न व्यभिचरति कृतकत्वलक्षणो विरुद्धाव्यभिचारी । तथा व्यभिचरणं व्यभिचार:, तन्निषेधेऽव्यभिचारः । विरुध्यते स्म विरुद्धः । विरुद्धस्याव्यभिचारः सोऽस्यास्तीतीयमपि व्युत्पत्तिर्ज्ञेया । तथा चान्यत्राप्यस्य लक्षणमुक्तम्एकत्र धर्मिणि तुल्यलक्षणयोर्विरुद्धयोर्हेत्वोः संनिपातो विरुद्धाव्यभिचारी [ ] इति । तथाविधः प्रतिद्वन्द्वी योऽसावर्थो नित्यत्वरूपस्तस्याऽनिराकृतेरनिराकरणात् प्रतियोगिनं श्रावणत्वाख्यम्। ननु तर्हि सर्वोऽपि हेतुः स्वसाध्यमेव साधयति न तु प्रतियोगिसाध्यं निराकरोति । तदनिराकरणे च सर्वोऽपि हेतुर्विरुद्धाव्यभिचार्येव स्यात् । ततश्च साध्यसिद्धेरुपायान्तरं दर्श्यतामित्याह - ततश्चेति [पृ०३७ पं० १२] । अनेनेति विरुद्धाव्यभिचारिलक्षणभणनेन, एतदुक्तं भवति — येनानित्यत्वादिकं साध्यं साधयितुमभिलषितं तेन प्रथमतस्तद्विपक्षभूतं साध्यं युक्तिभिर्निराकरणीयम्, येन च नित्यत्वादिकं साधयितुमभिप्रेतं तेनेतरदिति, पंश्चात् स्वसाध्यसिद्धयेऽनुमानप्रयोग इति ।
15
15
20
तत्र क्षणिकत्वे साध्ये नित्यवस्तुनिषेधकं युक्तिमात्रम्, यथा— नित्यो ह्यर्थः किं क्रमेण क्रियां कुरुते यौगपद्येन वा ? । न तावत् क्रमेण । यतो याऽसौ तस्योत्तरक्रियायां
१ निष्ठांतं विरुद्धं C. ॥ २ स्वसाध्यसिद्धये पश्चादनुमान C. ॥
Jain Education International
5
For Private & Personal Use Only
20
25
www.jainelibrary.org