________________
१३०
द्वितीयं परिशिष्टम् (२) [सङ्केतविवरणम्- पा०म०भा०= पाणिनीव्याकरणस्य पातञ्जलमहाभाष्यम्, परि० = परिच्छेदः वैशे०= वैशेषिकसूत्रम्, योग० व्यासभाष्यम् = पातञ्जलयोगदर्शनस्य व्यासभाष्यम्, पा०= पाणिनीयव्याकरणम्, प्रमाणसमु०-प्रमाणसमुच्चयः, मी० श्लो० वा० = मीमांसाश्लोकवार्तिकम्, प्रमाणवा० = प्रमाणवार्तिकम्, सांख्यका० = सांख्यकारिका, पा०वा०= पाणिनीयव्याकरणस्य वार्तिकम्, श्लो०= श्लोक :, पृ०= पृष्ठम्, पं०= पङ्क्तिः ] आचार्यश्री हरिभद्रसूरिविरचितायां न्यायप्रवेशकटीकायां विद्यमानाः साक्षिपाठाः ।
प्र०
[पा० म० भा० १।१। ३] [ ] [ ] [ ] [ ] [पा० धा० १७४]
[पा० धा०१२५८] [ ] [ ] [न्यायबिन्दौ परि०३]
दश दाडिमानि... शास्त्र-प्रकरणादीनां.... त्रिरूपाल्लिङ्गाल्लिङ्गिनि... सम्यग्न्यायपरिज्ञानाद्... साधुन्यायोपदेशेन पच व्यक्तीकरणे साधनमिति चैकवचननिर्देशः हि गतौ स्वसमयपरसमयज्ञाः ... कारकाणामविवक्षा शेषः एतेन यद्यपि क्वचिच्छास्त्रे... अन्वयव्यतिरेकयोरेकमपि... साधनमवयवाः । बुद्धिपूर्वा वाक्यकृतिर्वेदे तद्वचनादाम्नायप्रामाण्यम् तदेतत् त्रैलोक्यं... सर्वे धर्मा निरात्मानः असिद्धभेदौ द्वावेव... अनैकान्तिकभेदाश्च... समानाधिकरणो बहुव्रीहिः ... सदिति यतो द्रव्य... वाऽऽहिताग्न्यादिषु न ह्यर्थे शब्दाः सन्ति.. असाधारणहेतुत्वादक्षैस्तद्...
[ ] [वैशे० ६।१।१] [वैशे० १०।२।९] [योग० व्यासभाष्ये ३१३] [ ] [ ] [ ]
[वैशे० १।२ । ७-८] [पा० २ । २ । ३७] [ ] [प्रमाणसमु० १ । ४]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org