________________
बौद्धाचार्यश्री दिङ्नागविरचितं सू० [८], तत्र प्रत्यक्षविरुद्धो यथा अश्रावणः शब्द इति । अनुमानविरुद्धो यथा नित्यो घट इति । आगमविरुद्धो यथा वैशेषिकस्य नित्यः शब्द इति साधयतः।
लोकविरुद्धो यथा शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्ख5 शुक्तिवदिति ।
स्ववचनविरुद्धो यथा माता मे वन्ध्या, पिता मे कुमारब्रह्मचारीति।
अप्रसिद्धविशेषणो यथा बौद्धस्य सांख्यं प्रति विनाशी शब्द इति।
अप्रसिद्धविशेष्यो यथा सांख्यस्य बौद्धं प्रति चेतन आत्मेति।
अप्रसिद्धोभयो यथा वैशेषिकस्य बौद्धं प्रति सुखादिसमवायिकारणमात्मेति ।
प्रसिद्धसंबन्धो यथा श्रावणः शब्द इति ।
एषां वचनानि धर्मस्वरूपनिराकरणमुखेन प्रतिपादनासंभवतः 15 साधनवैफल्यंतश्चेति प्रतिज्ञादोषाः । उक्ताः पक्षाभासाः ।
सू० [९], असिद्धा-उनैकान्तिक-विरुद्धा हेत्वाभासाः ।
सू० [१०], तत्रासिद्धश्चतुःप्रकारः, तद्यथा- उभयासिद्धः १, अन्यतरासिद्धः २, सन्दिग्धासिद्धः ३, आश्रयासिद्धश्चेति ४ ।
तत्र शब्दानित्यत्वे साध्ये चाक्षुषत्वादित्युभयासिद्धः । 20 कृतकत्वादिति शब्दाभिव्यक्तिवादिनं प्रत्यन्यतरासिद्धः ।
१. शब्दः । अनुमान J2 ।। २. शुक्तिकादि R. ।। ३. वन्ध्येति । अप्रसिद्ध P3, K, D, VII ४. तश्च प्रतिज्ञादोषा इति P3, K, DV ॥ ५. उक्ताः पक्षाभासा: P3, K मध्ये नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org