________________
न्यायप्रवेशकशास्त्रम् ।
बाष्पादिभावेन संदिह्यमानो भूतसंघातोऽग्निसिद्धावुपदिश्यमानः
संदिग्धासिद्धः ।
द्रव्यमाकाशं गुणाश्रयत्वादित्याकाशासत्त्ववादिनं प्रत्याश्रया
सिद्धः ।
साधारणः १, 5
सू० [११], अनैकान्तिकः षट्प्रकारः असाधारणः २, सपक्षैकदेशवृत्तिर्विपक्षव्यापी ३, विपक्षैकदेशवृत्तिः सपक्षव्यापी ४, उभयपक्षैकदेशवृत्तिः ५, विरुद्धाव्यभिचारी चेति ६ । तत्र साधारणः प्रमेयत्वान्नित्य इति । तद्धि नित्यानित्यपक्षयोः साधारणत्वादनैकान्तिकम् - किं घटवत् प्रमेयत्वादनित्यः शब्द आहोश्विदाकाशवत् प्रमेयत्वान्नित्य इति ? ।
असाधारणः श्रावणत्वान्नित्य इति । तद्धि नित्यानित्यपक्षाभ्यां व्यावृत्तत्वान्नित्यानित्यविनिर्मुक्तस्य चान्यस्य चासंभवात् संशयहेतुःकिंभूतस्यास्य श्रावणत्वमिति ? |
सपक्षैकदेशवृत्तिर्विपक्षव्यापी, यथा अप्रयत्नानन्तरीयकः शब्दोऽनित्यत्वादिति । अप्रयत्नानन्तरीयकः पक्षोऽस्य विद्युदा - 15 काशादिः सपक्षः । तत्रैकदेशे विद्युदादौ विद्यतेऽनित्यत्वम्, नाकाशादौ । प्रयत्नानन्तरीयकः पक्षोऽस्य घटादिर्विपक्ष: । तत्र सर्वत्र विद्यतेऽनित्यत्वम्। ऐँतदपि विद्युद्- घटसाधर्म्येणानैकान्तिकम् — किं
Jain Education International
-
१. तथा द्रव्य° J1, J2, P2, D, V विना ।। २. आहोस्विदाकाशत्ववत् J2 | आहोस्विदाकाशवन्नित्य इतिP3, K, R॥ ३. 'रणो यथा श्रा R ॥ ४. चान्यस्यासंभवात् P2, 3, K, D, R, V ॥ ५. 'त्वात् । 20 P2, 3, K॥ ६. यकपक्षो J1, J2 ॥ ७ तथा प्रयत्ना° J1सं० ॥ ८. 'कपक्षो J1, J2, P3 ॥ ९. सर्वत्र घटादौ विद्यते P1, 2, D ॥ १० तस्मादेतदपि P2, 3, K, D, V, RI
For Private & Personal Use Only
10
www.jainelibrary.org