________________
बौद्धाचार्यश्री दिङ्नागविरचितं घटवदनित्यत्वात् प्रयत्नानन्तरीयकः शब्दः आहोश्विद् विद्युदादिवदनित्यत्वादप्रयत्नानन्तरीयक इति ? ।
विपक्षैकदेशवृत्तिः सपक्षव्यापी, यथा प्रयत्नानन्तरीयकः शब्दोऽनित्यत्वात् । प्रयत्नानन्तरीयकः पक्षोऽस्य घटादिः सपक्षः। 5 तंत्र सर्वत्र विद्यतेऽनित्यत्वम् । अँप्रयत्नानन्तरीयंकः पक्षोऽस्य विपक्षो विद्युदाकाशादिः। तत्रैकदेशे विद्युदादौ विद्यतेऽनित्यत्वम्, नाकाशादौ। तस्मादेतदपि विद्युद्-घटसाधर्येण अनैकान्तिकम् ।
उभयपक्षैकदेशवृत्तिर्यथा नित्यः शब्दोऽमूर्तत्वादिति । नित्यः पक्षोऽस्य आकोश-परमाण्वादिः सपक्षः। तंत्रामूर्त्तत्वमाकाशे विद्यते, 10 न परमाणौ। अनित्यः पक्षोऽस्य घट-सुखादिर्विपक्षः। तत्र सुखादौ
विद्यतेऽमूर्तत्वम्, न घटादौ । तस्मादयमपि सुखा-ऽऽकाशसाधर्म्यणानैकान्तिकः ॥ ___विरुद्धाव्यभिचारी , यथा-अनित्यः शब्दः कृतकत्वाद् घटवदिति। नित्यः शब्दः श्रीवणत्वात् शब्दत्ववदिति । उभयोः र संशयहेतुत्वाद् द्वावप्येतावेकोऽनैकान्तिकः भवति समुदितावेव ।
१. आहोस्विद् विद्युदादिवदनित्यत्वादप्रयत्नानन्तरीयकः शब्द इत्यनैकान्तिकं विपक्षक° P3, K॥ २. रीयकः शब्द इति तस्मादेतदपि विद्युद्-घटसाधर्म्यणानैकान्तिकमिति विपक्षैक P1, K1 ॥ ३. प्रयत्नानन्तरीयकत्वे साध्येऽनित्यो हेतुः प्रय' J2, P1, K1 ॥ ४. कपक्षोऽस्य घटादिः J2,R । कपक्षो घटादिः J1 ॥ ५. तत्र सर्वत्र घटादौ विद्यतेऽनित्यत्वं नाकाशादौ, तस्मादेतदपि विद्युद्-घटसाधर्म्यण
पूर्ववदनैकान्तिकम् P219 प्रयत्नाOR ६. कपक्षो J2॥७. "स्य विद्युदाकाशादिः विपक्षः। तत्रै P3, K, 20 R॥ ८. नित्यपक्षो J1, J2, K मूo K1, P2, P3॥९. आकाशादिपर' J1 ॥ १०. तत्रैकदेशे आकाशादौ
विद्यतेऽमूर्तत्वं न परमाणौ।अनित्य( नित्य:R)पक्षोऽस्य घटसुखादिर्विपक्षः तत्रैकदेशे सुखादौ [विद्यतेऽमूर्तत्वं न घटादौ P3, K, R॥] तस्मादेतदपि सुखाकाशसाधर्म्यणानैकान्तिकम् P2, 3, K, R. । इतः परं किं सुखादिवत् मूर्तत्वादनित्यः शब्दः, आकाशवदमूर्तत्वान्नित्य इति ॥R मध्येऽधिकः पाठः ॥११. अनित्यपक्षो
J1, 2, K, P3 ॥१२. "वत् नित्य: J2,D, K1,V, R.॥१३. श्रावणत्वाच्छब्दत्ववदुभयो: P1,3, D, KI 25 श्रावणत्वादित्युभयो: J2 ॥१४. भवति नास्ति P1, 2, K1, D,VI भवति समुदितावेव नास्ति K, P3, R॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org