________________
न्यायप्रवेशकशास्त्रम् । न्तिक-विरुद्धत्वम् । दृष्टान्तदोषः साधनधर्माद्यसिद्धत्वम् । तस्योद्भावनं प्राश्रिकप्रत्यायनं दूषणम् ।
सू० [२६], अभूतसाधनदोषोद्भावनानि दूषणाभासानि । संपूर्णसाधने न्यूनत्ववचनम् । अदुष्टपक्षे पक्षदोषवचनम् । सिद्धहेतुकेऽसिद्धहेतुकवचनम् । ऐकान्तिकहेतुकेऽनैकान्तिकहेतुकवचनम्। अविरुद्धहेतुके विरुद्धहेतुकवचनम् । अदुष्टदृष्टान्ते दुष्टदृष्टींन्तवचनम् । एतानि दूषणाभासानि । न ह्येभिः परपक्षो दूष्यते, निरवद्यत्वात्तस्य इति । इत्युपरम्यते । सू० [२७], पदार्थमात्रमाख्यातमादौ दिङ्मात्रसिद्धये ।
____ याऽत्र युक्तिरयुक्तिर्वा साऽन्यत्र सुविचारिता ॥ 10 ॥ इति न्यायप्रवेशकसूत्रं समाप्तम् ॥
15
१ अभूतदोषो' J2॥२ संपूर्णे साधने Kसं०, D, V, P2, R॥ ३ हेतुकं व P1, 2, J1, D॥ ४ वचनम् । एकांतहेतुके अनैकान्त( न्तिक D )हेतुका कं P2) वचनं । अविरुद्ध K, V, D, P2, 3॥ वचनम् । अविरुद्धहेतुके विरुद्धहेतुकवचनम्। ऐकान्तिकहेतुकेऽनैकान्तिक [ हेतुकJ1 ] वचनम्। अदुष्ट° P1, J1, 2, K1, R ॥५ हेतुकं व P1, 2, V ॥ ६ °न्तदोषवचनम् P2, D, V॥ ७ 'त्वादित्युपरम्यते । स्येत्युपरम्यते P2, K, D, V ॥८ रितेति J2। रितेति न्यायप्रवेशकसूत्राणि समाप्तानि P11 °रिता । इति न्यायप्रवेशकसूत्रं समाप्तमिति P2, 3, K । रेति न्यायप्रवेशकसूत्रं समाप्तं J1 । रिता न्यायप्रवेशकसूत्रं समाप्तं । रिता । सूरिः श्रीमानभूद् वादी श्वेताम्बरशिरोमणिः । हरिभद्र इति ख्यातः कृतिस्तस्य महामुनेः ॥ न्यायप्रवेशसूत्रं समाप्तमिति V ॥ रिता ॥१॥ छ॥ ग्रंथाग्रं १०० ॥ इति न्यायप्रवेशकसूत्रं ॥ छ।-R ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org