________________
३०
हरिभद्रसूरिविरचितटीकासहितं
इति पेक्षः सांख्यस्य बौद्धं प्रति अप्रसिद्धविशेष्यः, आत्मनोऽप्रसिद्धत्वात् । सर्वे धर्मा निरात्मान: [ ] इत्यभ्युपगमात् । आक्षेप - परिहारौ पूर्ववत् ।
तथा अप्रसिद्धोभयो यथा वैशेषिकस्य बौद्धं प्रति सुखादिसमवायिकारणमात्मा ईंति । अँत्र उभयं धर्मधर्मिणौ । तत्राऽऽत्मा धर्मी । सुखादि5 समवायिकारणत्वं साध्यधर्मः । वैशेषिकस्य हि कारणत्रयात् कार्यं भवति । तद्यथासमवायिकारणात् असमवायिकारणात् निमित्तकारणाच्च । तथाहि - तन्तवः पटस्य समवायिकारणम्, तन्तुसंयोगोऽसमवायिकारणम्, तुरी-वेमादयस्तु निमित्तकारणम् । इत्थमात्मा सुख-दुःखेच्छादीनां समवायिकारणम् I आत्ममन: संयोगोऽसमवायिकारणम् । स्रक्- चन्दनादयो निमित्तकारणम् । इत्ययं वैशेषिकस्य 10 बौद्धं प्रति अप्रसिद्धोभयः । न तस्यात्मा विशेष्यः सिद्धो नापि समवायिकारणं 10 सिद्धम्, सामग्र्या एव जनकत्वाभ्युपगमात् । आक्षेप - परिहारौ पूर्ववत् ।
तथा प्रसिद्धसंबन्धो यथा श्रावणः शब्द इति । प्रसिद्धो वादि-प्रतिवादिनोरविप्रतिपत्त्या स्थितः संबन्धों धर्मधर्मिलक्षणो यस्मिन् स तथाविधः । ईह शब्दो धर्मी, श्रावणत्वं साध्यधर्मः, उभयं चैतद् वादि-प्रतिवादिनोः प्रसिद्धमेवेति ।
एंषां वचनानि इत्यादि । एषामिति नवानामपि परामर्शः । वचनानि 15 प्रतिज्ञादोषा इति संबन्धः । कारणमाह - धर्मस्वरूपनिराकरणमुखेन पञ्चानामाद्यानाम् । स्वं च तद्रूपं च स्वरूपम्, धर्म स्वरूपं धर्मस्वरूपं धर्मयाथात्म्यमित्यर्थः, निराक्रियतेऽनेनेति निराकरोतीति वा निराकरणम्, प्रतिषेधनमित्यर्थः । धर्मस्वरूपस्य निरार्करणं मुखमिव मुखं द्वारमिति भावः । 20 धर्मस्वरूपनिराकरणमेव मुखं धर्मस्वरूपनिराकरणमुखम् तेन धर्मस्वरूप - 20 धर्मयाथात्म्यप्रतिषेधद्वारेणेत्यर्थः प्रतिषिध्यते
निकरणमुखे
१. पक्षः अप्रसिद्ध P२ A ॥ २. पदार्थाः टि० J२ ॥ ३. इति नास्ति P२, A ॥ ४. तत्र J२ ॥ ५. मिति एवं J२, V, R II ६. प्रसिद्धः P२, A ॥ ७ णं विशेषणं सा P२, AV, R II ८. इह च शब्दो J२ विना ।। ९. एतेषां वचनानि । एषामिति P२, A ॥ १०. धर्मस्वरूपं नास्ति P२, A ॥ ११. नेन निरा
P२, A॥ १२. `करणं तत्तथा मुखमिव P२, A ॥ १३. मुखं तेन धर्म P२,३ AV
15
25
Jain Education International
For Private & Personal Use Only
5
25
www.jainelibrary.org