________________
न्यायप्रवेशकवृत्तिपञ्जिका।
७७ निरात्मानो निरवयविनः संसारिणः स्कन्धा इत्यादौ दुःखादिकेऽपि साध्ये एतौ हेतू स्त इति । एतच्चधर्मोत्तरटिप्पनके सूचामात्रसंदर्शनतोगमनिकामानं किंचिदुक्तम् । अन्यथा वा अभ्यूह्यम्।
दृष्टमर्थमन्तं नयतीति एतदेव वाक्यं व्याचष्टे प्रमाणेत्यादिना [पृ०२५ पं०६] । प्रमाणेन प्रत्यक्षादिना उपलब्धं ज्ञातम् । विप्रतिपत्ताविति [पृ०२५ पं०६] । एको धूमादिकं लिगमवलोक्य प्राह-वह्निरत्रास्ति, अपरस्तु मूढो विस्मृतसंबन्धः प्राह-कथमेतदित्येवंरूपा विप्रतिपत्तिः । तस्यां सत्यां महानसादिः साध्यसाधनयोर्व्याप्तिं स्मारयति । यतो महानसादौ । प्रत्यक्षानुपलम्भाभ्यां साध्यसाधनयोरविनाभावो गृहीतः, स च विस्मृतः सन् तदुपन्यासेन स्मार्यत इति ।
साधयेणेत्यादि [पृ०२५ पं०७] । दृष्टान्तधर्मिणः साध्यधर्मिणा सह साध्यसाधनसद्भावकृतं सादृश्यं साधर्म्यमुच्यते । असादृश्यं च साध्य-हेतुकृतं वैधर्म्यमिति
योति अभिधेये [पृ०२५ पं०१०] इति प्रोच्यमाने घटादौ । अयं सूत्रार्थः । हे तोरस्तित्वं सद्भावः ख्याप्यते साध्यान्वितो हे तुः प्रदर्श्यते यत्र सपक्ष एव 10 साध्यानित्यत्वसमानेऽर्थे घटादावेव स घटादिः साधर्म्यदृष्टान्तः। यत् कृतकमित्यादि [पृ०२५पं०१२] । कृतकत्वकृतं दृष्टान्त-साध्यधर्मिणोः सादृश्यमत्र ।
वैधhणापीति [पृ०२५ पं०१३] । अपि: पुनरर्थे । वैधये॒ण पुनः स दृष्टान्त इति शेषः । यत्रेत्याकाश-जलाशयादौ दृष्टान्ते । यन्नित्यमित्यादि [पृ०२५ पं०१५] । कृतकत्वकृतं शब्दा-ऽऽकाशयोः साध्यदृष्टान्तधर्मिणोरसादृश्यमिह । तदिह स्थितमिदम् । साध्यान्वितस्य हेतोर्व्याप्तिसंदर्शनार्थः साधर्म्यदृष्टान्तो वक्तव्यः । प्रसिद्धव्याप्तिकस्य हेतोः साध्याभावे हेत्वभावप्रदर्शनार्थं वैधर्म्यदृष्टान्त इति । एतदेव चानयोदृष्टान्तयोः स्वरूपं नापरं किंचित् ।
___ अनित्यो न भवतीति [पृ०२५ पं०१८] । प्रसज्योऽयं नञ् । स च निषेधमात्रकृदिति। भावाभावोऽभाव इति [पृ०२६ पं०१] । भावस्य वस्तुसत्ताया अभावो नाशो an यथाऽभावस्तुच्छरूपः सर्वसामोपाख्याविरहलक्षण उच्यते शब्दतः, न त्वभावो वस्तुभूतः ।।
कपालादिवस्तुरूपः सौगतमते कश्चिदस्ति, भिन्नसामग्रीवशेन कपालादेर्भिन्नवस्तुन उत्पत्तेः, एवमिहापि न वस्तुसन्नित्यमकृतकं वाऽस्ति किन्तु व्यावृत्तिमात्रमेव केवलमिति । दृष्टान्तेन प्रतिरूपो दार्टान्तिकस्तस्मिन्नपि [पृ०२६ पं०३] ।
१ इति नास्ति c.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org