________________
विषयानुक्रमः
xiii xxi
१-१२६
8309
Prefacc प्रस्तावना प्रास्ताविकं किञ्चित् न्यायप्रवेशकशास्त्रम् १-२७ सूत्राणि शास्त्रार्थसंग्रहः पक्षादिवचनानां साधनत्वम् पक्षस्वरूपम् हेतुस्वरूपम् दृष्टान्तस्वरूपम् साधनावयवस्वरूपम् पक्षाभासस्वरूपं भेदाश्च पक्षाभासभेदस्वरूपम्
हेत्वाभासभेदाः (१०) असिद्धभेदवर्णनम् (११) अनैकान्तिकभेदवर्णनम् (१२-१३) विरुद्धभेदवर्णनम् (१४) दृष्टान्ताभासभेदाः (१५-१६) साधर्म्यण दृष्टान्ताभासभेदस्वरूपम् (१७-१८) वैधये॒ण दृष्टान्ताभासभेदस्वरूपम् (१९) पक्ष-हेतु-दृष्टान्ताभासानां साधनाभासत्वम् (२०-२१-२२) प्रमाणभेदाः तत्स्वरूपं च (२३-२४) प्रत्यक्षाभासा-ऽनुमानाभासयोः स्वरूपम् (२५-२६) दूषण-दूषणाभासस्वरूपम् (२७) शास्त्रोपसंहारः
न्यायप्रवेशकवृत्तिः न्यायप्रवेशकवृत्तिपञ्जिका पञ्च परिशिष्टानि १. R. मध्ये विद्यमाना न्यायप्रवेशकटीकापाठभेदाः। २. आचार्यश्रीहरिभद्रसूरिविरचितायां टीकायां विद्यमानाः साक्षिपाठाः। ३. पार्श्वदेवगणिविरचितायां पञ्जिकायां विद्यमानाः साक्षिपाठाः। ४. पञ्जिकायां निर्दिष्टानि ग्रन्थ-ग्रन्थकतां नामानि। 4. PREFACE FOR NARTHAANG EDITION Narthang edition of Nyayapravesaka-Tibetan translation Peking edition of Nyayapraveśaka-Tibetan translation
66600Gm < < < www do no
१०-११
१३-५५ ५६-१२६ १२७-१६१
१२७ १३० १३१
१३२
१३३-१३५ १३६-१४८ १४९-१६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org