________________
४३
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। किंतु परप्रसिद्धोऽपि विपक्षमात्रव्यापी विरुद्ध इति निदर्शनार्थत्वात् । एकस्मिन्नपि चाने कंदोषजात्युपनिपातात्तद्भेददर्शनार्थत्वान्न दोष इति ।आह– एवमविरुद्धाभावः, सर्वत्र विशेषविरुद्धभावादिति। न । विरोधिनोऽधिकृतहेत्वन्वितदृष्टान्तान्तरबलेनैव निवृत्तेः । तथाहि-अनित्यः शब्दः, कृतकत्वाद्, घटवत्, इत्यत्र पाक्यः शब्द इति 5 विरुद्ध नोदनायां कृतकत्वान्वितापाक्यपटादिदृष्टान्तान्तरसामर्थ्यात्तन्निवृत्त्यानं विरुद्धता। 5
अनिवृत्तौ चाभ्युपगम्यत एव । अशक्या चेह तन्निवृत्तिरेकद्रव्यवत्त्वस्य तद्व्यतिरेकेणान्यत्रानिवृत्तेरिति । अत्र बहु वक्तव्यम् । अलं प्रसङ्गेन ।।
धर्मिविशेष इत्यादि । धर्मी भाव एव,तद्विशेषः सत्प्रत्ययकर्तृत्वम् । यत उक्तम्-हित यतो द्रव्य-गुण-कर्मसु सा सत्ता [वैशे०सू०१।२।७-८]। 10 तद्विपरीतसाधनो यथा अयमेव हेतुरेकद्रव्यवत्त्वाख्यः अस्मिन्नेव पूर्वपक्षे न द्रव्यं 10
भाव इत्यादिलक्षणे अस्यैव धर्मिणो भावाख्यस्य यो विशेषो धर्मः सत्प्रत्ययकर्तृत्वं नाम तद्विपरीतमसत्प्रत्ययकर्तृत्वमपि साधयति तेनापि व्याप्तत्वात् । तथाहिएतदपि वक्तुं शक्यत एव भावः सत्प्रत्ययकर्ता न भवति, एकद्रव्यवत्त्वाद्, द्रव्यत्ववत्। न च द्रव्यत्वं सत्प्रत्ययकर्तृ द्रव्यप्रत्ययकर्तृत्वात् । एवं गुणकर्मभावहेत्वोरपि वाच्यम्। 5 अत एवोक्तम्- उभयत्राव्यभिचारादिति भावितार्थमेव। आक्षेप-परिहारौ पूर्ववदिति। 15
सू० [१४], दृष्टान्ताभासो द्विविधः-साधर्येण वैधhण च।
टी० [१४], उक्ता हेत्वाभासाः । सांप्रतं दृष्टान्ताभासानामवसरः । ते उच्यन्ते । तत्र यथा दृष्टान्तो द्विविधः एवं मूलभेदापेक्षया तदाभासोऽपि । तथा
चाह- दृष्टान्ताभासो द्विविध: साधर्म्यण वैधर्येण च । दृष्टान्त उक्तलक्षणः । 20 दृष्टान्तवदाभासत इति दृष्टान्ताभास: दृष्टान्तप्रतिरूपक इत्यर्थः ।
20
१. वैशेषिक टिOJ२॥ २. भावमात्रव्यापी टि०J२।। ३. निदर्शनत्वात् P३। निदर्शनात् २०, निदर्शनार्थत्वात् ३२सं० ॥ ४. हेतौ टि०J२ ॥ ५. असिद्ध( द्ध)विरुद्धादि टि०J२॥ ६. असिद्धादिभेददर्शनत्वात् टि०७२ ॥ ७. सर्वस्यैव विरुद्धसद्भावः प्राप्नोति टि०७२ ॥ ८. पाक्यादिविरुद्धधर्मनिवृत्त्या टि०७२ ।। ९. न च
वि' J२॥ १०. 'त्रावृत्ते विना ॥ ११. धर्मिविशेषविपरीतसाधनो यथा। धर्मी P२, A ॥ १२. यतो यस्याः 25 सकाशात् सत्तायाः सदिति प्रत्यय उत्पद्यते द्रव्य-गुण-कर्मसु एतेष्वाधारभूतेषु सा सत्तेत्यर्थः टि०७२ । दृश्यतां 25
पृ०१०८ टि०१॥ १३. सावयवत्वेन टि०J२॥ १४. ०त्वादेव । एवं P२, A ॥ १५. 'रात् भावि P२, A ॥ १६. स उच्यते P२, A।। १७. °भेदव्यपेक्षया तदा v | भेदात् तदा P२, A || १८. द्विविध इति सा P२,३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org