________________
२७
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। इहापि पक्षाभास एवोच्यते – साधयितुर्मिष्टोऽपीत्यादि । साधयितुमिष्टोऽपि सिसाधयिषया वाञ्छितोऽपि, अपिशब्दात् प्रसिद्धो धर्मीत्यादितदन्यलक्षणयुक्तोऽपि। किम् ? प्रत्यक्षादिविरुद्धः । विरुध्यते स्म विरुद्धः। प्रत्यक्षादयो वक्ष्यमाणलक्षणाः, तैर्विरुद्धो निराकृतः प्रत्यक्षादिविरुद्धः। किम् ? पक्षाभासः। 5 तत्रोक्तलक्षणः पक्षः, आभासनमाभास: आकारमात्रम् । पक्षस्येवाभासो यस्यासौ 5 पक्षाभासः पक्षाकारमात्रम्। न तु सम्यक्पक्ष इत्यर्थः । तद्यथेत्युदाहरणोपन्यासार्थः ।
सू० [८], तत्र प्रत्यक्षविरुद्धो यथा अश्रावणः शब्द इति । अनुमानविरुद्धो यथा नित्यो घट इति ।
आगमविरुद्धो यथा वैशेषिकस्य नित्यः शब्द इति साधयतः। 10 लोकविरुद्धो यथा शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्ख- 10
शुक्तिवदिति । स्ववचनविरुद्धो यथा माता मे वन्ध्या, पिता मे कुमारब्रह्मचारी ।
अप्रसिद्धविशेषणो यथा बौद्धस्य सांख्यं प्रति विनाशी शब्द
इति।
15 अप्रसिद्धविशेष्यो यथा सांख्यस्य बौद्धं प्रति चेतन आत्मेति। 15
अप्रसिद्धोभयो यथा वैशेषिकस्य वौद्धं प्रति सुखादिसमवायिकारणमात्मेति ।
प्रसिद्धसंबन्धो यथा श्रावणः शब्द इति ।
एषां वचनानि धर्मस्वरूपनिराकरणमुखेन प्रतिपादनासंभवतः 20 साधनवैफल्यतश्चेति प्रतिज्ञादोषाः । उक्ताः पक्षाभासाः । 20
१ 'मिष्टोऽपि प्रत्यक्षादिविरुद्धः पक्षाभासः। P२, A ॥ २. 'न्यास: P२, A ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org