________________
बौद्धाचार्यश्री दिङ्नागविरचितं सू० [१४], दृष्टान्ताभासो द्विविधः- साधर्येण वैधर्येण च।
सू० [१५], तत्र साधhण तावद् दृष्टान्ताभासः पञ्चप्रकारः। तद्यथा-साधनधर्मासिद्धः १, साध्यधर्मासिद्धः २, उभयधर्मासिद्धः३,
अनन्वयः ४, विपरीतान्वयश्चेति ५ । 5 सू० [१६], तत्र साधनधर्मासिद्धो यथा-नित्यः शब्दोऽ
मूर्तत्वात् परमाणुवत् । यदमूर्तं वस्तु तन्नित्यं दृष्टं यथा परमाणुः । परमाणौ हि साध्यं नित्यत्वमस्ति साधनधर्मोऽमूर्तत्वं नास्ति, मूर्तत्वात् परमाणूनामिति ।
साध्यधर्मासिद्धो यथा- नित्यः शब्दोऽमूर्तत्वाद् बुद्धिवत् । 10 यदमूर्तं वस्तु तन्नित्यं दृष्टं यथा बुद्धिः इति । बुद्धौ हिँ साधन
धर्मोऽमूर्तत्वमस्ति, साध्यधर्मो नित्यत्वं नास्ति, अनित्यत्वाद् बुद्धेः। __ . उभयासिद्धो द्विविधः- सन्नसंश्चेति । तत्र घटवदिति विद्यमानोभयासिद्धः, अनित्यत्वान्मूर्तत्वाच्च घटस्य । आकाशवदित्यविद्यमानोभयासिद्धः, तदसत्त्ववादिनं प्रति ।
अनन्वयो यत्र विनाऽन्वयेन साध्यसाधनयोः सहभावः प्रदर्श्यते, यथा घटे कृतकत्वमनित्यत्वं च दृष्टमिति ।
विपरीतान्वयो यथा-यत् कतकं तदनित्यं दृष्टमिति वक्तव्ये यदनित्यं तत् कृतकं दृष्टमित्याह । अयं साधर्म्यण दृष्टान्ताभांसः।
15
20
१. hण दृष्टा' K ॥ २. पंचधा P2 ॥ ३. वस्तु नास्ति K, Dमू., P3, V ॥ ४. 'माणूनाम् D॥ ५. • वदिति P2, D॥ ६. वस्तु नास्ति K, V, P3, R. ॥ ७. इति नास्ति P2, 3, K, DV ॥८. हि नास्ति K, v ॥ ९. साध्यं नित्यत्वं J2,R. ॥ १०. बुद्धेरिति P2, 3, K, D,V, R. ॥ ११. उभयधर्मासिद्धो R ।। १२. सिद्धः । आकाश K, D॥ १३. कृतकमित्याह अयं J2 ॥ कृतकमिति ब्रवीति वैधघेणापि D । कतकं दृष्टमिति ब्रवीति । वैधयेणापि P2.3.V.K॥१४. भासवर्ग: K॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org