________________
प्रास्ताविकं किञ्चित्
xxiii
एवमेव मम मातुः साध्वी श्रीमनोहरश्रियः शिष्यायाः साध्वीश्री सूर्यप्रभाश्रियः शिष्यया साध्वीश्री जिनेन्द्रप्रभाश्रियाऽपि एतद्ग्रन्थसंशोधनसम्बन्धिषु सर्वकार्येषु प्रभूतं प्रभूतं साहायकमनुष्ठितम्।
अस्य ग्रन्थस्य कोम्प्युटरद्वारा Type - Setting आदि कार्यं किरीट ग्राफिक्स ( २०९, आनन्द शोपींग सेन्टर, चोथे माले, गोलवाड, रतनपोल, अमदावाद - ३८०००१) इत्यस्य अधिपतिना किरीटभाई महोदयेन तत्पुत्राभ्यां च विहितमिति तेऽपि धन्यवादमर्हन्ति ।
अस्य मुद्रणकार्ये आदरियाणाभिजनेन सम्प्रति अमदावादनिवासिना जितेन्द्रभाई मणिलाल संघवी इत्यनेन, मांडलाभिजनेन सम्प्रति अमदावादवास्तव्येन अशोकभाई भाइचंद संघवी इत्यनेन च महानुभावेन बहु साहायकं विहितमिति तावपि धन्यवादमर्हतः ।
Central Library, Baroda त: Gaekwad's Oriental Series मध्ये 1927 A.D. वर्षे न्यायप्रवेशकस्य भोटभाषानुवादः (Tibetan Translation) विधुशेखरभट्टाचार्येण रोमन लिप्यां (Roman Script) प्रकाशितोऽस्ति । अस्मिन् ग्रन्थे सोऽनुवादः भोटलिप्यां पञ्चमे परिशिष्टे मुद्रितोऽस्ति । भोटलिप्यां मुद्रणं भारतवर्षे न सुकरमिति जापानदेशे भोटलिप्यां मुद्रयित्वा एतत् परिशिष्टमस्माकं कल्याणमित्रेण Dr. Fujinaga Sin इत्यभिधानेन जापानदेशीयविदुषा (c\o Miyakonojo Kosen, Miyakonojo, Miyazaki, Postal code 885-8567, Japan) प्रेषितम् । किञ्च, Central Library, BARODA तः प्रकाशितो भोटभाषानुवादः (Tibetan Translation) Narthan Edition अनुसारेण मुद्रितोऽस्ति, Dr. Fujinaga Sin महोदयेन Peking Edition अनुसारी भोटभाषानुवादोऽपि प्रेषितः । अतोऽयं महानुभावो भूयो भूयो धन्यवादमर्हति । प्रभुपूजनम् ।
परमकृपालूनां परमेश्वराणां श्री सिद्धाचलतीर्थाधिपानाम् आदीश्वरदादाप्रभूणाम्, श्री शंखेश्वरतीर्थाधिपानां श्री शंखेश्वरपार्श्वनाथप्रभूणाम्, परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्री भुवनविजयजीमहाराजानां च कृपया साहाय्याच्चैवेदं कार्यं सम्पन्नमिति तेषां चरणेषु अनन्तशः प्रणिपातं विधाय महयाम्येतेन कुसुमेन ।
चैत्री पूर्णिमा.
विक्रम सं २०६३,
ता. २-४-२००७,
वीसानीमा भवन, जंबूद्वीप पासे, तलेटी रोड, पालिताणा
( जि. भावनगर) पीन : ३६४२७०
Jain Education International
पूज्यपादाचार्यमहाराज श्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारपूज्यपादाचार्यमहाराज श्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपाद - गुरुदेव - मुनिराज श्री भुवनविजयान्तेवासी मुनि जम्बूविजयः ।
For Private & Personal Use Only
www.jainelibrary.org