Page #1
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह तथा गणधरजयघोषस्तोत्रादि : सम्पादक: paM0 कल्याणविजय गणि
Page #2
--------------------------------------------------------------------------
________________ मन्त्र कल्प संग्रह तथा गणधरजयघोषस्तोत्रादि ___ Wan * paM0 कल्याणविजय गण के ज : प्रकाशक: श्री माएडवला जैन संघ po0 मांडवला (राज.)
Page #3
--------------------------------------------------------------------------
________________ प्रथमावृत्ति वीरसंवत् विक्रम संवत् ईस्वी सन् : 1100. : 2466 : 2030 : 1674 प्रकाशक । श्री मांडवला जैन संघ , __ मांडवला ( राज.) मुद्रक : अर्चना प्रकाशन 1, कालाबाग, अजमेर (राज.)
Page #4
--------------------------------------------------------------------------
________________ प्रस्ताविक दो शब्द इस पुस्तक की प्रूफरीडिंग हम कर न सके, अतः मुद्रण विषयक भूल रही. हो तो सुधार करके pddh'eN।
Page #5
--------------------------------------------------------------------------
________________ अनुक्रम क्रम m.. C 93 106 1 श्री मन्त्राधिराज-यन्त्रोद्धारः 2 चैत्यवन्दनसंग्रह 3 श्रीगणधरजयघोषस्तोत्रादि . 4 श्रीजिनस्तोत्रसंग्रह 5 स्तुतिसंग्रह 6 चिन्तामणि सम्प्रदायः , 7 उपसर्गहरस्तोत्र 8 धरणोरगेन्द्रस्तवन 6 श्री पद्मावत्यष्टकम. 10 त्रैलोक्यविजययन्त्रकल्पः 11 श्रीऋषिमण्डलस्तोत्र 12 मायाबीजाक्षरस्तोत्रम 13 श्रीज्वालामालिनीस्तोत्रम् । 14 श्रीप्रत्यंगिरामहाविद्याकल्यमन्त्रोद्धारा 15 श्री अर्बुदाचलकल्पः 16 श्री देलुल्लापुर स्तोत्रादि 106. 130 132 . 148 150
Page #6
--------------------------------------------------------------------------
Page #7
--------------------------------------------------------------------------
________________ प्रसिद्ध इतिहासवेत्ता paM0 श्री कल्याणविजय जी महाराज
Page #8
--------------------------------------------------------------------------
________________ श्री मन्त्राधिराज-यन्त्रोद्धारः . प्रथमः पटलं कल्याणांकुरवारिदः शमसुधाद्धिः सुधादीधितिः कारुण्याम्बुजतिग्मरोचिरखिलक्ष्मापीठकल्पद्रुमः । मोहध्वान्तततिप्रदीपकलिका संस्तारनिस्तारकृत भव्यानां शिवतातिरस्तु भगवान् वामासुतोऽयं जिनः ॥ 1 ॥ भ्रू भङ्गमङ्गनदधे नयने नयास्ते दध्रन शस्त्रमपि नो परुषं ब्भास्से। कामं जिगाय निरुपायममाययैव.. मेव प्रणम्रकमलः स शिवाय देवः । / 2 / / श्वभ्रप्रदाऽशुचिरिति प्रथितेतिदोषां __ योषां हि संयमवधूवशगो हि हित्वा । बंभ्राम मुक्तिललनांगमनाः सरागो, नीरागतायुगपि यच्छतु शं स पार्श्वः । / 3 / / अन्तःस्फुर द्रुचिरसंचितसप्ततत्त्व कोटीपतिजिनपतिः प्रकटध्वजोऽस्तु । वामासुतः फणमिषात्फणिनोऽस्यविश्व . विश्वातिसंहतिहरो व्यवहारिवद्यः ॥ 4 ॥ . अज्ञोऽपि विज्ञजनविस्मयकारिकाव्यं, .यस्याः प्रसादलवमाप्य जनस्तनोति ।
Page #9
--------------------------------------------------------------------------
________________ 2] मन्त्रकल्प संग्रह मोहान्धकारनिकराक्कंकरप्रभावा, साभारती भवतु जाडयतमश्छिदे नः ॥5॥ शून्यात्मकोऽहमपरं स्वकसंगतोऽपि, कुर्वन्नगण्यमिह पूर्वपदोऽधिकां तु । सङ्ख्यां यदेकपुरतः स्थितिमाप्य लेभे, काव्ये वन्दे विनिर्जितगुरून्स्व गुरून्धिया तान् ॥6॥ दुष्कर्म्मकण्टकिकटुद्रुममूलभेद नेमिप्रभं सुललितं प्रभयाभिराममः । सद्भावदेवविनतं कोपमानं, सानन्दमुज्झितगुरु स्वगुरु नमामि ॥7॥ वाचालयत्यनुकलं विकलं जिनेन्द्र भक्ति स्ततोऽहमिति संस्तवने प्रसक्तः । सद्भिः प्रशान्तमतिमद्भिरतो विमृश्यं, सेष्यं मनो नहि विधेयमिहाञ्जलिस्तत ॥ ॥ मुधाकृतसुधालहरीसमूहे, दोषेक्षिरणः खलु खलाः सततं भवन्ति । स्वादून्मृदुन्नपि तरून करभा विहायापीच्छन्ति हा sarsaft प्रवसतामिह सत्कवीनां, वामस्वरः खर इवार्थकरोऽनुकूलः । कर्णे जपः प्रकृतितः कलुषाशयोऽपि, चित्रं तु दक्षिणरवः प्रतिकूलताकृत ॥ 10 ॥ कटुककण्टकिनः करीरान ॥ 1 ॥ निर्यातमब्धितलतो हरकण्ठमाप्य * पीयूषदीधितियुतं तु विहाय मन्ये । सर्पालिदुर्ज्जनकुलेषु विषं सुखेन, तस्थौ मुखांकुटमनस्सु सुवापनन्दि ॥ 11 ॥
Page #10
--------------------------------------------------------------------------
________________ श्री मन्त्राधिराज-यन्त्रोद्धार पक्षद्वयेऽपि मलिनः खलु कौशिकोऽयं, दोषाकरेऽपि हि कलंकिनि बद्धरागः । - वित्रासहेतुरपि वामरवोऽपि बाढं, शास्त्राध्वनि प्रवसतामिह हर्षकार्ये ॥ 12 ॥ साधौ सुधारसमसद्वचनप्रताने कानेककूटनिलयस्य खलस्य चिन्ता । प्रद्योतने द्यु तिमतीव वितन्वतीव जागति किं जगति कस्तमसोऽवकाशः ॥ 13 / / अब्धौ विधौ मखविधौ फण-भृन्निवासे, - मोहात्सुधामिह मुधा विबुधा वदन्ति । क्षारे क्षयिण्यघ शिखि प्रहते विषात, .. शास्त्येव सत्यपकृताऽखिललोक शोके । / 14 / / शक्रस्तव स्तवनमस्तगुणौघसंख्य वाचस्पतेरपि समानमतिर्न कर्तुम् । मीनाति वीतमतिकः सिकताकणान्कः, कूलकषाविपुलकूलतले सुराणाम् । / 15 / / निर्देवतो बत नरोविबलो विदन्तो, .. दन्तीव शूकर इवातिवपुर्विदंष्ट्रः । चक्रीव द्वेवतवपुजितशत्रु जातः, ... . सञ्जातचित्तनिचयः पुरुषश्चकास्ति ॥ 16 ॥ केचित्सुरा इह भवे हितमाचरन्ति, ___ नामुत्र केचिदिह नो परलोक एव । वामासुतः पुनरसाविह विघ्नहर्ता, दाता श्रियां परभवे शिवसौख्यहेतुः । / 17 / / बाल्येऽपि देवपतिसंस्तुतपादपद्म, युग्मस्य संस्तवनमस्य ततः करिष्ये ।
Page #11
--------------------------------------------------------------------------
________________ 4] मन्त्रकल्प संग्रह कमा मन्त्राधिराजजिनभर्तुरमर्त्यनागे किं माद्यतीह न गजाः प्रमदा भवन्ति । / 18 / / इति प्रस्तावना दाता जितेन्द्रिय चयोऽथ निरामयश्चा स्मायो दया हृदयो विन्याव्न्म्र्ः। . . स्नातः प्रशस्तदिवसे सितधौतवस्त्रः, शिष्यो गहीतफलपुष्पसमृद्धगन्धः । / 16 / / संपूज्य पार्श्व जिनबिम्बमुपोष्य कृत्वा, . वाचाम्लमुत्तमतपः प्व्नेऽब्ज्चारे। . सज्ज्ञानचन्द्रधवलीकृतविश्वविश्वं, ब्रह्मव्रतस्थिरतरं गुरुमित्थमाह ॥ 20 ॥ (युग्मम्) कृत्वा प्रसादमसमं मयि पादलग्ने, मग्ने जडत्वजलधौ यदि योग्य्ताऽस्ति। . मन्त्राधिराज वरयन्त्रयुतं तु मन्त्र, . पात्रे निधेहि भगवन् करुणां विधेहि । / 21 ॥ यज्जानुनाभिमुखमस्तकमस्य पञ्च तत्त्वाक्षरैस्तु सकलीकरणं विधाय्। अभ्यचिते श्रवसि मन्त्रमथ त्रिवारं .. पाणौ क्षिपेद्गुरुरमुष्य सुवर्णमम्भः । / 22 ॥ क्षेत्र सुबीजमिव मे भवतां प्रसादान् मन्त्रः प्रभो सफलतां कलयत्वमोघः । इत्थं वदन्नमति पादयुगं गुरुणां, शिष्यो यतो भवति कार्यकरः प्रणामः । / 23 / / इति प्रस्तावनाप्रदानविधिर्नाम प्रथमः पटलः ॥
Page #12
--------------------------------------------------------------------------
________________ श्री मन्त्राधिराज-यन्त्रोद्धारः ___ अथ द्वितीयः पटल मन्त्राधिराजवलयेषु यथास्थितानि, वक्ष्यामि सप्तसु यथाक्रममक्षराणि । आद्य जिनेन्द्रषट्कोणविधिन्तु मंत्र ___वणं क्रमेण सहितं तु हिताय वच्मि । / 1 / / आदौ जिनेन्द्रवपुरद्भतमन्त्रयन्त्रा ह्वानासनानि1 सकलीकरणञ्च 2 मुद्रा3 / पूजां4 जपं5 तदनु होम विधि6 षडेव कर्माणि संस्तुतिमहं सकलं भरणामि ॥ 2 ॥ आद्यावनीतलसरोवरहाटकाद्रि नालोद्भवाष्टहरिदग्रयदलासनस्थम । चन्द्राभचीवरजयाविजयागृहीत . गङ्गोदकप्रवरचामरवीज्यमानम् ॥ 3 ॥ ऐरावतप्रतिमकुम्भिकृताभिषेकं, छत्रत्रयीत्यथ जगत्रयनायकत्त्वम् । पर्यङ्कशायिवपुषं सुखसिन्धुमग्नं, _ नासानिवेशपरिपेशलदृष्टियुग्मम् । / 4 / / . बालप्रवालकदलीदलनीलकान्ति, - क्षाराब्धिमध्यवसुधातलतुल्यदेहम । दुर्लक्ष्ययोगिकलयाऽमलया परीतं, - पञ्चेन्द्रियप्रसररोधकबोधशुद्धम् ॥ 5 ॥ स्वीयातिनीलमहसा सह सागराद्रि ___ वृक्षस्थलोभिरवनी किल नीलयन्तम् । पार्श्वस्थपार्श्वकमठासुरसेविताह्नि ___पुष्टाष्टकर्मपटलद्रु दवानलाभम । / 6 / / शान्तं शिव सुखकरं परमस्वरूपं . .. व्यक्तेतरं परमहंसकलंगतारिम् ।
Page #13
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह व्यक्तं शिवं शिववधूपरिरम्भयुक्त, सिद्ध बुधं निरवधि परमव्ययञ्च ॥ 7 ॥ नीरञ्जन निरुपधिं विगतस्पृहञ्च, निर्बाधमाधिरहितं सहितं क्लाभिः। .. धातारमीशमगलं विमलं ह्यनन्तं, पारंगत गतभयं शरणं शरण्यम, ॥ 8 ॥ निर्मोहमन्त्यमममं निरुजं विमानं त्रैलोक्यलोकमहितं विगुणं गुणाढ्यम । सूक्ष्म निराश्रयमनुत्तममुत्तमञ्च, क्षीणाष्टकर्मपटल परमं पवित्रम् ॥ 9 ॥ पार्श्वस्थितोरगपति प्रथितप्रभाव पद्मावतीपरिगतं. वलयवंत तु। मायाक्षरत्रिवलयं जिनयक्ष-यक्ष योषिद्युतं ग्रहगणैः सुरलोकपालैः । / 10 ॥ श्रीअश्वसेनतनयं विनयावनम्र- . . ___ देवेन्द्रमौलिमणिरञ्जितपादयुग्मम् । द्वय सालकद्विभुजसन्धिगुदान्तकोण षट्कोणयन्त्रगतमादरतो नमामि ॥ 11 ॥ कुलकम पाषाण 1 दुविष2 शरे3 भरियु4 प्रहार मेघाम्बुश्वाहकरकाशनि6 स्न्निभैस्तु। वाक्यैर्जघान शमिनं जिनमाप्य तस्माद, शान्ति दिदेश कमठः शठतोज्झितोऽयम ॥ 12 ॥ श्रीस्तम्भनेऽपरमतोऽकृत चावतारं, वामासुता परिचितोऽभयदेवसूरेः । / कुष्टं पिनष्टि गलदङ्गमसौ स्म तस्य, वृति च कार गुरुरेष यतो नवाङ्गया ॥ 13 ॥
Page #14
--------------------------------------------------------------------------
________________ श्री मन्त्राधिराज-यन्त्रोद्धारः श्रीपद्मदेवसुगुरोस्तपसोत्तमस्य, विस्फूर्त योऽद्भुततमाहि यतो ब्भूवुः। यस्याक्षरासि तुरगावनि17 संमितानि, ___ काष्टौषधीपति 18 मितानि वदन्ति चान्ये ॥ 14 ॥ यस्मात्स्फुरन्ति भविनां भुवि सिद्धयो-'ष्टौ, ' कष्टं विनश्यति समस्तमपीहं यस्मात । तन्मन्त्रवर्णनिचयं स्थिति-वर्ण-कर्म भेदैर्भणाम्यहमिहात्महिताय बालः ॥ 15 ॥ भाले नीलं . दक्षिणेऽशे च रक्तं, वामस्कन्धे पञ्चवर्णन्तु हस्ते । सिन्दूराभं वामकुक्षौ तु धूम्र, .. मेघश्यामं . वामकटयामरिघ्नम् ॥ 16 ॥ भूयो वामे जानुनीहापि धूम्र, - वामे पादे पीतवणं वदन्ति । . . नाभौ विद्धि स्वामिनः पञ्चवर्ण, . धूम्र बर्ण लिङ्गसङ्ग भणन्ति । / 17 / / : . याम्ये पादे जानु-कट्योः सुवर्ण- . - वर्णान् कुक्षौ दक्षिणे कृष्णवर्णम् । ....याम्ये हस्ते . नीलवर्णं तमाहु ... श्चेतौ प्राहुः सूरयोऽमू हृदिस्थौ ॥ 18 ॥ मुक्तावस्थं मस्तके श्वेतमेव, वर्णानेवं प्राहुरष्टादशा 'पि । .. यन्त्रस्यान्तः षडबहिः षडषडेव कोणोद्धयं स्यात्क्रमः सर्वदैव ॥ 19 ॥ भाले नोलं दक्षिणेऽशे च रक्तं, . .. नाभौ वर्णं पञ्चवर्णं वदन्ति ।
Page #15
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह विज्ञा वक्षस्यक्षरे श्वेतवर्णे, शेषान, वर्णान, योगिनः केचिदाहुः । / 20 / / अथ मन्त्राधिराजस्य, कमठस्थोपदेशतः । प्रकटस्य तु बीजानां, निष्पत्यतिशयो ब्रुवे ॥ 21 ॥ निष्पन्नः प्रथमो वर्णस्त्वहतामशरीरिणाम । प्राचार्याणामुपाध्याय-मुनीनां प्रथमाक्षरैः ॥ 22 ॥ मोक्षसौख्यप्रदो भाले, पार्श्वनाथस्य नीलरुक् । सकलोनाद-बिन्दुभ्यामुपेतस्तेजसां चयः । / 23 / / स एव दक्षिणे स्कंधे, रक्तवर्णस्तु चितित्ः। . जगद्वश्यमवश्यं हि, प्रदत्ते योगिनां पुनः ॥ 24 ॥ शून्यवह्नयक्षरभवः प्रभवः, सर्वसम्पदाम । नादबिन्दु-कलोपेतः साकारः पञ्चवर्णयुक् ॥ 25 ॥ वामातनुजवामांस-संस्थितो रूपकीर्तिदः । धनपुण्यप्रयत्नानि, जय-ज्ञाने ददात्यसौ । / 26 ॥ स एवेश्वरसंयुक्तः स्थितो हस्ते जिनेशितु । योगिभिर्ध्यायमानस्तु, रक्ताभोऽतिशयप्रदः ॥ 27 ॥ षष्ठस्वरजितोऽरिघ्नो, धूमवर्णः स एव हि । पूज्यतां विजयं रक्षां दत्ते ध्यातोऽस्य कुक्षिणः ॥ 28 / / विसर्गद्वयसंयुक्तः स एव श्यामला तिः । जिनवामकटीसंस्थः, प्रत्यूहव्यूहनाशनः । / 26 / / सर्वाऽशिवप्रशमनो ऽञ्जनकान्तिविसर्गयुक् । वामजानुस्थितोध्यातः, षड्विशतितमोऽक्षरः । / 30 / / वामेयवामचरणे, पीतवर्णः कखात्मकः । पिशाचग्रहभूतानां, शाकिनीनां प्रमर्दनः ॥ 31 ॥ सुवर्णाभहरं नीलवर्णकारसमन्वितम् । . रक्तप्रभकलं श्याम-बिंदुकुन्दभ नादयुक् । / 32 / /
Page #16
--------------------------------------------------------------------------
________________ श्री मन्त्राधिराज-यन्त्रोदारः नाभिपद्मस्थितं ध्यायेत् पञ्चवर्ण जिनेशितः । तस्थुर्हरे षोडशामी सुवर्णा तयो जिनाः । / 33 / / ईकारे संस्थिती पार्श्व-मल्ली नीलौ जिनेश्वरौ । पद्मप्रभ-वासुपूज्यावरुणाभौ कलास्थितौ ॥ 34 / / सुव्रतो नेमिनाथस्तु, कृष्णाभौ बिन्दुसंस्थितौ । चन्द्रप्रभ-पुष्पदन्तौ, नादस्थौ कुन्दसोदरौ ॥ 35 / / हितं जयावहं भद्रं, कल्याणं मङ्गलं शिवं । तुष्टि पुष्टि-करं सिद्धि-प्रदं निर्वृतिकारणम् ॥ 36 / / निर्वाणाभयदं स्वस्ति-शुभधतिरतिप्रदम् । मति-बुद्धिप्रदं लक्ष्मी-, वर्द्धनं संपदां पदम् ॥ 37 / त्रैलोक्याक्षरमेनं ये, संस्मरन्तीह योगिनः । नश्यत्यवश्यमेतेषा-मिहाऽमुत्रभवं भयम् ॥ 38 / द्वाविंशतितमो वर्णः, पञ्चमस्वरसंयुतः । धूमवर्णो जिनेन्द्रस्य, लिङ्गस्थाने व्यवस्थितः । / 36 / / वामेयदक्षिणे पादे, रुद्रसंख्याक्षरोऽस्वरः । हेमवर्णो जानुकटया-विमावेव संगतौ ॥ 40 / / षान्तं लान्तसमायुक्तं, साकारं श्यामला तिम् । वामेयदक्षिणे कुक्षौ, मरुद्वर्ण विचिन्तयेत् ॥ 41 / / साकारं नीलवर्ण व्यधिकत्रिंशदक्षरम् । विचिन्तयेज्जिनेन्द्रस्य, संस्थितं दक्षिणे करे ॥ 42 ॥ चित्समानमिदं वर्ण-षट्कं च संस्मृतं स्दा। योगिभिर्ध्याननिपुणइजिनभक्तिपरायणः ॥ 43 ॥ तोयानिलविषादीनां ग्रहराजाजि रक्षसाम् । अरातिमारि दस्यूनां, श्वापदानां भयं हरेत् ॥ 44 ॥ श्रीपार्श्वनाथवक्षोज-युग्मे कुन्द्स्म्द्युती। रुद्रार्यमस्वरौ चिन्त्यौ, त्वाद्यस्याधिपतिर्जया ॥ 45 / /
Page #17
--------------------------------------------------------------------------
________________ 10] मन्त्रकल्प संग्रह शिवा शान्ति करीतुष्टि - पुष्टिस्वस्तिकरी हि सा । विजयान्यस्य वर्णस्य ते चामरकरे उभे । / 46 / / वेलोक्यमक्षरं मूर्ध्नि, कोणरेको परिस्थितम् । हिमेन्दुकुन्दसङ्काशं पार्श्वनाथस्य चिन्तयेत् ॥ 47 ॥ जातरूपसमाकारा यन्त्ररेखाश्च कारयेत् । मन्त्रयन्त्रात्मकं पार्श्व - मित्थं योगी विचिन्तयेत् ॥ 48 ॥ हा~3 वामकांश शिखरस्तनुमध्यगो - ह्रीं 4 ह्र मंगदो5 ह्र 6 इति कूर्पर मध्यदेशे । य 7कूराग्रवसतिस्तु कलाचिका नाभेरधोविहितपुः 10 स्फुटपार्श्वनाथः ॥ 46 ॥ दो दक्षिणा 11 नघविशाल कलाचिकान्तः फु:12 कूर्परान्तर्गतोऽश्न तदग्रगः TuH13 | svA14 बाहुरक्षकमयः शुभ hAM15 सकाग्रचं नादाग्रबिन्दु ब्रह्म स्वरूपममलं जिन पार्श्वनाथ । रम्भादाभवपुषं हि निजे ललाटे स्तन्मध्य OM 2 मितिकृतः प्रकृतिः श्रियेऽस्तु ॥50॥ चन्द्रकला शिरस्थं, ध्यायन्ति ते त्रिजगतीं प्रविलोकयन्ति ॥ 51 ॥ चन्द्राभनादशि तिबिंदुकलारुणत्व भास्वत्सुवर्ण लहरं शिर I विनोलम् । ये बीजमेतदनघं सुधियः स्वनाभी, ध्यायन्ति ते त्रिजगतीं प्रविलोकयन्ति । / 52 / शीतांशुनिर्मलजया - विजया स्वरूप रुद्रा11 यंम12 स्वरयुगप्रथितप्रभावम् । ये दक्षिणेतर कुचस्थित मध्यभागे, ध्यायन्ति ते त्रिजगतीं प्रविलोकयन्ति । 53 ॥ षट्कोणयन्त्रकलया तव पार्श्व रूपं, भास्वत्किरीटमणिरश्मि विवृद्धशोभम् ।
Page #18
--------------------------------------------------------------------------
________________ श्री मन्त्राधिराज-यन्त्रोद्धारः [11 ... ध्यायन्ति ये निजशरीरकृतावतार ते नाथ शाश्वतपदश्रयिणो भवन्ति । / 54 / / देवोऽष्टादशदोषवज्जितपुरोऽष्टप्रातिहार्यान्वितो, नासावंशनिवेशतारनयनः सर्वप्रभावैर्युतः । स्फूर्जत्कर्मकरीन्द्रविद्रवहरिः काष्टकस्फूतिमान्, . वामेयः कमठासुरेण विनतः पायादपायादसौ ॥ 55 / / इति मध्यवलये जिनमन्त्रव्यावर्णनो नाम द्वितीयः पटलः । / / अथ तृतीयः पटल : मन्त्राधिराज वलये विमले द्वितीये, .. षटचन्द्रकोष्टकयुते परितः स्थिताश्च । विद्यासुरी रसविधु16 प्रमिता हिताय, वर्णास्त्रवाहनभुजैरथ संस्तवो म ॥ 1 ॥ गोवाहना कुन्दसमानवर्णा, caapaakssmaalaashrshngkyuktaa| चलर्भुजा भूषणभूषिताङ्गी सा रोहिणी नो दुरितानि हन्तु ॥ 2 ॥ त्रिशूलदण्डा- भयबोजपूर,-हस्ता प्रशस्ता व्र्लोहितान्ग्गा। या देवता पज्ञप्ततीति नाम्नी, सर्पासनस्था दुरितानि हन्तु । / 3 / / श्वेतद्य तिर्यावरदामपद्म,-सत्श्रंखलारुद्धभुजा म्हाभा। या वज्रपूर्वा भुवि शृखलाख्या पद्मासनस्था दुरितानि हन्तु ॥ 4 ॥ जांबूनदाभा गजगामिनो हि, फलाक्षमालांकुशःशूलपाणिः । अनेकदेवाभिनतानताङ्गी वज्राङ्क शी नो दुरितानि हन्तु । / 5 / / .... // 6 // रक्ताक्षबद्धासन संस्थितिर्या, हेमप्रभा khettkkhngghstaa| sa बीजपूराऽभयदानशस्ता, नदत्तनाम्नी दुरितानि हन्तु । / 7 / /
Page #19
--------------------------------------------------------------------------
________________ 12] मन्त्रकल्प संग्रह घनाघनाभा कमलासनस्थाः trishuulmaajnyaashivmugdraangkaa|| काली कला भासुरसच्छरीरा, सा देवता नो दुरितानि हन्तु । / 8. कलापिकण्ठावलिनीलदेहा, सरोजमाला वरघंटिकाङ्का । नृपृष्ठसंस्था तु महेतिपूर्वा,-सा कालिका नो दुरितानि हन्तु । / 6 / / उत्तप्त जांबूनदमूर्तिकात्तिः कुकुद्म्वाहाभिर्तान्तान्ग्गी। . अब्जाक्षमाला वरदंडहस्ता, गौरी हि देवी दुरितानि हन्तु ॥ 10 ॥ ... धाराधराकार सरीर घृष्टिः सहस्र पत्रासनसंस्थिता या। त्रिशूलदण्डाभयदानहस्ता गन्धारीदेवी दुरितानि हत्तु ॥ 11 / . . . श्वेतच्छदस्थासितरोचिवर्णा चतुर्भुजन्यस्त स्रिस्पाता। चतुर्भुजा या च महेतिपूर्वा ज्वालाभिधाना दुरितानि हन्तु ॥ 12 ॥ या भिन्नवर्णा कमलासनस्था वृक्षाक्षमाला वरदानपाणिः । ... सा मानवी मानव नम्यपाद पद्मद्वयानो दुरितानि हन्तु ॥ 13 ॥ विहंगराजासनबद्ध संस्था पयोधराभाभुजगेन्द्र प्न्नो। फणीन्द्रयुग्मासिसु खेटकांका वैरोट्यदेवी दुरितानि हन्तु । / 14 / / तरङ्गवाहास्थितनित्यकाया khnggaasiptriishrkhettkaangkaa| या जातरूप प्रतिजातरूपा त्वच्छुप्तदेवी दुरितानि हन्तु । / 15 / / हिमांशुरोचिः प्रतिमानिनान्तं श्वेतच्छदस्था धृतशूलमाला । वरप्रसन्नाननपूर्णचन्द्रा सा मानुषी नो. दुरितानि हन्तु । / 16 / / सारङ्ग संस्था हिमरोचिदेहा भृङ्गारखङ्गाभय खेटकाङ्का श्रीमानुषी यापि महेतिपूर्वा सा देवता नो दुरितानि हन्तु । / 17 / / द्विरष्ट विद्या वरदेवतानां स्पष्टाक्षरं स्तोत्रमिदं पठेद्यः । स प्रीतियोगं लभते मनुष्यः श्रीपार्श्वत: सागरचन्द्ररूपम् । / 18 / / वामासुतक्रम कुशेशय भृङ्गभावं ये बिभ्रतीह भविका मुदिताशयास्तु । तेषां गृहेषु दुरितं प्रकरं हरन्त्य स्तन्वन्ति । शान्तिकममुस्त्रिदशाङ्ग नाहि ॥ 16 / / (इति विद्यादेव्यः).
Page #20
--------------------------------------------------------------------------
________________ श्री मन्त्राधिराज-मन्त्रोद्धारः ततस्तृतीयवलये ह्यमुष्यस्थिताश्चत विशति कोष्टकेषु स्तवीमिसर्वज्ञततेः सवित्रीर्जगत्त्रयी वंदितपादपद्माः ॥ 20 ॥ श्री मरुदेवी 1 विजयार,सेनादेवी3ततश्च सिद्धार्था । स्यान्मङ्गला5 सुसीमा6 पृथिव्य7 थो लक्ष्मणा देवी8॥ ॥ रामा नंदा10विष्ण11 जया12 ततः श्यामिका13 च सुयशा14 च । स्यात् सुव्रता15 चिराच16 zrI17 . रथदेवी18 प्रभावती16 पद्मा20 ॥ 21 ॥ वप्रा21 शिवा22 च वामा23 ____ त्रिशला24 . देवीति जिननीः । निज निज पुत्र समेताः एताः सन्ततमहं . नौमि ॥ 22 ॥ . (इति जिनजनन्यः) तुर्ये जिनेन्द्र वलये जलधिदि 24 कोष्टे . यक्षान् जिनेन्द्र पदपङ्कज चञ्चरीकान् वर्णासनानन भुजायुध कीर्तनेन, स्तोष्यामि कामित ददानहमादरेण ॥ 23 / / . . हेमच्छविद्धिपगतिर्वर जापमाला संयुक्त दक्षिणकरो रिषभस्य भक्तः । सन्मातुलिङ्ग कलपाशगवामयारिण दद्यात्सुखानि मम गोमुख यक्षराज ॥ 24 ॥ श्यामो गजेन्द्रगमनो वरतुर्य वक्त्रो याम्येक्ष दामवरमुद्गरपाशपाणिः । सन्मातुलिङ्ग सृणि शक्त्य भयांकवाम पाणिमहोपपद यक्षवरः शदोऽस्तु । / 25 ॥ धराधरच्छविरवत्वभयाहि शत्र * रङ्ग-द्गदा युगपसव्य भुजस्त्रिनेत्रः ।
Page #21
--------------------------------------------------------------------------
________________ 14] मंत्रकल्प संग्रह सर्पासनस्थितिरयं त्रिमुखो मदीयम् ॥26॥ श्यामो गजेन्द्रगतिरीश्वर नामधेयः सन्मातुलिङ्ग जपमालिकया" ब 'ङ्कशप्रवर वामकरः पुनातु, "हस्तः । तुर्योऽभिनंदन जिनक्रम पद्म भृङ्गः । / 27 शीतद्यति छवि तनुर्वर शक्ति हस्तो गदोरगपपाशग वामपाणिः । यो वैनतेय गमनो दुरितापहारी, यक्षः स तुंबर इह प्रथितप्रभावः ॥ 28 ॥ भादला भवरेण कुमारयानो यक्षः फलाभयपुरो सुभुजः पुनातु । बभ्रुवक्षदामयुत वामंकरस्तु गात्रं पद्मप्रभ क्रमगतः कुसुमाभिधानः ॥ 26 ॥ पूर्वा कुरा कृतिरि भासन बद्धसस्थो ब्रह्मद्र बिस्वयुक्त दक्षिणपाणियुग्मः । मातंङ्ग एषं न कुलांकुश वामहस्तो विघ्नव्रजं हरतु मे सततं त्वि हस्थ: / / 30 / / हंसासनस्त्रिनयनो विजयो विनीलो दद्याज्जयं हि मम मुद्गर चक्रपाणिः । श्वेतोजितः कमठ गोभय मातुलिङ्ग पाणिस्तनू न कुलकुन्तकरः पुनात् । / 31 / / पीयूष दीधितिसितः कमलासनस्थो ब्रह्माभिधस्त्रिनयनोऽथ चतुर्भुजश्च । सन्मातुलिंगवरमुद्गरपाशपाणि जप्यस्त्रगं कुशगदान कुलाङ्कहस्तः । / 32 / / पीयूषपादधवलो वृषयानयानो यक्षो ददातु सुखमीश्वर नामधेयः । .
Page #22
--------------------------------------------------------------------------
________________ श्री मत्राधिराज--यन्त्रोद्धारः पाणिद्वयी धृतगदाकलमातुलिङ्गो बभ्र वक्षदामयुगवामकरस्त्रिनेत्रः ॥ 33 ॥ कुन्दद्य तिर्वरमरालगतिः कुमार यक्षोऽथदक्षिणभुजेषु फल प्रशस्यः । बिभ्रद्धनुः सनकुलंत्विह वामपाणि युग्मे ददातु सुखमेष चतुर्भुजश्च । / 34 ॥ चक्राक्षादामफलशक्तिभुजङ्ग पाशा - खङ्गाङ्कदक्षिणभुजः सितरुक् सुकेकी। न्चक्रांकुशाभयधनुः फल कोर गारि पाणिः श्रियं ददतु षण्मुख यक्ष एष । / 35 ॥ पद्मासनस्त्वरुणरुक् शिमुखस्त्रिनेत्राः ____षट्पाणिरम्बुजकृपाणसुपाशपाणिः । पातालनाम कलितः फलकाक्षमाला _बभ्र वक्षवामभुजयुम्दुरितानि हन्तु ॥ 36 / / कूर्मस्थितिस्त्रिवदनारुणरुक् शरीरः सदबीजपरमभयं च गदां द्धान्ः। याम्यः करैर्नकुलपकज जापमाला वामः करैर्हरतु किन्नर एष दुःखम् ॥ 37 / / धाराधराति कल: किडिवाहनस्तु । - सन्मातलिङ्ग जलजेतु जयोर्दधानः । बभ्र वक्षदामयुत वामकरो वराह ... यक्षस्त्वखण्डित सुखानि ददातु चेषः । / 38 ॥ पानीयपूर मृत नोरद तुल्य देहः प्रत्यूह संचयमभिद्यतुहंसयानः । गंधर्व एष वरपाशभृदग्रयपाणिः सन्मातुलिङ्ग सृणिवामकरो मदीयम् । / 36 / / यक्षोऽसितो वृषगतिः शरमातृलिङ्ग ___पाशाभया सिकममुद्गर पाणिषट्कः ।
Page #23
--------------------------------------------------------------------------
________________ मन्त्रकल्प सग्रह शूलांकुशसग हि वैरि धनूषि बिभ्रद्वामेषुखेटक युतानि हितानि दद्यात् । / 40 / / इन्द्रास्त्रक्रान्तिरिभराजगतिः कुमारः । शूलाभये वर कुठार युते द्धान्ः। याम्येषु मुद्गर जपस्त्रजमग्रय शक्ति सद्बोजपूरमपरेषु करेषु । शाय । / 42) / कपूरपूरधवलोष्टभुजो वृषस्थः ___ स्त्र्यक्षोजटीफलगदाशर शक्तिपाणिः । ... चापं कुठार मुदजं न कुलं दधानो वामेष्वथाद्य वरुणा हरणोद्यतः स्यात् । / 42 / / स्वणा तिवृषगतिश्चतुराननश्च त्र्य्क्स्सोऽस्स्त्त्पान्निर्ध्हृद्भ्कुत्तिर्भ्वेन्न्ः। याम्येफलाभयसुमृद्गर शक्ति हस्तो वज्राक्ष सूत्र पर शूरग वैरिपाणिः । / 43 / / षट्पाणिरम्बुदनिभो नृगतिस्त्रिनेत्रो गोमेध एष सुखमाप्तजनस्य दद्यात् । .. सद्वीजपरपरशावथ चक्रमग्रय , हस्तेषु शक्तिनकुलौदधदग्रय शूलं । / 4 / / श्यामो गजेन्द्रवदनोऽहि फणाढय मूर्द्धा स्यात्कूर्मग: सुखकरः किल पाश्वयक्षः । सन्मातुलिङ्ग भुजगावपसव्यगौ च बभ्र रगावितरतः सततं दधानः । / 45 / / श्रीवर्धमान जिनपाद मराल लीलः श्यामोगजेन्द्रगमनो द्विभुजः पुनातु । मातङ्ग यक्ष इह मङ्गलसिद्धिकारी सद्बीजपूर नकुलौ भविनं दधानः ॥ 46 / / वामासुत क्रम कुशेशयमात्मचित्त धत्ते हि यो नवरतं नवरङ्गभक्तिः ।
Page #24
--------------------------------------------------------------------------
________________ श्री मन्त्राधिराज-यन्त्रोद्धारः यक्षावलो किल विलीनविपक्षलक्ष स्यामुष्यशान्तिमियमोकसि सन्तनोति ॥ 47 ॥ (इतियक्षा) यानानना युध कराङ्ग रुचिप्रभेदैः संकीत याम्यहमतः स्थितिमादधानः । यक्षाङ्गनाश्च वलये जिन 24 संख्यकोष्ठे यन्त्रस्य चास्य किल पञ्चमके सुकेश्यः ॥ 48 ॥ तायस्थितिः कनककान्ततमास्त्रपाश .. चक्रेषुपुञ्जवर दक्षिणपाणिरेषा । चक्राङ्क शा शनिधनुयुतवामहस्ता . चक्रेश्वरी सुखकरी भविनां सदास्यात् । 46 / / क्षोरार्ण वोमि चय निर्मलदेह कान्ति लोहासना हि वरपाशयूताग्रयपाणिः । सद्बोजपूर सृणि सङ्गत वामहस्ता .. भूयादियं हि विजया विजयाय पुसाम् ॥ 50 / / देवीतुषार गिरि सोदर देह कान्ति । दद्यान्मुदं शिखिगतिः सततं परीतान् । ..जापस्त्रज वरमियं तु फलाभये च सं बिभ्रती भुजचतुष्टय shobhmaanaa। 51 / संसारिका4 मधुकरो.... .. ......"स वर पाश गयाम्य पाणिः । नागांकुशावितरपाणि युगे वहन्ती - सौख्यान्यसावसुभृतां विनता5 ददातु । / 52 ॥ संमोहिनी कनकरुग् वरपाशहस्ता दद्यान्मुदं फलसूणो दधती क्ज्स्था। श्यामानयान" ... ... ... ... ... ..." कुराप्यथ मानसी च ॥ 53 / / ज्वाला करालवदना द्विरदेन्द्रयाना दद्यात्सुख वरमथो जपमालिका c। - साया
Page #25
--------------------------------------------------------------------------
________________ 18] मन्त्र फल्प संग्रह पाशं सृणि मम च पारिणचतुष्टयेन ज्वालान्विता च दधति किल मालिनी च ॥ 54 ॥ पीता वराह गमना त्वसि 10000 1000 .... .... 1020 .... +0000 चाण्डालिका 10 हिमसमावर जापमाला नीलोत्पल भद्भृकुटी सुखाय । युग्गो गतिश्च कलशांकुल (श) वामहस्ता । / 55 ॥ | गोमेधिका 11 सबर पात्र कराम्बुजस्था हिस्थितिहिम... .... * नीला फलां कुशकरा च हितानि दद्यात् । RAD 2020 विद्य उच्छिदा भवतु कृम्भणी दधाना ॥56 ॥ कृष्णाजिता 13 तुरमगावर शक्तिहस्ता भूयाद्विताय प्रीत प्रभाकमलगाशरपाशहस्ता * समदामगदे दधाना । चापाहि पांकितकराच विजृम्भिणी च । / 57 / पद्मासनापरभृता 14 हिमरुक सुपाश खङ्गान्विता सुखकरा. सृणि खेटकांका । कंदपिकाथ ऋष गोत्पलम कुश च पद्मद्वयं हिमसमा शिवदा वहन्ती ॥ 58 / / कुन्दद्यतिः कमलगोत्पलपुस्तकका स्था द्धारिणी 16 वरकमण्डलयुक्, सुखाय । गान्धारिणी 17 शिखि गतिः किल बीजपूर शूलान्वितोत्पलमुढि करेन्दु फलमथाम्बुजमक्ष सूत्र काली 18 तमालदलरुक कजगा वहन्तो । कृष्णा मुदे जल जमावर जानमाला - गौरा ॥ 56 ॥ युग शक्तियुग, फलकरा नव जात देवी ॥ 60 ॥ फलाभ्युपेता ! भद्रासना हिमसमावर जापमाला पाणि: सुगंधिरिह शूल
Page #26
--------------------------------------------------------------------------
________________ श्री मन्त्राधिराज-यन्त्रोद्धार [16 श्वेता मरालगमना सुममालिनीशं दद्यादसि वरफलं फलकं वहन्ती । / 61 / / कूष्माण्डिनी 22 कनककान्तिरिभारियाना पाशाम्र लंबि सृणि सत्फलमावहन्ती । मुद्रद्वयं करकटीतटगं च नेमि-- . नाथक्रमाम्बुज युगं शिवदा नमन्तो । 62 ॥ पद्मावती23 भुजंगराजवधूविधूत विघ्मा सुवर्णतनु कुक्कुट स्र्प्याना। पाशाम्बुजां चितकरा त्रिफरणाढ्यमौलिः * पायात्फलांकुश विराजितवामपाणिः ॥ 63 / / सिद्धाथिका 'नवतमालदलालिनील रुक् पस्तिका भयकरा न्ख्रायुधाण्का॥ वोणाफलांकित भुज द्वितीया हि भव्या - नव्याजिनेन्द्र पदपंकजबद्धभक्तिः । / 64 / / श्रीअश्वसेन तनयं विनयावनम्रा ध्यायन्ति ये स्वहृदये विकृत न्य्कृत्या। * यक्षांगना जिनपती निवतान्नतालयः . आराधयन्ति सततं दुरितं हरन्त्यः । / 65 / / इति यक्षिप्यः, एतस्य लाञ्छनसनु छवि देह ____नामानुवाद जननी जनकाभिधानैः । - स्तोष्ये जिनानहमिमान वलये स्थिताश्च षष्ठेऽधुनेह परतो हितहेतवेऽपि । / 66 / / श्रीनाभिभूपमरुदेवि सुतो वृषांको गांगेय गौर शतपञ्चधनुः प्रमाणः । संसारसागर विसारतरी विनीता। . स्वामी शिवं दिशतु मे स युगादिनाथः । / 67 ॥ अष्टापदा तिधरो द्विरवेन्द्रचिह्नः . .. पचाशती शतचतुष्टय चापतुङ्गः ।
Page #27
--------------------------------------------------------------------------
________________ 20] दद्यान्मतानि गाङ्ग एय श्येना मन्त्रकल्प संग्रह भः विजयाजित शत्रु पुत्रो' योध्या जनिजिनपतिस्त्वजितो द्वितीयः । 68 / / शतचतुष्टय चापदेहः श्रावस्ति पूः कृतजनिस्तुरगाद्विताङ्ग । जितारितनयो विनयान्नतोय श्री शंभव प्रभवता शिवतातये नः ॥ 6 सिद्धार्थं संवर सुतः कपिपोत चिह्नो ऽयोध्याज निर्मथितमन्मथ संकथस्तु । हेमद्यतिः खशरवहिन 350 धनुः शरीरे मानोऽभिनंदन जिनो भविनः पुनातु ॥ 70 ॥ हेमद्य तिस्त्रयधनुः शतदेहमानो' कौचांकितः सुरनतः योध्याजनिनृपतिमेघरथाङ्कजन्मा । किलमङ्गलाय भूयादयं सुमतिदः सुमतिजिनेशः ॥ 71 ॥ पञ्चाशताद्विशततापतनुः सुसीमा कोशाम्ब भूः वाराणसीकृतजनि: फरणपञ्चकांको श्रीमद्वराभिधनपप्रभवो विभूति । कृतजनिर्जलजाङ्गलक्ष्मा पद्मप्रभोऽरुण तनुवितनोतु हेमद्यतिः शतधनुर्द्वितीय प्रमाणः । श्रीमत्प्रतिष्ठ पृथिवी तनयो विभुति सत्स्वस्तिको जिनपतिर्ददतां सुपार्श्वः । 73 / ब्योमेषु शीत रुचि संख्य धनुः प्रमाणः देव: ॥72 ॥ श्रीलक्ष्मणा जठर भूर्महसे न सूनुः । चन्द्राङ्क चन्द्र रुचिचन्द्रपुरी सुजन्मा चन्द्रप्रभः प्रभवता भवती भिदेनः ॥ 74 ॥ काकंदकीकृत जनिः शतचाप तुङ्गों रामाङ्ग भूर्धवलरुग्मकराङ्गचिह्नः । /
Page #28
--------------------------------------------------------------------------
________________ श्री मन्त्राधिराज-यन्त्रोद्धारः . देवेन्द्र वन्द्य चरणः सुविधिविभूति - सग्रोव भू वितरतां मम पुष्पदन्तः । / 7 / / श्रीवत्सयुग नवति चाप तनुप्रमाणो नन्दा सुतो दृढरथान्वय मण्डितोऽयम् । उत्तप्त हेमरुचि भद्दिलप: सुजन्मा . श्रीशीतलोऽवतु जनं कलशील लीलः । / 76 / / श्रेयांस एष कलधौत समोह्य शीतिः - चापोच्चदेह इह गण्डकलाञ्छनस्तु । श्रीविष्णुभूमिपतिविष्णुवधूतनुजः . . श्रेयांसि यच्छतु सुसिंह पुराधिजन्मा ॥ 77 / / - रक्तप्रभो महिषलाञ्छन लाञ्छितांङ्ग श्च पाजनिस्त्वथ जया वसुपूज्य पुत्र्ः। यश्चापसप्तति तनु प्रमितिर्मतानि . श्रीवासुपूज्य जिन एष स तां ददातु ॥ 78 / / . श्यामा भवो ह्यवनिमुक्कृत वर्मपुत्रः काम्पिल्यपत्तनजनिः क्न्काव्दात्ः। कोदण्ड षष्टि तनयष्टिरसौ वराह लक्ष्मा ददातु विमलः कमलां जिनेशः । / 7 / / * * श्येनाङ्कसिंह रथ भू कनक श्चयोध्या जन्माविनीत सुरसस्तुत पादपद्मः । ... व्योमेषु. . कामुकतनुः सुयशा तनूजो दद्यादनन्त सुखमेष जिनस्त्वनन्तः । / 8 / / वज्राङ्क रत्नपुरसंभव हेमकान्तिः . श्रीभानुभूप कुलदीपक सुव्रता भूः । . पञ्चाब्धि 45 कामुक तनोजितमन्मथैषा श्री धर्मनाथ जयनाथ कृता धिमाथ । / 8 / / सज्जातरूप वर रूप धरो मृगाङ्कः ___श्री विश्वसेन नृप भूचिरा त्नूज्ः।
Page #29
--------------------------------------------------------------------------
________________ 22] मन्त्रकल्प संग्रहः व्योमाब्धि 40 चाप तनुहस्तिपुरा भ जन्मा देवा व्यपोहतु हतं मम कुथुनाथः । / 8 / / त्रिंशदनुस्तनु बिभ्रत्कनकाभ नंदा वर्ताङ्क नागपुर संभव देववद्यः । देवीहृदं बुजरवेऽवसु दर्शनाङ्ग । ___ जातार नाथ घन माथ भवारि मारेः । / 13 / / श्री मल्लिनाथ कदलीदलनीलदेहः पञ्चद्वि 25 कामुकतनो नृप कुम्भ पुत्रः । . . . श्रीमत्प्रभावती जने मिथिलापुरी ज . कुभांकी वितर नेतर मय' जुष्टः । / 84 / / तैलाक्त कज्जलकलेवर कूर्मचिह्न विशद्धनुः 20 स्तनु विमान सुमित्र सूनोः। ... प्रभावती प्रभव राजगृहात्तजन्मा . .. जन्माघ' संघमभिपातय सृव्रतार्हन् । / 85 / हेमा ति कलविनील महोत्पलाङ्कः पञ्चेन्दु कामुक tnu15मिथिलापुरिस्थ्ः। .. विप्राभवोविजयभूपति लब्धजन्मा स्याच्छांतये नीजनो भविनां तु नाम । / 86 / / श्रीमत्समुद्रविजयात्मज . शंखचिह्नः कृष्णांग चापदशकोच्चतनुर्मनो मे। श्रीमतशिवा भव भवाध भवाधिहोनं श्रीनेमिनाथ कुरु शौर्य पुरावत सः । / 8 / / बाराणसी पुरिजने कदलीदलाभ सप्पङ्किहस्त नवकोच्च शरीरधीरः । श्री अश्वसेन कुलपङ्कज राजहसः वामातनूज जयमोक्षदपार्श्वनाथः ॥ 8 ॥ सिद्धार्थ पार्थिव भवस्थिशला तनूजः हेमा ते हि भुजसप्त तनुप्रमाणः ।
Page #30
--------------------------------------------------------------------------
________________ श्री मंत्राधिराज-यंत्रोद्धारः [23 कठोरव प्रकट लाञ्छन वाञ्छिता) श्री वर्धमान मम देहि विमानमायः । / 86 / यश्चित्तेमुदितेऽदसीय सुपद द्वं द्वविधत्ते शिवम् । शश्वच्चासनयानया हृदयोऽमायः सुकायः पुमान । / एते वीतमदाः सदा दिविषदा वृदेम सं व्ण्दिता। सानदं शिवसम्पदं दमदयाक्तोऽस्य दद्य जिनाः ॥ 10 ॥ _ (इतिजिनाः) औलोक्यख्यातिवर्णस्तपन इव तमस्तोमह" नितान्तम् । विस्फूर्जद्विद्रमा भो निज त""शिर सीकार मात्रस्तु सक्रो" / / एतद्यत्र समस्तं क्षिति व्ल्य्भिवाम्भोनिधिर्वाप्य्सिद्धो। माया वर्णाऽभिधानः स्थित इति सततं योगिभिर्येव एव ॥ 11 ॥ एतद्यन्त्रां बहिः पीठं यद्वराया व्यवस्थितम् । .. . जिनस्याराधकस्तत्र तस्थुपै तान् भरणाम्यहम । / 12 / / एकचक्ररथ . उष्णमयूखः सप्तसप्तिरिह पङ्कजहस्तः । सेवतेऽरुणरुचिः * * शुचिनेत्रः पार्श्वनाथ पंकजमकः । / 63 / / क्षीरसागरतरंगसमाग: श्वेतवाजि दशकस्तु शशाक । सर्वदा जिनपति क्रमसेवा सगिमानसमसावपि धत्तै । / 64 ॥ - मंगलोयमथ हिंगुल वर्णः शक्तिपाणिरिह मंगलहेतोः । - भक्ति वृक्ति परिभावित चित्तः सेवते क्रमयुग जिनभन्नुः । 65 / / * रोहिणीरमण संभव एष बाण बाणधि शरासनपाणिः । नीलदेह रुचिरस्य जिनस्य पादसेवन विधि विदधाति । / 16 / / . स्वर्णकेत क सवर्ण शरीरो वापति जिनपत्ति स्तुतिकारी। निजितामर सरिल्ल हरीभिस्वजितामृत रसोत्तममीभिः ॥ 17 ॥ भार्गवोऽस्तु रचिताननतां हि क्षोर नीर निधि गौर shriirH। सेवते पदयुगं जिनभर्तुरश्वसेन कुलपंकजलानोः ॥ 18 ॥ चण्ड दीधिति सुतोऽपि सुचेता दुःख नीरनिधि तीरगमाय । सेवते जिनपति वत भूमस्तोम कान्तिरिह दण्डवरस्तु । / 6 / / ही शरीर रहितोऽपिसिंहिका सुत इतोऽपि जिनेशं । पश्यति प्रसि कलंक भक्तिः स्पदन तिमिर भोहाधिरूर्3हः ॥ 100 / /
Page #31
--------------------------------------------------------------------------
________________ 24] मत्रकल्प संग्रह ---- देवदेवमभि वन्दति केत्थः पातकाम्बुनिधि बन्धन सेतु। . खड्गपाणिरिह पादतलस्थ . .. श्चित्र वर्ण. इत कल्मषमालः । / 10 / / ये जिनं निज मनस्युरु भक्ति , व्यक्तरोम निवहांकुर . सारा । ... सं वहन्ति विषमा अपि तेषां . - खेचरा मुदमिवेह वयस्याः ॥ 102 ॥ ( इति नवग्रहाः ) प्राच्यामिन्द्रो . वह्निराग्नेय कोणे . . . याम्यासंस्थो दंडपाणिस्ततोऽपि । रक्षोराज स्याच्च नैऋत्यसंस्थो . यादो नाथः पश्चिमाशास्थितश्च । / 103 ॥ वायव्यस्थो गन्धवाहस्तु यक्षो कोबेरीस्थो रुद्र ईशान संस्थः । ब्रह्मा प्राच्या पश्चिमायामनन्तो ... यं सेवन्ते लोकपाला दशामी ॥104॥(इतिलोक्पालाः) दक्षिणतो धरणेद्रो बहुफणभृत्कनकवर्ण त्नुर्त्र्। जिनभक्तं जननिवहं हृदयस्थित जिनवरः स्रवति । / 10 / / वाम पद्मा वत्यथ कज्जल काला ति स्त्रिफण क्लिता। सर्पाभरणा कुक्कुट सर्पगतिस्त्रिभुवमं त्ववति । / 16 / / क्षेत्राधिपतिर्मण्डल यानो व्यालोल कुन्तल करालः । विहित भुजङ्गम मालः षट् पाणिः सेवतेऽत्र जिनम् । / 107 / / सित दीधिति समवणे चामर जपमालिका वर फलाढ्य । विमलालंकृति वस्त्रे देव्यौ विजयाजये जयतः ॥ 108 / / श्री वामासुत भक्ते गजपति याने च कर चतुष्क वरे । यन्त्र बहिःकोण गते एते दुरितालिम पहरतः । / 10 / / अथ योजित करकमलो मन्त्राधिपतिजिनाग्रतो ध्येयः । कमठो यन्त्रद्वारे कृतस्थितिरपाल इव । / 110 ॥
Page #32
--------------------------------------------------------------------------
________________ श्री मंत्राधिराज-यंत्रोद्धारः [25 अरुण रुचि शुचि महीरुह हारित्वग विहित पीन कौपीनः । उच्छिख पावक कीला पिङ्गल कुन्तल जटाजूट । 1 1 ॥ उन्नन ललाट पट्ट प्रघटित भकूटी कठोर कृत दृस्स्त्त्ः। . विकटाट्टहास त्रासित जगती त्रितय सत्त्व ॥ 112 / / तजित सघन घनाघन जित हुंकार राव विकरालः । जिनपति सकरुण वचन श्रवणोत्पन्ना समदया सुलय ॥ 113 ॥ जय कमठ दुरित संतति गजपति निर्दलन मृगपति तनूजः । / अहिपति फणगणमण्डित जिनपति . चरणाम्बुरुह पुष्पलिह । / 114 / (इति कमठ ) - मन्वाधिराज सज्जी बिहितातिशयः सदाऽशयो जयति । .. ___ श्री पद्मदेव सूरिविख्यातो देवसूरिरिव ॥ 15 / प्रोद्यन्मार्तण्ड बिम्बप्रतिरुचि भरस्यास्य यन्त्रस्य विष्वक् - सर्वज्ञाली सुरेन्द्रामर सुरयुवती यक्ष यक्षाङ्ग नानाम् । सं दोहै सेवितस्य त्रिदशगिरि बरस्ये वरम्या व्नालो। .. - नीलाभाभाति भूमी विबुध जनकृता नन्द कन्द प्रभेदा । / 116 / / ... // इति तृतीय पटल ॥ . .. अथ चतुर्थः पटलः " पूजा विधानमधुना स कलो करणादिक च संदर्य । करपेभ्यो विज्ञाय प्रवक्ष्यते निज.. हिता या ॥ 1 ॥ मां गां I थं वौं मं AM खं लां जं वां विंक्षां छों प्रो स्युः। सकलीकृते कनीष्ठाद्यङ्ग लिपर्वस्वथ तले च । 2 / अङ्गष्ठाग्रेण प्रत्येकमार्या पूर्वार्धोक्तमन्त्रमुच्चरन् सर्वाङ्गलिपर्वाणि स्पृशेत् तर्जन्यग्रेण चाङ्ग.ष्ठपर्वाणि स्पृशेत् प्रान्तमक्षरमुच्चर सर्वाङ्ग ल्यग्रे करतलं स्पृशेत् । .. हर हुंहः सरसुसो हर हुहः पुनरथापि सरसु सः । -- सकलीकरणं कार्य पूरावदित्थं द्वितीयमपि ॥ 3 ॥
Page #33
--------------------------------------------------------------------------
________________ मन्त्रकला संग्रह पूर्ववद्वितीयमपि सकलोकरणं कार्यम् सत्त्वं रजस्तमो वाङ्ग लिपर्वसु चिन्त्यते तृतीय्म्पि। ... kSipaOM स्वाहा चेत्यङ्ग ल्यग्रेष्वेव तुर्यन्तु ॥ 4 ॥ इति चतुर्धात्मनः परस्य च सकलीकरणं कार्य्म्। भूमि जल वसन शुद्धीविधिवद्विदधीत बुद्धिमान्मन्त्रैः ___आह्वाननादिमुद्रापञ्चकमत्र प्रकुर्याच्च । / 5 / / मन्त्रा yathAOM भूरसि भूतधात्री भूमिशुद्धि कुरु2 वो स्वाहा । इति भूमि शुद्धिः । . OM विमले निर्मले सर्व तीर्थ जले अचिः शुचिर्भवामि लो वो क्ष्वी स्वाहा इति जल shuddhiH। OM ह्रीं क्ष्वी पां वां स्वाहा । इति. वस्त्र शुद्धिः । इति मन्त्रान् त्रिरुच्चरन् भूमि जलं वस्त्राणि अक्षिभ्यां पश्यन हस्ततलेन स्पृशेत् इति । . . हृदयान्तः समं लात्त्वा स्वसमौ स्वमुखौ क्रो। कृत्त्वोत्ताना वधो नोत्वा मण्डलं स्थापयेदिति । / 6 / / . इत्याह्वानमुद्रा पराङ मुखौ करौ कृत्वा हृदान्तोऽस समौ पुनः । उत्तानो लगयेद्यौ मुद्रासौ स्थापने ति च । / 7 / / इति स्थापना युक्तमुष्टिद्वयं बद्धां(बध्वां) गुष्ठौ मध्ये विनिक्षिपेत् । यन्त्रस्य दर्शयेन्मुद्रां संनिरोधाख्ययेति . च । / 8 / / (इनि सनिरोधेनमुद्रा, हृदयान्तः स्कन्धसमो सरलोध्वं मुखान्ग्ग्लो। . करी संयोजयेच्चेति मुद्रेयं सन्निधानिका । / 6 / / - (इति सन्निधान मुद्रा) संस्पृशन्मध्यमापृष्ठमंगुष्ठाभ्यां तु तर्जनीम् । कृत्त्वोर्ले बमुष्टी च भ्रामयित्वा करौ ततः । / प्रत्येकं मण्डलस्यास्य हृद्याग्र्म्थान्येत्। अवगठन मुद्रति कार्या मन्त्र विचक्षणः । / 11 / /
Page #34
--------------------------------------------------------------------------
________________ . श्री मन्त्राधिराज-यन्त्रोद्धार: (27 ___इति अवगठन मुद्रा, इति मुद्रा पञ्चकम् । क्षिप OM स्वाहा हा स्वा OM पनि रिति क्रमेण कृतरक्षः । अनुलोम प्रतिलोमं पज्जानूदर मुख शिरस्सु ॥ 12 / / पदयोः क्षि, जानुनोः प, नाभौ OM, मुखे स्वा, मस्तके हा, पुन. हा, स्वा, OM, पक्षिरिति मस्तके मुखनाभी जानु पादेष्विति प्रात्मरक्षा । OM OM ह्रां ह्रीं ह्रीं ह्रः, पातालवासिने च धमलवयू । . धरणेन्द्राय स्वाहेति, मन्त्रतः शोषं रक्षाकृत ॥ 13 ॥ इति मस्तक रक्षा OM OM यः क्षों ह्रीं फुट 2 गमलव' c। श्रीपार्वाय स्वाहेति बाहुकुक्षि स्वलिङ्ग कृत रक्षः । / 14 / / . (इति बाहूदरलिङ्गरक्षा) OM OM स्वाहा कठ कठ कमलवयू । ठमलव' च कमठाय नमो बाह वंसयोस्तथैवं विहित रक्षः । / 15 / / इति बाहस्कध रक्षा - OM OM ऐं ऐं जमलव', जये विजये नमः .. / इति मन्त्राद्ध दये कृतरक्षा मंत्रविधि वेत्ता । / 1 / / इति हृदय रक्षा ...पणवपुव्व च वामाए vinima niyaputta pariara synne| * मण्डलमज्झे पागच्छ तिठ तिठ्ठ य साहेति ॥ 17 / / ... OM वामा एवि सपत्ति सपरिवारे सवाहिनी माझि आगच्छ आगच्छ अत्र स्थाने तिष्ठ 2 स्वाहा । इत्याह वान मन्त्र । / इत्याह वानं कृत्त्वा, विधाय मुद्रां जिनेन्द्रपार्श्वस्य । क्षुद्रोपद्रव . रक्षा-कृते जपे मन्त्रमिममेव ॥ 18 ॥ . स्व संमुखौ करौ कृत्वा, फणाभ ग्र्थिताण्गुली। वक्रांगुष्ठौ क्षिपेन्मध्ये पार्श्वमुद्रेति कीर्त्यते । / 16 / / OM उग्गे उग्गे मह उग्गे, उग्गजस पासे सुपासे । तह पास मालिनि OM ठः ठः साहाय iymnto॥
Page #35
--------------------------------------------------------------------------
________________ 28] मन्त्रकल्प सग्रहः OM उग्गे उग्गे महा उग्गे उग्ग जसे पासे सुपासे तह पास मालिणि OM ठ ठः स्वाहा । / अयं vighnopshaamkmntro| 108 वार स्मरणीय ॥ यक्षा हिन कमठ जया, विजया पद्मावती प्रमुखमन्त्रै । / क्षेत्रपतेन स्मृतेन नश्यन्ति दुष्टाद्याः । / 21 / मन्त्रायथाक्रमं-- . ... OM ग्लव्यू मुद्गर त्रिशूल मुद्रया ग्रा~ ग्री ग्रौ ग्रः हा छिंद 2 भिंद2 विहरि2 क्ल्यू वा~ वो बवौं hA2 ताडय2 घम्ल्यू घाघ्री .. घूघौ घः यूं ब्लू 2 ह्रफुट हम्ल्व्5 ह्रां ह्रीं ह्रह्रौं ह्रः हा 2 ha2 कठोर मुद्रया~ ज्वल 2 चालय2 प्रज्वल प्रज्वालयर OM नमो भगवते पार्श्व यक्षाय चण्डक्रोधाय सप्त फटाय ह्र. झू स्म्ल्यूं स्रा स्त्री स्रस्रौं स्रः hA2 va2 वज्रासि त्रिशूलं धारय2 इदं भूतं हन । दहर पच2 बासय2 kha2 खाहि2 इदं भूतं निर्घाटय2 मन्त्रराज प्रासापति हू. फुट् स्वाहा। इति पार्श्व यक्षमंत्रः । OM रम्लव्यू र rAM2 हा~ ह्रीं प्रा~ क्रों ह्रीं क्लीं ब्लू द्रां द्री पार्श्व यक्षिणि ज्वल 2 प्रज्वल2 दह2 पचर धूमान्धकारिणी ज्वलनशिखे ह्र फुट 3 यः मा OM इति का सहिते पार्श्व यक्षिणो म्न्त्र्ः। OM OM ह्रां ह्रीं ह्रः पातालवासिने धम्लयू ध्रा~ ध्रीं ध्र ध्रौं ध्रः अनेक फण मण्डिताय धरणेन्द्राय ह्र. झूह फुट स्वाहा इति धरणेन्द्र मन्त्रः o3म o3म कालव्यू कठ2 पञ्चाग्नि तपः साधकाय ठम्ल्यू~ हा~ कमठाय ह्रीं ह्र. फुट स्वाहा इति कमठ मन्त्रः । / OM OM ए ऐ श्रीजये विजये हर2 सर2 मध2 हर मां रक्ष 2 व हम्ल्यूं म्यूं सम् टम्व्यू कव्यू स्वाहा इति विजया जया मन्त्रः । OM ऐं विल हस्मलों हस्की हसौं देवी पद्मावतो न्म्ः। OM A~ हसौं हस्क्लों हां क्षेत्रपाल इदं स्थान आगच्छ 2मम चिन्तित कथय2 हा वषट् अथवा ए ह्रीं क्षां शूक्षों क्षौं क्षः मम ......लक्षेत्रपालाय नमः इति मन्त्राः पूजासमये स्मर - गीया । इति मण्डल मन्त्रोद्धार । वक्ष्ये विशेषमधुनाध्यानविद्यामस्य पार्श्वनाथस्य । / .. य मात्साधक वर्गे काल्यं ज्ञानमाविःस्यात् । / 22 / /
Page #36
--------------------------------------------------------------------------
________________ - श्री मन्त्राधिराज यन्त्रोद्धारः क्षीराम्भो निधिमध्ये जम्बूद्वीपाभिधोऽस्ति सुद्विप्ः। सुरलक्षयोजन पृथुः पृथ्वी धर तरु नदीभिरभिनील ॥ 23 / अन्तर्नामानिर्गत जिन परमौ जो विकस्वर चिन्त्यम् । तदुपरि गैरिक कमलं जलधिरस 64 भ्राजमानदलम् । / 24 / / इदम्परि कोमलतरा rucitraassttikaattshcintyaa| पूर्वोक्तरूपमहिमा तवासीनो जिनोध्येयः । / 25 / / श्री पार्श्वनाथ वामे श्वेताभरणांशुकानि बिभ्रान्ना। भूजषटकं नेत्रत्रयमम्भोधरवर शरीर रुचिः । 26 / / पद्मावतीह देवी ध्यायन्ती तीर्थराजपदकमले । ध्यातव्या निज हृदये साधक वर्ग संपुष्टा ॥ 27 ॥ . (युग्मम् ) [इसके आगे के श्लोक मूल प्रति में नहीं है|] तदगेहे कमलाः कलास्तु सकला देहे मलाः सिद्ध्यो। विस्फूर्जे ति भजन्ति त रुगवला सौभाग्य भाग्यादयः । / तस्यारि प्रकरः करोत्यपि न किं रोषारुणोप्यप्रियम् । यस्यायं कमठ .. शठत्वरहितोऽवश्यायवश्यं गतः । / 58 / / (इति पूजनजप होम विधानो नाम चतुर्थः पटलः । / ) अथ पंचम पटलः-- षट्कर्म मर्म निर्माण बीजान्यहमथ थे। विज्ञायानल्पकल्पेभ्यो गुरुभ्योऽभ्यासतः स्वतः । / 1 / / दिनमध्ये षड, ऋतवः षड योगा दीपनादयः । षडासनानि षडमुद्राः स्रजां षण्णां तु चालना । / 2 / / षडयन्त्र षटक च प्रभावस्तवन त्था। एतत्सर्वं भणिष्यामि कर्म निष्पत्ति हेतवे । / 3 / / आदौ हि हेमन्त वसन्तरूक्षाः प्रावृट् शरत शतो ऋतु क्रमेण । . एकैकशः स्याद्दशभिघटोभिरित्थं विचार्ये हतु कर्मकार्यम् । / 4 / उच्चाटनं जलऋतौ शिशिरे मृति च . शाति शरद्यथ मघावश कर्षणे c।
Page #37
--------------------------------------------------------------------------
________________ [ 30 मन्त्रकल्प संग्रह विद्वेषणं खर "तावथ लाल पुष्टी हेमन्त इति बुधाः सततं प्रकुर्युः ॥ 5 ॥ इति ऋतवः साध्याभिधा प्रथमतस्तत एव मन्त्रः वर्णक्रमस्तदिति दीपनमन्त्र शान्त्यै मन्त्रक्रमः प्रथमतो". 'साध्यनामा सैपल्लवः प्रकटितः कलिहेतुरेव ॥ 6 ॥ मन्त्रकमान्तरगतं किल साध्यनामा यत्रापिसम्पुटविदं वशहेतवे स्यात् । साध्याभिधांतर गतोऽपि च यत्रमन्त्रो रोधं तमाहु ररि संतति बंधनाय ॥7॥ मंत्रक्रम ग्रथितमत्र च साध्यनामै - . 1 काक्षर ग्रथनकं त्वितिलाभनुष्टौ । व्यस्ताभिधाक्षरगतं विदर्भाख्यं स्तभाय शत्रुनिवहस्य वदन्ति विज्ञाः ॥8॥ देवदत्त OM इति दीपन, OM देवदत्त इति पल्लवः, OM देवन OM इति संपुटं देव OM दत्तः इति रोधः, OM दे OM व OM द OM त्तः इति ग्रथना, OM त्त OM द OM व OM दे OM इति विदर्भणम् इति दीपनादि योग षटकम् ॥ दडासनं 1 स्वस्तिक2 पङ्कजे3 च स्यात्कुक्कुटं4 वज्र5 यतं च भद्रं6 / आकर्षणे 1 वश्य2 वधे3 च रोधे4 शान्तो5 तथा द्वेषविधौ6 विदन्ति ॥ ॥ (अपूर्ण) ( इत्यासनानि )
Page #38
--------------------------------------------------------------------------
________________ श्री मन्त्राधिराज-यन्त्रोद्धारः चैत्यवन्दन-सग्रह paM0 कल्याणविजय विरचिता श्रीजिन - चैत्यवन्दनचतुर्विंशति । श्रीऋषभजिनचैत्यवन्दनम् (वसन्ततिलकापरनामकम् उर्षिणीवृत्तम् ) श्रीनाभिराजकुलनन्दनकल्पवृक्षः, .. . संप्राप्तसर्वसुरपूज्यतमत्वपक्षः । उल्लासयन् रविरिवाङ्गिसराजखण्ड, दिश्यात्स शर्म वृषभो भवतामखण्डम् । / 1 / / त्रैलोक्यलोकचलनेशचकोरचन्द्र, वैराग्यरङ्गरसभङ्गभयास्तन्द्रम् । ससारसिंधुतरणाय सुयानपात्र देवं नमामि ऋषभं प्रपवित्रगानम् ॥ 2 ॥ येन प्रदर्शितमशेषकलाकलापं, दुर्बोधजातदुरितौद्यकृतापलापम । स्मृत्वाऽधुनापि जनता निजकार्थजन्मा . दुद्धर्षिणीतिहरणोऽस्तु स नाभिजन्मा । / 3 / / . (इति ऋस्स्भ्जिन्चैत्य्व्न्द्न्म्|) श्री अजितनाथवैत्यवन्दनम् . (तोटकवृत्तम् ) अजितं विदिताखिलवस्तुगणं, सगणं वरमुक्तिवधूरमणम् । रमणीरजनीचरिकावियुत्त, प्रणुत प्रणताखिलसिद्धिकृतम् । / 1 / / प्रपतंतमवित्तिभरे मनुज- . . . ..... मनुजन्म करतमदृष्टरुजम् । जनमानसमानसहंससमं, समदृष्टितमं प्रणमाभ्यसमम् ॥ 2 ॥ .
Page #39
--------------------------------------------------------------------------
________________ मन्त्रकल्प सग्रह विहितामरदातव' सेवनक . कनकोज्ज्वलनिर्मलविग्रहकम् । भवतोटक! तोटय मे दुरितं,. .. समयोदितकर्मरजोमिलितम् । / 3 / / (इत्य्जित्नाथ्चैत्य्व्न्द्न्म्। . श्री संभवजिनचैत्यबन्दनम् । .. __ (उपजातिवृत्तम् ) श्रीसंभवो , निर्दलितारिसंभवो, ... विसंभवः प्रास्तविकार sNbhvH॥ सशंभवश्रीजितारिसंभवः, क्षिणोतु त योऽस्ति गदोऽरिसंभवः । / 1 / / वृथैव मन्ये विदुषां नु * भारती. यया न ते प्रक्रियते बुधैः स्तुत्ः। किं कल्पवृक्षोऽपि फलादिवजितः, . फ्लैस्सिभितो. . .'विबुधैर्विजितः । / 2 / / न स्रग्धरावृत्तमुखैरपि स्वयं, ___ सदैव सावधविवर्णकः कविः । लभेत सत्कीर्तिभरं यथा स्तुवन्, ' ____भवन्तमल्पैरुपजातिवृत्तक: ॥ 3 ॥ (इति संभवनार्थाजनचैत्यवन्दनम् । ) श्री अभिनन्दनजिनचैत्यवन्दनम् । (रथोद्धतावृत्तम् ) संवराख्य नरराजनन्दनं, देवराजविहिताभिनन्दनम् । धर्मदानजनताभिनन्दन, भक्तितोऽस्मि विनतोऽभिनन्दनम् ॥ 1 ॥ भो जना ! विषयलुप्तचैतनै जनादिसुखमिष्यते जनः । तद्वदेव भवतापपीडितर्ज्ञानसाधनमसो निषेव्यते ॥ 2 ॥ सेवनेन सततं जिनेशितुर्मोहराजमदनौ prnneshtuH। सन्न NAM भवतु वोऽपि तद्गता, तद्भटालिरनुगैरथोद्धता । / 3 / (इत्यभिनन्दन जनचैत्यवन्दनम् )
Page #40
--------------------------------------------------------------------------
________________ बन्दन संग्रह श्रीसुमतिजिन चैत्यवंदनम् (दुतविलम्बितवृत्तम् ) तवारिद । सुकृतवल्लरिवर्धनवारिदप्रभमनल्पगुणस्य चचनमात्तिहरं भवितारक', भवतु मेऽघहर विगतारकम् ॥ 1 ॥ सुमतिमेघनरेन्द्रसमुद्भव ! विहित सर्वसुरासुरमुद्भव ! ! अथ भवेद्धि भवान्मम तारणः, सजति चेद्भगवन् ! ममतारणः ॥2॥ द्रुतविलम्बित परक्रममविरतं विदधे सगुणक्रम ! यदि तर्हि भवेद्भवदाश्रये, ध्रुवगतिं भगवन् ! नु तदाश्रये ॥3॥ (इति सुमतिजिनचत्य वन्दनम् । ) श्री पद्मप्रभजिनचैत्यवन्दनम् (इन्द्रवज्रावृत्तम्) पद्मप्रभेऽम्भोजविशालनेत्रे, पद्मप्रभे भो दधतां सुभक्तिम् । येन प्रकृष्टत्वमुचः कदापि येन प्रनष्टा ननु तेऽपि दोषाः ॥ 1 ॥ नाथ ! त्वया चेत्क्रियते जनोऽन्यो, धर्मोपदेशेनंनु मुक्तरागः । त्वं रागयुक्तोऽसि कथं नु युद्धा, माहात्म्यमेतत्खलु सर्ववित्त्वे ॥ 2 ॥ एकाकिनापि हतास्त्वयेद्धा, मोहादयः कर्मबलिष्ठयोधाः । स्यादिन्द्रवज्राहतिरेकिकापि, नाशाय मौलेः कुलपर्वतादेः ॥ 3॥ (इति पद्मप्रभजिन चैत्यवन्दनम् 1) श्री सुपार्श्वजिनचैत्यवन्दनम् । (प्रहर्षिणीवृत्तम् ) पृथ्वीजं शिवपुरसार्थवाहनाथ, चक्राणं प्रबलमनोभवप्रम थम् । कुर्वाणः स्तुतिलवगोचरे सुनाथ, कुर्वे स्वं निजगुणलाल सासनाथम् ॥ 1 ॥ देवेन्द्रः प्रकटितभक्तिरागसारैः, सारे पुरुषवरं हि मन्यमानैः । यो मेमे बिरतगणैश्च बद्धरागै 1 [ 33 19 नेर्मोऽविरतगतं स संरुणद्ध ॥ 2 ॥
Page #41
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह संप्राप्त पुरमपुनर्भवाख्यमीशे, " नि था विरहविषादिता प्रकामम । नो चेत्तेऽमृतसमदर्शनं प्रबिम्ब, - नो नूनं भुवि जनता प्रहर्षिणीयम् । / 3 / / (इति सुपार्श्वनाथ जिनचैत्यवन्दनम् । ) श्री चन्द्रप्रभजिन्चैत्यवन्दनम् । ... ___ (ललितावृत्तम्) चन्द्रप्रभ जनिविपूतसज्जन, . चन्द्रप्रभं जनितहृष्टिमन्जनम् । देवाधिदेवविनतं. स्वशक्तितो, देवाधिदेवमभिनौमि भक्तितः । / 1 / / तेजः प्रपन्नरविरूपरोचन- . __ श्चेतः सरोजदलने विरोचनः । देयान्मतिं जिनपतिः स तामरं, , यस्या जनुविभवनिजितामरम् । / 2 / / लोको जहर्ष तव दर्शनागमाज . ज्ञानप्रकर्षललिताज्जिनागमात । किंवा द्य जातमहसे न नन्दन मीश! क्षमेशमहसेननन्दन ! ॥ 3 ॥ (इति चन्द्रप्रभजिन चैत्य्व्न्द्न्म्|) . श्रीसुविधिजिनचैत्यवन्दनम् । __ (सुमुखोवृत्तम्) कुतुकमिदं ननु पश्यत भो, भुवि ज्ञ्चित्त्स्रोज्मिद्म्। . सुविधिजिनस्य मुखेन्दुरय, कुवलयवद् विशदीकुरुते ॥ 1 ॥ भवति न यस्य मनो रमते भवति नरस्य न तस्य र्तिः। . भाव
Page #42
--------------------------------------------------------------------------
________________ चैत्यवन्दन सग्रह - . किमु सुरपादपपादभिदि, .. . शमुदयमेति कदाप्यविदि । / 2 / / तव चरणाम्बुजबद्धरतिर्गणधरवन्मनुजः सुमतिः । भुवि जनतासु-मुखीभवति, भवभयतश्च जनानवति । / 3 / / (इति सुविधिजिनचैत्यवन्दनम् । ) श्री शीतलजिनचैत्यवन्दनस् __(चन्द्रवर्मवृत्तम्) शीतलं जिनपति नम जनते !, / संगृहाण वरपुण्यमजनतेः । एतदर्थममरा अपि सततं, - पूजनं विदधते दिवि सततम् । / 1 / / पूजयन्ति जिनदैवतचरणा- .. .... नार्यलोकपथनिमितचरणाः । प्राणिनो * विधिवदादरसहितं, .. .. मन्वते चं भुवि तत्खलु सहितम् । / 2 / चन्द्रकान्तसमशीततनुजिन चन्द्र ! वर्त्म सुगतेर्दददमलम् । मामनल्पमतिरहितमशरणं, नाथ ! रक्ष दुरितादनिशरणम् ॥ 3 ॥ (इतिशीतलनाथजिनचैत्यवन्दनम् । ) श्री श्रेयांसजिनचैत्यवन्दनम् (शालिनीवृत्तम) स्फूर्जकान्तिर्ध्वस्तसंसारतान्ति श्चञ्चच्छील: प्रोज्झताऽशस्तलोलः : श्री यांसः संचितान्तश्शमायः, : कुर्यात्सौख्यं देववन्द्योऽस्तमायः ॥ 1 ॥ विद्यावल्लीवर्धने वारिवाहः । कैवल्याध्वप्रापणे शस्तवाहः ।
Page #43
--------------------------------------------------------------------------
________________ 36] मन्त्रकरूप संग्रह स श्र एयांसः श्र एयसां यः सुखानि, सोयान्वः संविधत्तां सुखानि ॥ 2 ॥ प्रत्यादर्शे श्रेयसो दैवतस्य, बद्ध चित्तः येन पापं न तस्य । प्रत्याघातं संविधत्त नरस्य, यस्मात् श्रेयः शालिनी भक्तिरस्य ॥ 3 ॥ ( इति श्र यांस जिनचैत्य वन्दनम् ) श्री वासुपूज्यजिनचैत्यवन्दनम् । (स्वागतावृत्तम्) वासुपूज्यः कृतपुण्यकृतान्त, हेलया विजितरागकृतान्त ! योगिनोऽपि विनमन्ति भवन्तं, के त्यजेयूरथवा शुभवन्तम् ॥ 1 ॥ या चचाल निजनिश्चलभावात्, योगिनाथत तिरप्यविभावात् । यद्वशा विजयिनं हरिसूनुः, तं जघान वसुपूज्यसुसूनुः ॥ 2 ॥ स्वागताप्रभृतिबद्ध निबन्धै स्त्वां स्तुवन्ति कवयः शुचिबन्धैः । नो तथापि गुणवर्णनकृत्ये, सम 'पारयन्ति तव वर्णनकृत्ये ॥ 3 ॥ (इति वासुपूज्य चैत्यवन्दनम् । ) श्री बिमलजिनचैत्यत्रन्दनम् । ( मन्दाक्रान्तावृत्तम्) श्यामासून ! तव वरवचः श्रणिषीयूषधारा तृप्तात्मानः प्रकृतिसुभगा मानवा मानधारा: / - उत्पद्यन्ते विबुधभुवनेषूत्तमेषूत्तमास्ते, यत्रानन्दप्रबललहरीप्रोल्लसत्सौख्यमास्ते ॥ 1 ॥
Page #44
--------------------------------------------------------------------------
________________ चैत्यवंदन संग्रह हेयाहेयप्रकटनविधौ बद्धलक्ष्यो नितान्तं, ज्ञानोद्योतैर्भुवि भविजन बोधयन् यो मितान्तम् । निर्मुक्तात्मा शिवसुखरतिः कर्मरोगैरपीड्यः, सर्वज्ञोऽसौ जयतु विमलः सर्वदेवैरपीड्यः ॥ 2 ॥ ... मंसाराम्भोनिधिनवतरी दुष्टमीनरभक्ष्या, मन्दाक्रान्ता शमरसभरैर्दु मंतागैर ल्क्स्स्या। . बत्तानन्दा भुवि जययशाविस्फुरद्वैजयन्ती, सौख्यं मूर्तिः सुभम ! भवतो यच्छताद्वैजयन्ती । / 3 / / (इति विमलजिनचैत्यवन्दनम् । ) श्रीअनन्तजिनचैत्यवन्दनम् (भुजङ्गप्रयातवृत्तम्) अमन्तं जिनं पुण्यवन्तं ससन्तं, ... क्षिपन्तं कुकौघमति ह्र्-त्म्। जनान रजयन्तं रिपून्संजयन्तं, __नमामोश्वर तं वरं मुक्तिकन्तम् ॥ 1 ॥ सदा सिद्धिसौख्यप्रियध्येयरूपं, ....... ... जितानङ्गरूप श्रिया जातरूपम् । मुनिव्रातभूपं शमापारकूपं,... ...... नमस्याम्यनन्तं जिन योगिरूपम् । / 2 / / भुजङ्गप्रयाताऽध्वमुक्त सुसूक्त, ... जराजन्महीन महानन्दलीनम् । हतप्रीतिनाथ कृताऽधप्रमाथे श्रयेऽनन्तदेवं सुपुण्याप्यसेवम् ॥ 3 ॥ (इत्यनन्तजिनचैत्यवन्दनम् । ) श्रीधर्मनाथजिनचैत्यवन्दनम् (स्रग्विणीवृत्तम्) .. धर्मनाथ स्तुतप्रौढबुद्धयन्वित - देवराजाचित यस्य पादद्वयम् ।
Page #45
--------------------------------------------------------------------------
________________ 38] मन्त्रकल्प संग्रह भव्यहंसः श्रितं पुण्यगन्धाश्रितं, राजते पद्मशोभा परिह्रासयत् ॥ 1 ॥ धर्मनाम ! स्वयोद्दिष्टधर्मे कृत ___ वर्तनाः क्र्त्नायोत्क्त्त्द्व्स्सिन्नाम्। स्युर्जनाः सेव्यसे त्वं ततः स्वार्थिभि देवराजासुरैः केवलस्वाथिभिः । / 2 / / स्रग्विणी भक्त चेतस्तमश्च रिका, पूरिका स्वर्गनिःश्रेयसां सपदाम् । मूत्तिरेवविधा ते यशः साधिका, दीयतां भद्रमानन्दवासाधिका ॥ 3 ॥ (इति ध्र्म्नाथ्च्त्य्व्ण्न्द्न्म्|). श्री शान्तिजिनचैत्यवन्दनम् (मालिनीवृत्तम् ) शिवपदसुखकारी कर्मविद्व षिवारी,... ____ मदनमदविभेदी vishvstvekvetii| भवजलधिविशोषी पापवारप्रमोषी, दिशतु कुशलमीशः शान्तिनाथो मुनीशः । / 1 ॥ स्वहृदि धृतभवन्ता प्रास्तरागा भवन्तः, , तव नतिशुभवन्तस्ते नरा पुण्यवन्त । अतिशयसुखसारं केवलालोकसार, .. परमपदमुदारं यान्ति भव्या मुहारम् । / / प्रशमरसविपुष्टा नाशिताशेषदुष्टा ___ जगति जनितचित्रा पुष्यपोष प्र्वित्रा। महिमजितसमुद्रा मालिनी यस्य मुद्रा, स जयति जिनशान्तिनिर्जितस्वर्गकान्तिः । / 3 / / . (इति शान्तिनाथचैत्यवन्दनम् । )
Page #46
--------------------------------------------------------------------------
________________ चैत्यवंदन संग्रह श्री कुन्थुनाथ जिनचैत्यवन्दनम् ( कामक्रीडावृत्तम् ) संसृत्तारं विध्वस्तारं श्रीदातारं धातारं, चञ्चच्छोभारम्यं गम्यं योगीशानामीशानाम् । ससाराम्भ राशि तीर्णं सौख्याकीर्णं विस्तीर्णं, वन्दे देवं कृत्यासेव कुन्थु सावं सर्वज्ञम् ॥1॥ त्यक्तासारं ज्ञानोदारं विश्वोद्धारं विद्यारं, स्फूर्ज द्योगं मुक्तोद्योगं भासा चन्द्रं निस्तन्द्रम । सख्यावन्तं पुण्योदन्तं कीर्त्या कान्तं संशान्तं, वन्द ए देवं दत्तासेवं सौधर्मेश धर्मे ॥2॥ आयुर्विद्य द्योताभं स्वर्लीलां की लाभामन्ते, विज्ञा विज्ञायाशु क्रीर्3AM कामक्रीर्3AM संप्रोज्झ्य । दुःखोद्र कच्छेदच्छेकं भक्त्युद्र के विभ्राणा, देवाः सेवां यस्याऽकुर्वन्कुन्थुः कुर्यात् कल्याणम् ॥ 3 ॥ (इति कुन्थुजिन चैत्यवन्दनम् ) * श्री अरनाथजिनचैत्यवन्दनम् (हरिणीवृतम् ) जनितजनतानन्दं कन्दं महोदयवीरुधा मविरतिरतिप्रीतिप्रौर्3हिप्रमुक्तमगुर्बुधाः । यममशरणा लब्धोत्कर्णाः शरण्यमनिन्दितं, सदिशतु शिव देवीसूनुर्भवान्तमनिन्दितम् ॥ 1 ॥ [3 अतुलजवना बद्धस्पर्द्धाः सुरासुरनायका, यदभिगमने लब्ध्वोत्कण्ठा भवन्त्यविनायकाः । रजिनपतेः पादद्वन्द्व सरोजविकस्वर, दलमतुतरां पापद्वन्द्व प्रभाजितभास्करम् ॥2॥ शुभ मतिजन स्वान्तध्वान्तप्रणाशनभास्करं, विदलितदरद्वेषाऽज्ञान विरागसमादरम् ।
Page #47
--------------------------------------------------------------------------
________________ 40] मन्त्रकल्प संग्रह हृदयहरणैहविः क्षुब्धेतरं हरिणीदृशां हृदयममलं देवीसूनोस्तनोतु सुखं विशाम् ॥3॥ ( इत्य र जिन चैत्यवन्दनम् । ) श्रीमल्लिनाथजिनचैत्यवंदनम् ( वरतनुवृत्तम् ) अयि हितकारक ! मल्लिनाथ ! ते, चरणयुगं सुरपोऽपि नाथते । भवजलतारण शक्ति मत्परं द्रुतमभितारय मामतः परम् ॥ 1 ॥ 1. अयि नतवत्सल ! नापदां पदं, भवति जनो भवतां श्रितः पदम् । किमु कृतकल्प महीरुहाचंनः, समजनि दुर्गतकः कदाचन ॥2॥ भवदभिधाजपबद्धमानसे, ननु भुवि भव्यजने समानसे । वर ! तनुताद्वरमतिनाशनं, पदमितवन्नविवत नाशनम् ॥ 3 ॥ ( इति मल्लिनाथजिनचैत्यवन्दम् । ) श्रीमुनिसुव्रत जिनचैत्यवन्दनम् ( कनकप्रभावृत्तम. ) मुनिसुव्रतस्य भववारिधेः परं, तटमागतस्य तरसा विधेः परम् । स्तवनां करोतु जनता शुभशिया, शिवसाधनाप्तिरसिका शुभाशया ॥ 1 ॥ प्रवरप्रतापपरभाव भावितं, भविनं करोति परभावभावितम्, विमल यदीयचरणद्वयं सतां, विमलां ददातु परम रमां सताम ! 1 / / 2 / /
Page #48
--------------------------------------------------------------------------
________________ चैत्यवन्दन संग्रह कनक प्रभाव ! भवदागमागम ! सुकृतोदयेन भवदागमागमः । समपद्यतात्महितकारणं मम, भवनाशनं भवतु तेन निर्मम ! ॥ 3 ॥ ( इति मुनिसुव्रतजिनचैत्यवन्दनम् । ) श्रीनमिजिनचैत्यवन्दनम् । . (प्रमाणिकावृत्तम) सकर्णकर्णतोषिणी; हिताऽऽहिताऽधिसंस्कृतिः । सदा सदानवैः सुरता नु तायिनी नृणाम् । / 1 / / नयानयादिराजिता - 'ग्म्र्ग्मैग्रीय्सी। प्रमाप्रमाणपरिता, महषिहर्षिणी सदा । / 2 / / दयोदयोज्ज्वला सदाऽक्षयाऽक्षयामिनी विशाम् । धियोऽधिंयोगकारिणी, भियोऽभियोगनाशिनी । / 3 / यदीदृशी सरस्वती, न रोचते स्र्स्व्ती। जनांय ते सुणिका जगद्दशासुणिका । / 4 / / नमे! न मे प्रमाणिका. नरस्य धीस्तदीदृशः । मतं मतं विपर्यय-प्रसाधनं न धीदृशः । / 5 / / (पञ्चभिः कुलकम् ) (इति नमिनाथचैत्यवन्दन म । ) श्री नेमिजिनचैत्यवन्दनम् (पञ्चचामरवृत्तम् ) क्षणं निरीक्ष्य वीक्षणैः प्रतिक्षणं क्षयान्वितं, . क्षणं यदप्रतीक्षितं क्षमेशमण्डलैः क्षितौ । असारसंसृदुद्भवातिभीतिभागजनो यमा श्रयेद्धिताय भक्तितस्त मानतोऽस्मि नेमिनम् । / 1 / / कुरंगरङ्गभङ्ग भीरुताभरावभारित ! निदर्शनी भवन् दयालुताजुषां विशां धुरि। विवाहवाहवाहनावरुद्धराज्यहायक ! भवन्तमीदृशं दयालुमाश्रितोऽस्मि रक्ष माम् । / 2 / /
Page #49
--------------------------------------------------------------------------
________________ 42) मन्त्रकल्प संग्रह जयाभिलाषिवाजिराजिराजिराजराजिता प्रपञ्च ! चामरालिशोभिपार्श्व ! पार्श्वगावन ! यदूज्ज्वलान्वयाम्बुराशिभासनाऽब्जभासुर ! विधेहि मां भवाम्बुधेस्तटानुयायिनं विभो ! / / 3 / / ( इति नेमिजिनचैत्यवन्दनम् । ) श्रीपार्श्वजिनचैत्यवन्दनम् (शिखरिणीवृत्तम ) सदा शुद्धा मूर्तिर्मदनमदमोहादिविकला, कलाऽपूर्वा वाक्ये सुतनुमदविद्यान्तकरणे । रणे रङ्गो नित्यं विततभवभावारिनिधने, - धने मूत्यिआगः वर तरसुवर्णादिनिकरे ॥ 1 ॥ करे शस्त्राभावो जनितजनसंतापशमनो, मनोऽपूर्वध्यानस्थ गितनिखिलाऽवद्यविवरम् । वरं धर्मस्थैर्य भूवनविदिता कापि समता, ' मता मह्या मैत्री तनुमदधिवात्सल्यसहिता । / 2 / / हिताधाना एतेऽतुलसुकृतसंभारजनिता, नितान्तं राजन्ते भवति सुगुणाः पार्श्व ! सुतषः । तपस्त्रस्यच्छइत्यं किरण विसराऽस्ताऽन्धतमसं, ' मसं मोघीकुर्वन्नवरविरिव प्राशिखरिणि । / 3 / / __ (इति पार्श्व जिनचैत्यवन्दनम् । ) श्री वीरजिनचैत्यवन्दनम् ( शार्दूलविक्रीडितवृत्तम् ) वीरः सर्वहितः सदोदितसुखं वोरं जनालिः श्रिता, वीरेण प्रविताडिता रिपुततिर्वीराय धत्त नतिम् । वीराद्विश्वमहोदयो धृतजयो वीरस्य वीर्य महत्, वीरे विस्तृततां गता गुणलता वोर ! प्रदेयाः शिवम् । / 1 / / यो मुक्तिश्रिय मातनोति सुदृशां यं स्वर्गनाथा नता, येनाऽभेद्य विभेद्यकर्मनिकरो यस्मै जनःश्लाघते । यस्मादुर्गुणसंततिर्गतवतो यस्य प्रपूतं वचो, यस्मिन्पङ्कजकोमले जनमनो भृङ्गोपमं लीयते । / 2 / /
Page #50
--------------------------------------------------------------------------
________________ . चैत्यवन्दन संग्रह स श्रीवीरविभुर्भवत्वसुखहृत्त' दैवतं संश्रये, तेनास्मि प्रभुणा सनाथगण नस्तस्मै नति संदधे, तस्मान्नास्ति परः प्रभादिनकरस्तस्य हियुग्मं स्तुवे, तस्मिन्न एव च कर्मदन्तिदलने शार्दूलविक्रीडितम् ॥ 3 ॥ युग्मम् । अङ्गषनवभूवर्षे पादलिप्तपुरे वरे कल्याणविजयेनेयं चतुर्विंशतिका कृता । / (इति मुनि कल्याण विजयविरचिता चैत्यवन्दन चतुविशतिः समाप्ता ) पण्डित कल्याणविजयविरचितम् श्रीगणधरजयघोषस्तोत्रम् (. आर्यावृत्तम, ) त्रिभुवनजनाभिलाष प्रपूरणप्राप्त कल्पतरुसमतः । ममताविकल्पविकलो, भुवनहितो जयतु वीरजिनः ॥ 1 ॥ जयतु सुधर्मा गरणभृत जम्बूर्जयतु प्रकामकामरिपुः । प्रभवोऽपि विभुर्जीयात्, जीयात् शय्यंभवोऽपि गरणी ॥ 2 ॥ अनुयोगभृतामाद्यो, 43] जयतु यशोभद्रसूरिरमलमतिः । सभद्रबाहुश्च संजयतु । / 3 ॥ जयतु श्रीस्थूलभद्रमुनिरचलः । श्री संभूतविजयकः, कोशा प्रबोधजननो,
Page #51
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह जयतामार्यमहागिरि सुहस्तिनौ प्र्थित्कीर्तिभ्रौ॥4। सुस्थितसुप्रतिबुद्धौ, जयतां श्रीइन्द्रदिन्नसूरिश्च । जयतु श्रीदिन्नसूरि रतुलबलो जयतु मुनिवृषभः । / 5 / / सिंहगिरिगणितिलको, जोयाद्वज्रोऽपि जयतु वज्रसमः । श्रीवज्रसेनसूरि.. जयतु जनाम्भोजभानुनिभः । / 6 / / श्रीचन्द्रसूरिमुनिपो ___ जीयात्सामन्तभद्रगणिराजः । जयतु विवृद्धगुणोघो, . वृद्धोऽसौ जयतु देवगुरुः । / 7 / / प्रद्योतनो विजयतां, जयतात shriimaandevsuurirpi| श्रीमान्तुङ्गसूरि र्जयताज्जयताच्च वीरगुरुः ॥ 8 ॥ जयतु श्रीजयदेवो, ___ देवान्दोपि सूरिर्भिज्य्तु। विक्रमसूरि यात्, जीयान्नरसिंहसूरिश्च । / जीयात्समुद्रसूरि ईयात श्रोमानदेवसूरिरपि । विबुधप्रभो विजयतां, ___जयतात्सूरिजयानन्दः । / 10 / / जयतु रविप्रभसूरि - जयतु यशोदेवसूरिरमितगुणः ।
Page #52
--------------------------------------------------------------------------
________________ - चैत्यवन्दन संग्रह ___ [45 श्रीप्रद्युम्नो जीयाज ज्जीयाच्छीमानदेवोपि ॥ 11 ॥ श्रीविमलचन्द्रसूरि जंयतादुद्योतनः प्रभुर्जयतात् । श्री सर्वदेवसूरि जयताज्जयताच्च देवगुरुः ॥ 12 ॥ सूरीशसर्वदेवो, जयतु yshobhdrnemicndrguruu| जयतां नतमुनिचन्द्रः, .. श्रीमुनिचन्द्रो गुरुर्जयतु ॥ 13 ॥ सूरिरजितदेवाख्यो, जयतु विजयसिंहसूरिरथ जयतु । सोमप्रभमणिरत्नौ, * सूरीशौ गुणिवरौ जयताम् ॥ 14 ॥ श्रीजगच्चन्द्रसूरि- .. जयतु जनानन्दवल्लिवारिधरः । देवेन्द्रोऽपि विजयतां, जयताच्छ्रोधर्मघोषगुरुः । / 15 / / सोमप्रभो विजयतां, . जयत्ताच्छ्रोसोमतिलकसूरिग रुः । श्रीदेवसुन्दरगणि. ... ईयाज्जनहृदयकमलरविः । / 16 / / श्रीसोमसुन्दरग रु जयतु मुनिसुन्दरोऽपि जयतुतराम् । श्रीरत्नशेखर गरिण न्दकन्दलनः । / 17 ॥ लक्ष्मीसागरसूरि.... जयत सुमतिसाधुसूरिरपि जयत ।
Page #53
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह जयतु हेमविमलाह्वो, जयतादानन्दविमलगुरुः । / 18 ॥ जयतु विजयदानाख्यो, __जयतु श्री हीरविजयसूरिरपि । जयतु विजयसेनः श्री विजयदेवोऽपि जयतुतराम् । / 16 / / श्री विजयसिंह सूरि जयतु जयतु सत्यविजय ग्न्निराज्ः। जयतु कर्पूरविजयो जयतु गणिः श्रीक्षमाविजयः । / 20 / / श्रीजिनविजयो जयता दुत्तमविजयोऽपि जयत जनविदितः । जयत गणिपद्मविजयो,, ___ जयतु श्रीरूपविजयोऽपि ॥ 21 ॥ विजयतां कीर्तिविजयो, .. जयतात् कस्तूरविजयगणिराजः । जयतात् श्रीमणिविजयो, जयत तरां सिद्धिसूरि रपि । / 22 / / ज्ञानादिधर्मरूपः, शिवपुरमार्गः प्रदर्शितो येन्। स श्रीकेसरविजयो, मदीयदीक्षागुरुर्जयत ॥ 23 ॥ एष गुरुक्रमरूपो, जयघोषो वणितः समासेन । निधिवसुनवशशिवर्षे, मुनिना कल्याणविजयेन । / 24 / / इति गणधरजयघोषस्तोत्रं सम्पूर्णम् । जय
Page #54
--------------------------------------------------------------------------
________________ श्री विजयसिद्धिसूरि-चरितषोडशकम [श्री कल्याणविजयगणि संहब्धम् । / 1 आशीर्वचन चरितम् -- योभारतीयमुनिसंघशिरोऽवतंसः, .. राजत्सु राजनगराब्जविहारहंसः । दादाभिधानविदितः सकलेऽपिसंघे, भूयात् सं भद्रततये भुवि सिद्धिसूरिः । / 1 / / 2-3 जन्म-प्रव्रज्याचरितेअश्वीन्दु खेट महि मण्डित वत्सरेऽसौ, ___ जातः सुराजनगरे न्र्र्त्न्पूर्न्ने। तत्रैव वेद शिवनेत्र निधीन्दुवर्षे, .. . त्यक्तवा रमां च रमणों च तप, प्रपेदे ॥ 2 / / . 4-5 गणिपद -सूरिपद चरिते - अङ्गस्म रेषु निधि भूमितवत्सरे यः, . सूर्यात्पुरे गणि-विदोः पदयुग्ममाप्तः । बाषि खेट शशि संमित हायने च, सूरेः पदं स महिषाण पुरे प्रपेदे । / 3 / / 6 विहार चर्या चरितम्सौराष्ट्र-लाट-मरु-मालवमेदपाट, देशा हि गुर्जर मुखाश्चरणारविन्दः ।
Page #55
--------------------------------------------------------------------------
________________ 48] मन्त्रकल्प संग्रह पूताः स्मरन्ति पुनरागमनाय यस्य, संदर्शनाय गणिनोऽस्य गुणाकरस्य ॥4॥ 7 उपदेश प्रभाव चरितम् -- येनोपदेशवचनैर्विविधैस्तपोभि, रुद्बोधितानि मुनिगेहि कदम्बकानि । आजीवितान्तमधि जाग्रति धर्मकृत्ये वाराधयन्ति किल सिद्धिमपि क्रमेण ॥5॥ 8 वासक्षेप प्रभावचरितम् यत्त्पाणिवासवशजातविशुद्धभावा, दावानलाभभववासमपास्य मर्त्याः उद्भासयन्ति मुनिमार्गमपास्तमोहूं, निर्वापयन्ति भव ताप निबन्धनानि ॥ 6 ॥ शास्त्रसंशोधनचरितम् - येन प्रमादरहितेन परोपकृत्ये, संमाजितानि कविबन्ध सुमौक्तिकानि । कोश स्थितेषु भजतेऽक्षयभावमेषः कण्ठस्थितेषु खलु तेषु विराजतेऽज्ञः ॥7॥ 10 प्रतिष्ठा प्रभावचरितम् - चारूप- पाञ्चसर-भोगिनि मातरादि, तोर्थेषु येन विहितानिपप्रतिष्ठाः, जाता जयाय जगतो विजयाय संघे, सेयं प्रभाबकणिका ग उरुगौरवस्य ॥8॥ 11 सूरिमन्त्र जाप चरितम्श्री गौतमादि गणिवृन्द विचारपूत, भूतादि भाव भयभङ्गकरं कलाढ्यम् । त्रिर्वारमस्त वृजिनोऽथ जिनोपदिष्टं, मन्त्र जाप स सुधीः प्रबल प्रतापम् ॥ 6 ॥
Page #56
--------------------------------------------------------------------------
________________ श्री विजयसिद्धि सरिचरितम् [46 धयाना 12 पर्वतिथिविचारचरितम्* नो जैन टिप्पणक मस्ति जिनागमोक्त, श्रीसिद्धसेन गणिवाक्यमिदं विभाव्य । लोकान्तरोऽपि किल लौकिकटिप्पणेन, कार्यस्तपो विधिरिनोदयपर्वबद्धः । / 10 / / . श्रुत्वा यदीय मुख निर्गतमे तदाज्ञा, वाक्यं विहाय तिथिपर्वविराधकत्वम् । श्री हीरसूरिचरितां तिथिपर्वपद्या- मालेभिरे बहुजनाश्चिरकालवृत्ताम् । / 11 / / 13 चातुर्मासिक-वार्षिकतपश्चरितम्वर्षतु वास समयेऽधिक निर्जरार्थी, ह्येकान्त रोपवसनानि सदावितेने । तप्तानि. वत्सर तपांसि बहूनि तोष धैर्यक्षमाक्षपितकर्ममलानि येन । / 12 / / . . 14 तपोविशेष चरितम्. वार्धक्यमेति निकट हृतदेहतेज स्तूर्ण तरामि भवनीरनिधि स्वशक्त्या । मत्वेति गाढधृततीव्रतपोरुपोत श्चितनिधाय परमात्मपदे विशुद्ध ॥ 13 / / त्रिंशत्समाः समधिका गतवत्य एव मेकान्तरोपवसनानि वितन्वतोऽस्य । षष्ठाष्टम प्रभृति दीर्घतपांसि चास्य, शक्नोति को गणयितु गणनाचणोऽपि ॥ 14 ॥ ___ 15 अप्रमादचरितम्वर्षाणि सप्तनवतिर्जनितो गतानि, shraamnnylaabhdinto'gnimuniprmaanni| ज्ञानार्जने तपसि योगविधी क्रियासु, अद्यापि जाग्रति गुरोर्महिमोऽजितानि ॥ 15 / /
Page #57
--------------------------------------------------------------------------
________________ 50) मन्त्रकल्प संग्रह 16 दर्शनवन्दनफलचरितम - धन्यास्त एव तव दर्शनवन्दनाभ्या मासादयन्ति निजजन्मफलं मनुष्याः । अस्मादृशैस्तु गुरुदर्शनयोगवन्ध्यैः, कल्याणसिद्धिद, गुरो शरणं किमेष्यम् । / 16 / / परमगुरु paM0श्रीसिद्धिविजयररिस्तुत्यष्टकम् शिखरिणीवृत्तम् धुनानो मूर्छारात्रिबृहिततमः संघमुदयाऽचले वा पट्टे - यः सुकृतकथनाऽऽरम्भसमये । स्थितो भाति स्वीयैदिवसपतिवज्ज्ञान-किरणैः, स रक्ष्यात्पापेभ्यो निखिलजनतां सिद्धिविजयः ॥ 1 ॥ निशाम्याऽऽस्यं यस्याखिलजनमनो हारिनयनं. विधुर्दभ्रे यत्नं तदनुकरणं कर्तु मनिशम् गतोऽशक्तो वोच्चैर्गगन शिखरान् मङ क्षु पतित, स वः शमं पुष्यान्मुनिगणगुरुः सिद्धिविजयः । / 2 / / सदाचारयेयोऽप्यतिकुलजननिर्मितमहः: सुमाधूनां सेव्योऽपि च कुयतिनां चित्तमदकृत् । सकामो निष्कामोऽप्यसमंवदनो वादितिलकः, सदान-दस्थानं दिशतु भविनां सिद्धिविजयः । / 3 / / ध्रुवं येनाऽदाहि ज्वलिततरसद्धयानशिखिना, द्रुत कामक्रोधोल्बरणमदविपल्लोभप्रभृति । न चेदभ्रव्याजाद्वियदुपलसेद्ध मपटलैः, स वो नीयान्मुक्त र्गहनसरणि सिद्धिविजयः । / 4 / / सूधासाम्यं धत्ते विहितविबूधाऽऽनन्दनिकरं, वचः प्राप्त य्स्याऽखिल्त्नुजुस्साम्क्स्साविस्स्य्म्॥ विनाश्याऽघ सर्वं गतमृति ददन्निर्जरपदं, जगबंधुर्दिश्यात् स सुकृतभरं सिद्धिविजयः । / 5 / / तपःपार्दीप्ते विहितकुमुदानन्दविशरे, प्रतापाऽर्के । यस्य प्रसरति जगन्मोहतमसाम् । .
Page #58
--------------------------------------------------------------------------
________________ श्री कीर्तिचन्द्रमुनिस्तुतिः तमिस्रा वा पंक्तिः शमितसुकृताऽभूदवसिता, मुनीन्द्रो वः पुष्यात्स सुखलतिकां सिद्धिविजयः । / 6 / / शिवं दातोदात्तो दलितजनसंतापनिवहः, सदानन्दी नन्दी भविजनमनोऽम्भोजविततेः रविभव्यो भव्योल्बणकलिकलाखण्डनविधौ, स वो धीरो धीरो भवतु शमिनां सिद्धिविजयः । / 7 / / सुराद्रिआऽद्रिर्वाऽऽचरति महिमाऽऽरामहिमरुक, सुधीर्येनाऽयेनाऽखिलजनकृते धैर्य्क्ल्या। * भिदाऽऽलोकालोकाऽघगणतमसां स्वस्य समुदा द्रुत दाता दाता भवतु खमखं सिद्धिविजयः । / 8 / / स्तवनमिति प्रमोद सत्सभासप्रमोद, पठतु नृहितरङ्ग पुण्यवाद्धौं तरङ्गम् । मुनियशसि सुमेधं धर्मवीरुत्सु मेघ, वृजिनहरणकारं - भूरिकल्याणकारम् ॥ 6 ॥ . श्रीकीर्तिचन्द्रमुनिस्तुत्यष्टकम् प्रशान्तिमार्गाऽनुगतः प्रशान्त तमास्तत श्वेतकरप्रकाशः । संप्रीणिताऽशेषचकोरचेताः, श्रीकीर्तिचन्द्रो बिजयं बिभर्तु ॥ 1 / / शुभोदयं पूर्णकलं प्रवृद्ध ___ पुण्यालिचेतो विहरन्तमीशम् । गवां भरैः को मुदमेधयन्तं, . श्रीकीर्तिचन्द्र नमत प्रयत्नात् । / 2 / / प्रसपिपुण्याऽमृतनिझरेण, प्रह्लादिना सत्सुमनोवरेण । लोकेषु शांति ददता जनोऽयं, - श्रीकीर्तिचन्द्रेण भवेत्सनाथः । / 3 / / शुभौषधीशाय लसन्महिम्ने, महामहीमण्डलमण्डनाय ।
Page #59
--------------------------------------------------------------------------
________________ 52] मन्त्रकल्प संग्रह कंदर्पकोभेदनकारणाय, श्रीकीर्तिचन्द्राय नमः कुरुध्वम् । / 4 / / सुवृत्तताशीतलताजनोप कारित्वनैमल्यप्रसन्नताऽऽद्य : / गुणैरतुल्यैरमित रवापि, श्रीकीत्तिचन्द्रादपरं न धाम । / 5 / / अनन्यसादृश्यकलां यदीया मप्राप्न वञ्शक्रपुरोहितोऽपि । ययौ तदर्थं किम् लेखशालां, श्रीकीत्तिचन्द्रस्य विनौमि तस्य । / 6 / / महेशमौल्यञ्चितपादपद्म, हतप्रदोषे शुचिचन्द्रकान्ते । विराजमाने दिविसत्प्रतिष्ठे, . श्रीकीर्तिचन्द्रे भवतात् सुभक्तिः ॥ 6 ॥ सौम्य! प्रकृत्या शुभदृष्टिधारिन् ! , ___सदाशिचारिन् ! शुभकार्यकारिन् !! महादशासंस्थितसौख्यकारिन् !, कल्याणकारिञ्जय कीत्तिचन्द्र ! / / 6 इत्थं गीतगुणो गुरुर्गुणगणैर्गाङ्गेयनीरोज्ज्वलै श्चञ्चच्चित्रचरित्रचारुचरणैश्चेतश्चमत्कारदः । कल्याणावलिवल्लिपल्लवविधी संवादिवारिप्रदस्तत्त्वातत्त्वविवेचनो विजयतां श्रीकीत्तिचन्द्रो मुनिः । / 9 / / . अथ स्वगुरु श्रीकेसरविजयचरित-स्मृतिः जयति गुरुः स कलावान्, यत्करपातेन भवति निस्तापम् । माहक्षशिष्यचातक ____ शिशुहृदयं शोक संतप्तम् ॥ 1 ॥ जयति सदा मरुदेशः शेरगढाभिधपुरं च यत्र गुरुः ।
Page #60
--------------------------------------------------------------------------
________________ श्रीकेसरविजय चरितस्मृतिः [53 उदितः स्वकुलाकाशं, चन्द्रवदुद्द्योतयामास ॥ 2 ॥ केशवंशभूषा मणिनिभयोज्येष्ठमल्लवनदेव्योः । आत्मभव: कुलदीपः, समजायत रामचन्द्राख्यः ॥ 3 ॥ निधिशशिनिधीन्दुवर्षे, (1916) . यो जातो वर्धितश्च जनिभूमौ । महिषीवाटे पुनरधि गतविद्यो जैनयतिपावें । / 4 / / तत्रैव संनिवेशे, वेदानलनिधिशशाङ्कमितवर्षे । (1434) त्रिस्तुतिमतगुरुपायें, __. धृतदीक्षो रङ्गविजयोऽभूत् ॥ 5 ॥ द्वितीयवर्षे शुचिसित दले द्वितीयातिथौ च भृगुदिव्से। . जावालिपुरेऽजायत्, च्छेदोपस्थापना यस्य ॥ 6 ॥ तस्मिन्नेव च समये, गुरुणा 'श्रीकोत्तिचन्द्र' इति नाम्ना । .यस्याऽभिधानमप्रथि, ___ 'श्रीकेसरविजय' इति रुचिरम् । / 7 ॥ मरुमालवादिभूमौ, . विहृत्य येन प्रबोधिता जनता । श्रीजैनधर्ममार्गे, प्रवर्ततेऽद्यापि हितकामा ॥ 8 ॥ द्विक-शर-निधीन्दुवर्षे, श्रावणशुक्ल तिथौ तृतीयायाम ।
Page #61
--------------------------------------------------------------------------
________________ 54] मन्त्रकल्प संग्रह जावालिपुरे त्रिस्तुति मतमजहाद्यः स्वगुरुसहितः ॥ 9 ॥ यस्याऽभिराममूर्त दर्शनलाभो ममाऽभवत् प्रथमः । युग - रस - निधि - चन्द्रमितवर्षे ॥ 10 ॥ ग्रामे देलदराख्ये, तत्र पुरे वर्षेऽपि च, माधवशुक्ल तिथौ तृतीयायाम येन दयाञ्चितमनसा, दत्तो मे मातृकापाठः । / 11 / तत आरभ्य निरन्तर वर्षयुगावधि विधिना, बिहितो मे बोधिलाभोऽपि ॥ 12 ॥ वेद-रस-ग्रह-भूमित जावालिपुरे रम्ये, सिहासन दुर्गपुरे, व्याकरणाध्ययनं मे, मध्यापयता सदागमं येन । वर्षे राधस्य शुक्लशष्ठ्यां यः । दीक्षां मे दत्तवान् जैनीम् ॥ 13 ॥ पण्डित पार्श्वादिकारयत । / 14 / / वर्षावासं विधाय प्रथमपदे । शर - रस - निधि - शशिवर्षे, छेदोपस्थापनिका - साद्रौ शुचिसित तिथौ दशम्यां मे । तस्यैव गुरोः पार्श्व", मदापयत् सिद्धिविजयकरात् ॥ 15 ॥ स्वयमपि लात्वोपसंपदं परमाम् ।
Page #62
--------------------------------------------------------------------------
________________ श्री केसरविजयचरितस्मृतिः [55 चिरवाञ्छितगुरुयोगो, जातः संविग्नपथपथिकः ॥ 16 ॥ सिंहासनदुर्गे पुन रागत्याऽपाठयच्च माम्ग्रे। शब्दानुशासनाख्यं, व्याकरणं हेमचन्द्रकृतम् ॥ 17 ॥ गत्वा गूर्जरदेशे, स्थित्वा महिषाणके च भृगुकच्छे । शास्त्र न्यायाभिख्यं, . शाब्दमपि च पाठयाञ्चके ॥ 18 ॥ श्रीपादलिप्तनगरे, गत्वा स्थित्वा च नन्दमितमासान् । वैशेषिकमतशास्त्र, नतनमधिपाठयामास ॥ 19 ॥ प्रागत्य मरो पुनरपि, जावालिपुरेऽतिवाह्य वर्षतुम् । विचरन् ग्रामे ग्राम, सिंहासनदुर्गमधितष्ठौ । / 20 / / रुग्णशरीरत्वेन च, चातुर्मास्यद्वयं विधायाऽसौ । / तौव पुरे स्वर्मति " मासादितवान् समाधियुतः ॥ 21 ॥ चन्द्रषि-ग्रह-भूमित वर्षे फाल्गुनसितद्वितीयायाम् । स्वर्गमितो मे स गुरुः श्री केसरविजयनमिमुनिः ॥ 22 ॥ तस्मै नमोऽस्तु गुरवे, केसरविजयाय लब्धविजयाय ।
Page #63
--------------------------------------------------------------------------
________________ 56] मन्त्रकल्प संग्रह यत्करस्पर्शमणिना, लोहं कल्याणतामगमत् । / 23 / / इति स्वगुरुचरितस्मृतिः । महोपाध्याय ग णिश्रीयशोविजयाष्टकम् ( वसन्ततिलकावृत्तम. ) श्री - जैनशासननयामृतपूरसिन्धो, य - श्चारुचन्द्रककलां कलयाञ्चकार । शो - भामनन्यसदृशं सुदृशां विधाता, विद्यानिधिर्वरयशोविजयः स वन्द्यः ॥ 1 ॥ जन्तूपकारकरणं करणाग्निवारि, यन्नाममन्त्रमनुसृत्य जनावलीयम् । जै - नोदयाय यतते सततं प्रवोरणा, नम्रान के भुवि यशोविजयं नमेयुः ॥ 23 ॥ संबोधबन्धुरधुरीणहृदा मुदा सं स्कृ स्याभियुक्तितति मांगममार्ग वृत्त्या । तत्काल मद्भुत मतीन्विबुधान्विजेत्रा, पा-योऽन्यना किमु यशोविजयेन तुल्यंआ ॥ 3 ॥ ठ - प्रौढिमानमखिलं परिखण्डयन्तं, शा- स्त्रौघमुत्तममतीनमनोहरन्तम लाभप्रदं कृतवते 1 यतमानसाय, मन्ये नर्ति ननु यशोविजयाय कुर्याम् ॥ 4 ॥ प्रकाशनपटिष्ठवरिष्ठशुद्ध, है-य शा-शासितुः सुपटुवादिवरेण्यबुद्धेः । नम्राशयै धगण नंतपादपद्मात्, पुष्टप्रभः किमु यशोविजयाद्विदोऽन्यः ॥5॥ री- ज्यानियुक्तमनसोऽमतिशोधनस्य । या - यप्रवृत्तिपवनस्य यशोधनस्य । चित्रप्रपूतचरितोचितधर्मं वृत्तं -
Page #64
--------------------------------------------------------------------------
________________ श्री हीरविजयसूरिपादुकाष्टकम् रं--हो विनश्यति यशोविजयस्य नाम्ना ॥ 6 ॥ स-काव्यशक्तिवशसाधित वाणिमन्त्र, मे-धा प्र्क्र्स्स्प्रिभावित्स्र्व्त्न्त्रो। ध-ध्विवीरवरतानपपूज्यताद्यां, तां-तां निबोधत यशोविजये गणालीम । / 7 / / भू--भूषण ! प्रतनुकर्मकृतोपकार !, वर्य ! प्रपन्नतपसां यतमानमख्य !! ल--ब्धोदय ! प्रवरपण्डितमण्डिताहे !, ये--यं तवावतु यशोविजय ! प्रशस्तिः । / 8 / / इत्थं लेशविवरिणतोजितगणग्रामो गणिग्रामणी. ___-- रुद्गीताद्भुतभूरिभाग्यविभवो वैदुष्य-विद्याश्रयः । कल्याणांकुरवर्धने जलधरः प्रोद्यत्प्रभावाकरः, . श्रीमान्न्यायविशारदो विजयते स्वाथमान्योऽधुना । 6 / / इति मुनिकल्याणविजयविरचित श्रीयशोविजयाष्टकम । श्रीहीरविजयसूरिपादुकाष्टकम् [हेमविजय कृतम्] श्रीमान् : कामगवीवकामित सुखं सूते स्मयः सेवितश्चक्रे यः सवितेव विश्वमखिलं सालोकमालोकितः । विद्यावानिव पापतापमहरद्यः संस्तुतः सूरिराट्, सिद्धयं तस्य मुनीन्द्रहीरविजयस्यानंदिके पादुके । / 1 / / सच्चक्रप्रणया पयोरुहवनं भावानिवाभीश्रुतिः, प्रीतस्वल्पकलापिकः ऋषिभरं toya'staDitvAniva / विश्व विश्वमतोषयत्स्वचनर्यः पुण्यानैपुष्यथी:, सिद्धयं तस्य मुनींद्रहीरविजयस्यानंदिके पादुके । / 2 / / पालाकं विलसत्समस्तकमलामोदं गभस्तेरिव स्तोमं तोयमुचामिवास्ति भुवनानंदप्रदं shreysaa। यं लोको बहुमन्यते स्म सकलः सर्वत्र सोवाप्तहग्, सिद्धय तस्य मुनींद्रहीरविजयस्यानंदिके पादुके । / 3 / / स्वाज्ञावत्तिषु मंडलेषु निखिलेश्वानंदतोऽचीकरत्, प्रीतो यद्वचनैः ऋपावनघनैः शाहिहु माऊसुतः ।
Page #65
--------------------------------------------------------------------------
________________ मंन्त्रकल्प संग्रह जीवानामभयप्रदानपरहोदघोषानघध्वंसिनः, सिद्धयं तस्य मुनींद्रहीरविजयस्यानंदिके पादुके । / 4 / / श्रीमान शाहि अकव्वरक्षितिपतिय द्वारिभरानंदितः, कृत्वा त्वाकरमुक्तिमुक्तिमनघां बिभ्रददौ दक्षिधीः । तीर्थ जैनजनाय तीर्थतिलकं शत्रुजयोर्वीधरं, सिद्धयं तस्य मुनीन्द्रहीरविजयस्यानंदिके पादुके । / 5 / / स्वं गाढाग्रहिणं कदाग्रहमघांकूरं विहाय स्वयं, भुपाका ऋषिमेधजीप्रभूतयः श्रेयोऽथिनोभ्येतराः । भृगवं बिभरांबबभूवुरनिशं यत्पादपाथोरुहे, सिद्धये तस्य मुनींद्रहीरविजयस्यानंदिके पादुके ॥ 6 ॥ चैत्याद्यादरण तानुसरणेः सन्माभदानोत्सवै, रेकच्छत्रमिवाभवद्भगवतां सद्वासनं . शासनम् । येऽस्मिन श्री तपगच्छ वल्लिजलदेऽलंकुर्वति मातलं, सिद्धये तस्य मुनींद्रहीरविजयस्यानंदिके पादुके । / 7 / / श्रीवत्सध्वजमत्स्यवऋकुलिश छत्रांकुशांभोरुहां- . भोधिस्वस्तिकचामरद्विपनिपद्वीपादिचिह्नांकिते । ये नित्यं नमतां भवंति वशगा राज्य यः सिद्धयस्ते सूरेस्त्रिदशसुते सुजयतामानंदिके पादुकै । / 8 / / प्रत्यूषे प्रतिवासरं प्रगणिताप्रीढप्रमोदः पुमा नेतत्स्पष्टकमष्टकं पद्धति यः कृत्वकतानं म्न्ः। सौभाग्यादिग गौघरत्नखनयः क्रीडंति तस्यौकसि, प्राज्ञाः प्रीणितपुण्यहेमविजया नंदादिसंपत्तयः । / 6 / / इतितपागच्छाधिराज श्री हरीविजयसूरीश्वरपादुकाष्टकं संपूर्णम् ।
Page #66
--------------------------------------------------------------------------
________________ श्री जिनस्तोत्रसंग्रह श्री जिनस्तोत्रसंग्रहः श्रीमहावीरस्तवः (विविधच्छन्दोनिबद्धः) प्रार्याऽधिपः स वीरो, . वचोविशुद्धयं ममामरैरर्च्यः । .. यद्गीर्गीर्वाणसरिति, .. कृतप्लवैर्भूयते विजरैः । / 1 / / त्वं वीरं ! लोकशरणं, ___शरण रत्नत्रयस्य भववाधैः । तरणे जगतस्तररिंग स्तरणिस्त्यागीति बोधने भविनाम । / 2 / / त्वत्पदकंजभूतिलिप्तकान, वैतालीयमपि प्रभो ! भयम् । / :मनुजा नहि बाधते तदा, ___मागादेस्तु कुतो विबाधनम् । / 3 / / ___वक्र ते वीक्ष्य शीताऽऽभ, कारकं कौमुदाऽऽह लत्तः । प्राप्नोति नहि कि मोदं, . ' नरो जडाशयश्चापि । / 4 / / अमरनरगणनतपदकजयमल !, सकलभुवनजनहितकर सुचरण ! ! - समदमदनकरिविषमनख ! विमद ! वितर सुखमचलधृतिमति सुविरति । / 5 / / येन जिनेश ! सभां द्रुतमध्यास्स् गतमनुजेन तवाऽऽस्यमलोकि । मुक्तिरमा तमपीच्छति चेत्सा, तव चरणाम्बुरुहं किमु मुञ्चेत् । / 6 / / आख्यानकीर्तेरपि ते जिनेश!, . भवन्ति लोकाः किल कीत्तिभाज्ः।
Page #67
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह .. यद्वा न चियं भुवि किंवदन्ती भवेन्नु यच्चेतसि तन्मयः स्यात् । / 7 / / कनकप्रभा जिनपते तवाऽऽकृति दंदती मुदं सुरनरादिदेहिनाम । अवलोकितैव दिविषगिरेरपि, भवति स्म किं न सुदे मनोरमा । / 8 ॥ . सकृदपि सुकृतेन येन ते, " वदनमशि नरेण मुक्तिद्म्। विनिहतकुमतिः स वीक्षते, किमपरवक्रमनङ्गविक्रियम् । / 6 / / प्रमाणिका जिनेन्द्र ! त, सु . भारतो . सुरैर्न्ता। श्रुतौ गता न जायते, __ न कामवैरिणी ध्र वम् । / 10 / / भुजगशशिभृता भूति ___ स्तव प्द्क्ज्ञुत्याऽऽपे। उत भवति न कि जल्पः, सुरनति महतां सेवां ॥ 11 / / चम्पकमालाभाक्तव आ ____संहरतीशांहस्तनुभाजाम् । धर्ममथो दत्तेऽमृतवासं, प्रापयति व्यापारवती सा ॥ 12 ॥ उपेन्द्र वज्राधिपती नराश्च, नमन्ति यत्त्वत्पदपङ्कजेभ्यः । न मेऽद्भुत तद्भुवनैकनाथ !, निजार्थसिद्धयं न हि के यतन्त ॥ 13 ॥ भूमीन्द्रवशार्णवशीतदीधित !, ___ त्रायस्व लोकान् यमवक्रकोटरात् ।
Page #68
--------------------------------------------------------------------------
________________ श्री जिनस्तोत्रसंग्रह नाऽन्यः समर्थो जिन ! भावशत्रुतः, कतु जनो रक्षणमत्र भूत्रये । / 14 / / द्रतविलम्बितमध्यगतिर्भवेत्, स्वजनितस्य मलीमसकर्मणः । इति ममापि तथैव भवेद्धव मव ततो दुरिताच्चपलं मम ॥ 15 / / ताल्लोकान् भवजलधौ निमज्जतोऽह __ मालोक्याऽहमपि तथैव चेति भीतः । श्रुत्वा त्वामलमतितारणाय तेषां, बुद्धिर्म भवति ततः प्रहर्षिणीयम् । / 16 / / दुष्कर्मभूपतिरमात्यवरश्च मोहः, सिंहोद्धता कुमतिवेत्रधरी च यत्र । दुर्नीतिधाम च कषायकुभृत्यवर्गः, सौख्यं प्रभो! भवपुरे न मयाऽत्रदृष्टम् ॥ 17 ॥ नरपतिरपि देव ! प्राप्तवान्यो न सेवां, __तव पदजलजानां निष्फलं तस्य जन्म । जगति भवति धन्या मालिनी संव यस्याः, करचितसुमनोभिः पूज्यते तेऽह्रियुग्मम् । / 18 / / अशोकदेव पुष्पवृष्टि दिव्यनाद दुन्दुभि, . . गतप्रपञ्च ! चामरं तथाऽऽसनं प्रभाऽऽस्पदम् । . सिताऽऽतपत्रमित्यमीभिरष्टप्रातिहार्यक ..... निषेव्यसे त्वमीश साधकः सदेव सिद्धिभिः । / 19 / / नमदभव्याम्भोजावलिविकसनं कुर्वति सति, . निविश्याऽऽसन्याऽऽशूदयशिखरिणोवाऽऽर्यवचनैः । पदाद् भ्रष्टं ज्ञात्वा निजमिव ययो त्वत्पदकजं, रविर्वानाऽऽश्चयं भवति महतां भूतिरनघा । / 20 / .. तावके जनने प्रमोदितनिर्जरावलिभिर्मुदा, चर्चरीमुरजाऽऽनकादिसभेरितूर्यगणस्य ते ।
Page #69
--------------------------------------------------------------------------
________________ 62) मन्त्रकल्प संग्रह । / 21 ॥ आहतस्य मनोऽपहृत्य ददुर्न कस्य मुदं रवा, दर्शनाय च त ए व्यधुनं कमुत्कमोश ! जनं जवात नष्टाः कामकषायमोहसुभटाः शार्दूलविक्रीडित कर्मद्विट्समराङ्गणे धृतवति त्वय्येककेऽमि द्रुतम् । हत्वा कर्म नृपं ततश्च विदधे निष्कण्टकं निर्वृते मार्गं तत्र गतश्च लब्धकुशलो जातोऽसि मुक्तामयः ॥ 22 ॥ . जननोत्सवाय त्वेन्द्र्नुन्न्च्तुनिक्। यसुरैर्नति विदधद्भिरीश ! गणेन निर्जरयोषितामथ गीतिकाः । वरगायता परिपूरिते नरलोक आशु शशङ्करे, मनुजा नृधानि सुरास्स्लयोरगधामनी नुं समागते ॥23। भव्या भव्याऽब्ज षण्डेऽर्यमकिरणततिः शर्मदामामदामा' पायात्पायाद, मनुष्यान्प्रतिकृतिरथ ते भूतिदात्रीतिदात्री । नव्या नव्याऽमरेन्द्र र्भत्रसलिलनिधो नजिताराजितारा, वारी वारीतिवह्नौ मदनमदनदात स्त्रग्धराऽवाधरा वा ॥ 124 ॥ भद्र कर्म विकृत्यभेदकुठरः सारप्रभाऽविक्रियः, सत्कल्याणरत प्रनष्टकुमतिः शस्तप्रमाजन्मभूः । 'यं प्रीणन्त्यभिवीक्ष्य तेपि कुमताः सोऽवः सदायप्रभुः, दत्तां वै भविनां सदक्षयमलो यः सर्वभूशर्मदः ॥25॥ (चक्रबन्धः ) (इति समाप्तः ) नमस्कार मन्त्रकवचितः श्री आदिजिनस्तवः नतामरं विश्वविवेकहेतु, मोहान्तकं रामहरि जिघत्सुम् । अनन्तविज्ञानपद कुकर्मा रिकन्दनं नाभिसुतं स्तवानि ॥ । 1 ॥ हंसो जगद्बोधनतश्चिदात्मा, तातो जगत्पालनतो भवाब्धेः । गं रान्नृणां यो विजहार दीर्घ, नमामि तं सिद्धगिरेर्वतंसम् ॥ 2 ॥
Page #70
--------------------------------------------------------------------------
________________ श्री प्रादिजिनस्तवसंग्रह मोहादिभूमीधवचक्रवालं, सिद्धाचलेशस्य तथा न राज्ये । द्धादिर्न धातु वि धातुपाठे, णंकारपूर्वो नहि सिद्धशब्दः । / 3 / / नन्दन्ति भव्या भुवि चञ्चरीका, - मोदं लभन्ते च तथैव धीराः । प्रास्याऽम्बुजं वीक्ष्य लसच्छवीक, यदीयमानन्दकरं सुराणाम् । / 4 / / रिरंसुमप्याश्वरिरं सुबुद्धि * या भारती यस्य करोति लोकम् । णं रान्तमादीश्वरमात्मरूपं, . नमामि विश्वकविभाकरं तम । / 5 / / मोदं दानः प्रणमन्नरेभ्य, . . उज्झन्नघं पादयुगं श्रितानाम् । वरं प्रमोदं मुनिपः स दद्या.. ज्झाङ्कारकृद्भयोऽब्जमिव प्रफुल्लम् ॥ 6 ॥ यामो वयं मित्रगणइ हि शीघ्र, प्राप्नुमो नाभिसुतं निरीक्ष्य । न कं. ब्र वारणा इति देवतेषा, . मोदं निबभ्र स्तव केवलाऽऽप्तौ । / 7 / / लोकीय ! योगीय ! सुरीय ! गुण्य ! एषोऽस्तु दूरे तव भक्तिलेशः । स प्रत्ययोऽप्यानतभूपते ! ति व्वत्कस्य नास्तीह गणस्य हेतुः । / 8 / / सानन्दचित्तं स्तव जन्मनीश !, हूहूभिराताडिततूर्यनादः । णं कारभाकारमुखो न चक्र, एवं नभोवमविलोचनं कम् । / 6 / /
Page #71
--------------------------------------------------------------------------
________________ 64] मन्त्रकल्प संग्रह सोऽपि त्वया संहृतिमापितो' हो, पंचेषुकः श्रीजननी य्दीया। चतुर्भुजो यस्य पिता प्रसिद्धो, . नमोऽस्तु ते वीतभयाय तस्मै ॥ 10 / / मुनीश ! त्वत्सापि रतिस्तु तां धि कालं गते जीवति jiiviteshe। रोषादितीव प्रणनाश यस्मात्, . सभक्ति तुभ्यं प्रणमामि नित्यम् । / 11 / / व्वव्वेति यः संकथनेऽप्यशक्तः, पादाम्बुजं सोऽपि तवाऽऽप्य भक्त्या । वशंवदब्रह्मसुतश्च किनास् प्पतिर्व गाम्भीर्ययुताऽऽशयः स्यात् ॥ 12 / / रणाऽऽनन्दकारोऽसि तथाऽप्रपञ्चः, , सस्नेहमूर्ति विगतस्पृहोऽपि । णोपाधिकत्वे निरुपाधिकत्व ____महोविभदिस्तव चित्रमेतत् । / 13 / गजारिरप्येति यदीयदेह- , लावण्यराशौ प्रशमं निमज्जन् । णं वः स दद्यात्प्रविधूतपाप्मा, चतुर्गतिच्छेदनधर्मदेशी ॥ 14 ॥ सतामघानामभिनाशकः स्त्राक, व्वेत्ता जगद्भावमनारतं य्ः। सिंहासनस्थो नहि कैः प्रणेमे' परद्वितीयेन्दुरिवाशु लोकः । / 15 / / ढक्कारवोत्कण्ठितयोषिदोघो' मंस्तात्र हि maidshsaukhyliilaaN| हतान्धकारे तव दोक्षणाहे, .... वज्रयाज्ञया ताडिततूर्यरामे ॥ 16 ॥ .
Page #72
--------------------------------------------------------------------------
________________ श्री सुविधिनाथस्तोत्रम इन्द्र न्दुचक्र शमहीपतीना मशप्रभो! रुद्रबलादिकानाम् । गताऽगसां मौलिरजोऽभिरक्ता' लंपदा तिस्ते जनताः पुनातु । / 17 / / इति स्तुतः श्रीपरमेष्ठिमन्त्र वर्णादिपद्य: प्रभुरादिनाथः । सिद्धाचलस्थापितपुण्यमूर्तिः, करोतु कल्याणासुखं जनेभ्यः । / 18 / / श्री सुविधिनाथस्तोत्रम् .. (द्रुतविलम्बितवृत्तम् ) सुविधिनाथजिनेश्वरसेवन, ___ भविकभृङ्गमनोमहसे वनम् । दददनारतमिद्धयशोधन, प्रविदधेऽशुभमानसशोधनम् । / 1 / / विजिततामरस भ्रमदायक, * सजनतामरसंभ्रमदायकम् । भजत भव्यजना! जिननायक, चरणयुक्शुभनिर्वृतिनायकम् ॥ 2 ॥ द्रुतविलम्बितमध्यमयानकै विततकर्मभरैरवियानकैः । सकिमदाहि जनो विपुलालस __स्तव पदाम्बुनिषेवणलालसः । 3 / / (इति सुविधिनाथजिनस्तोत्रम् । ) श्री शीतलजिनस्तोत्रम् (रथोद्धतावृत्तम्) शीतलं मलयजातिशीतलं, नन्दनं दृढरथस्य म्न्द्न्म्। दर्शनादिगुणकल्पभूरुहं, दर्शनाय प्रति यान्तु सज्जनाः ! ॥ 1 ॥
Page #73
--------------------------------------------------------------------------
________________ 66 मन्त्रकल्प संग्रह विद्यते प्रशमलालसा यदि, विद्यते ! तत इमं निषेवताम् । येन मे भवति तापहीनता, ये नरमवजिता हि ते ॥ 2 ॥ यस्य जन्मसमये द्य जातपाः, स्वागतं विदधतेऽविजातपाः । कृत्तराग ! जनता तवानति कृत्तरास्स्ति विभवैरथोद्धता ॥3॥ ( इति श्री शीतलजिन स्तोत्रम ) अगुप्तकारकं नाम जिनस्तोत्रम् (अनुष्टुब्वृत्तम् जिनेन्द्र तव पादाब्जं, शुभसा रविराजितम् । भजन्ते विगतम्लानि, पद्मपुष्पमिवाऽलयः ॥1॥ - ( कर्तृ गुप्तम ) देवलोकमनोहारि - त्वदास्यनिर्गतं वचः । करोति शान्तसंतापं, वारिवाहो महीमिव । 2 / / ( कर्मगुप्तम् ) तारकेनास्ति मे भक्ति-स्त्वयि विश्वैकवत्सले । ' जातापि खण्डिता पूर्व मया तार्यः कथं भवः ॥ 3 (करण गुप्तम् ) प्रणतिक्रियया युक्ता, भवन्ति ते महोदयाः । अरूपविग्रहायेन, नमन्ति ते ज्ञशेखराः ॥4) ( सम्प्रदानगुप्तम् ) समादरं जिने कुर्याद विशेषं यः सुखार्थिकः । मनोऽभीष्टप्रसिद्ध्यर्थं, सेव्यश्चिन्तामणिर्यतः ॥5॥ (अपादान गुप्तम् मुक्तिसौख्याशया येन, भवत्यागो विधीयते । यदि नमेद् भवन्तं स तदा मोक्षो न दुर्लभः ॥ 6 ॥ (अधिकरणगुप्तम् ) जिनेन्द्रस्तवमानन्द - दर्शनं सुमतिः सदा । करोति भबदावाग्नि - पुष्करावतंसोदरम् ॥7॥ (संबन्ध गुप्तम् ) जिनोनास्ति शुभ रिण - मंदीयहृदयाम्बुजे । तेनेयं यातुधानीव, विपत्तिरनुधावति ॥8॥ ( आमन्त्रित गुप्तम् )
Page #74
--------------------------------------------------------------------------
________________ श्री विहरमाणजिनस्तोत्रम [67 गुप्तकारकभावस्य, गुप्तकारकसंज्ञितः । जिनेन्द्रस्य स्तषः कुर्यात् कल्याणं शुभचेतसाम् । / 6 / / (इति गुप्तकारकाख्यं जिनस्तोत्रम् ) *** श्री विंशतिविहरमाणजिनस्तोत्रम् ___(उपजातिवृत्तम् ) सीमन्धरं मन्दरधीरभावं, युगंधरं बाहुजिनं सुबाहुम् । जम्बूविदेहाद्भ तचन्द्रसूर्यान्, हतान्धकारान्प्रणमामि भक्तया । / 1 / / देवं सुजातं नतनाकिजातं, .. स्वयंप्रभं प्रास्तविरोचनाभम् । जिनेन्द्रचन्द्र वृषभाननं स मनन्तवीर्यं विजितारिवोर्यम् । / 2 / / सुरप्रभं श्रीलविशालबज्र घरौ च चन्द्रानन मष्ट संख्यान् । श्रीधातकीखण्डललामभूतान्, जिनेश्वरानौमि सुपुण्यपूतान् । / 3 / / युग्मम् । श्रीचन्द्रबाहुं गुणिसार्थनार्थ, . भुजङ्गनाथं कृतमारमाथम् । श्रीईश्वरं मुक्तिरमाहृदीशं नेमिप्रभं भव्यमयरमेघम ॥ 4 ॥ श्रीवीरसेनं नतमानवेनं, . - जिनं महाभद्रमभद्रभेदम् । कल्याणदौ देवयशोऽजितादि . वीर्यो स्तुवे संप्रति पुष्कराद्ध ॥ 5 / / युग्मम् । ( इति विहरमाणजिनस्तोत्रम् )
Page #75
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह श्री चतुर्विंशतिजिनस्तोत्रम् ( रथोद्धतावृत्तम ) आदिनाथमजितं सुसंभवं, संभव विनयतोऽभिनन्दनम् । संस्तवीमि सुमति मतिप्रदं, पद्मकान्तिमथ कान्तविग्रहम ॥ 1 ॥ श्रीसुपार्श्वशशिलाञ्छनौ जिनौ, संप्रणौमि suvidhiishshiitlau| खङ्गिलक्ष्मवसुपूज्यनन्दनौ, जंगमौ दिविजपादपौ भजे ॥ 2 / / . अर्चयामि विमलं जिनं तथा' नन्तनाथमधिदैवतं प्र्म्। धर्मशान्तिजिननायको स्तुवे, . कुन्थुनाथमरनाथमाश्रये ॥ 3 ॥ मल्लिनाथमुनिसुव्रतो नमि नेमिनी स्तवनगोचरं न्ये। पार्श्वनाथमभिनौमि नित्यशो, . वर्धमानमभि वद्धितौं गुणः । / 4 / / अनिशं देवनराधिनार्थः स्मृताः स्तुताः पूजितवन्दिताश्च । . जिनाश्चतुर्विंशतिरीशितारो, भवन्तु कल्याणविवर्धनाय ॥ 5 / / (इति चतुर्विंशतिजिनस्तोत्रम् ) श्री पञ्चपरमेष्ठिस्तोत्रम् ( उपजातिवृत्तम् ) विशुद्धविज्ञानभरोपपन्नाः, परोपकारप्रवणा जनेभ्यः । कुर्वन्ति ये धर्मपथप्रदान, जयन्तु ते तीर्थकराः पृथिव्याम् । / 1 / /
Page #76
--------------------------------------------------------------------------
________________ श्री नवपदस्तोत्रम अनेकजन्माजितपापपङ्क, प्रक्षाल्य भावेन जलोज्ज्वलेन । महोदयस्थानमपूर्वरूपं, गता शरण्या मम सिद्धदेवाः ॥ 2 ॥ जिनेन्द्रदेवादिमपुत्रकल्पा, अन्ल्प्वीर्याजित्मुक्तित्ल्पाः। आचार्यवर्याः शुभधर्मचर्याः, शुभाय भूयासुरदोषधुर्याः । / 3 / / सिद्धान्तवाद्ध: परिमन्थयत्ना, गृहीततत्त्वार्थमहा_रत्नाः । तदीयदानाजितभूरिपुण्या, . .जयन्त्युपाध्यायवराः सुपुण्याः ॥ 4 / / तपः कृशाङ्गाः कृतधर्मसङ्गा, ____ महावतारामधृतप्रसङ्गाः । मिष्कारणं भव्यसखा मुनीन्द्राः, -- कल्याणमार्गाभिमुखा जयन्ति । / 5 / / ( इति पञ्चपरमेष्ठिस्तोत्रम् ) श्रीनवपदस्तोत्रम् । (आर्या) अरिहंते भगवन्ते, तित्थयरे द्लिय्क्म्म्म्म्म्थ्ले। वराइसयकयसोहे. जणबोहे सायरं वदे । / 1 / / कम्मट्ठयपविणासण ___ पाउब्भूएहिं अट्ठहि गुणेहिं । संजुत्ता जे पहुणो, ते सिद्ध भावनो वन्दे । / 2 / / पडिरूवाइगुणिद्ध, पवयणसिद्ध' सुवण्ण समणिद्ध ।
Page #77
--------------------------------------------------------------------------
________________ मंन्त्रकल्प संग्रह पुज्जपए पायरिये, वंदामो विउल भत्तीए । / 3 / / इक्कारसांगाणं, ___ बारसुवंगाण मुन्निय्प्र्म्त्थे। अज्झणझावणविहि . कुसले वरवायगे वंदे । / 4 / / मणगुत्ता वयग त्ता, " सरीरगुत्ता तहेव स्मीजुप्रा। सुविसुद्धचरणकरणा, - साहुवरा दितु कल्लाणं ॥ 5 ॥ सगसट्ठि भेयकलियं, ___ दुग्गइविणिरु भणे म्हाब्लिय्ण्। सुहायपरिणैरूवं, सम्मईसणमभिथुणामि ॥ 6 ॥ जीवाऽजीवाइपय __ पयासणं नासणं भवसयाणं । णायगभावसमप्पिअ लरकणमभिवंदिमों नाणं । / 7 / / चयरित्तकरणजोगा, कम्मणो भणियमन्नयत्थजुनं । चारित्तं ति सुहेयर पवित्तिविणिवत्तियं वंदे । / 8 / / बझतरगुणजगण, नियाचियस्सावि कम्मणो ह्न्न्न्न्ण्। जिणवरमयप्पसिद्ध, भयह तवं तं इमं सिद्धं । / 1 / / नवपयगुणगणकलिअं, युतमिणं भणइ जो सया भविप्रो ।
Page #78
--------------------------------------------------------------------------
________________ श्री महातीर्थस्तोत्रम् कल्लाणपयगई सो, पावेइ धुवं न संदेहो ॥ 10 ॥ ( इति नवपदस्तोत्रम् ) श्री शत्रुञ्जयमहातीर्थस्तोत्रम् (द्र तविलम्बितवृत्तम) विमलकेवलबोधदिवाकरो, . जिनपति पनाभिभवो विभुः । नवतिपूर्वमित श्रितवान्यकं, नमत त सततं विमलाचलम् । / 1 / / अजितनाथं मुखा अपि तीर्थपा, गतमलाः कमलाश्रितपत्कजाः । यमभिचर्य शिवं सुखमाप्नुवन्, ___ नमत तं सततं विमलाचलम् । / 2 / / मुनिवराः समताम्बुसरोवरा, . धृतिधरा गणरत्नमहाकराः । परमधाम ययुर्यदधिश्रिता, नमत तं सततं विमलाचलम् । 3 / / (इति श्री शत्रयं जयस्तीर्थस्तोत्रम् ) श्रीगिरिनारगिरिस्तोत्रम् (तोटकवृत्तम्) यदुवंशनभोहिमदीधितिना, .. वसुधावसुधारमपास्य र्यात्। चरणं जगृहेऽत्र शिवाङ्गभुवा, नमताऽत इमं गिरिनारगिरिम् । / 1 / / घनकज्जलरुक्कमनीयतनु यंतनुत्यपदाम्बुरुहद्वितयः । इह केवलमाप स नेमिजिनो, नमताऽत इमं गिरिनारगिरिम् । / 2 / /
Page #79
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह विहिताऽमृतसंगमहोदयता, शिवशर्मविलास म्होद्य्ता। वरितेह जिनेन शिवाङ्गभुवा, नमताऽत इमं गिरिनारगिरिम् । / 3 / / धृतिधूतकुकर्मकलङ्कमलाः, . कमलामपुनभर्ववासगृहाम् । वृणतेऽत्र सुधामनि योगिगणा, नमताऽत इमं गिरिनारगिरिम् । / 4 / / सुरकिन्नर खेचरराजनतः, - स्वकदर्शनपावितसज्जनतः । . नतदेहिहितं यदसौ कुरुते, नमताऽत इमं गिरिनारगिरिम् । / 5 / / इत्थ स्तुतो रैवतनामधेयो, . धरधिराजो ध्रान्नीप्र्सिद्ध्ः। कुर्याज्जनं भक्तिभरावनम्र, योग्यं सुकल्याणपरंपरायाः । / 6 / / (इति गिरिनारगिरितीर्थस्तोत्रम् ) श्रीसुवर्णदुर्गस्थजैनचैत्यस्तोत्रम् (उपजातिवृत्तम ) श्रीआदिनाथादिजिनेन्द्रबिम्ब _ प्रतिष्ठिताऽपूर्वपवित्रशोभम् । सुवर्णदुर्गाभरणायमानं, __चतुर्मुखाख्यं जिनचैत्यमीडे ॥ 1 ॥ यस्यातितुङ्गत्वविलोकनेन, - तारङ्गचैत्यं स्मृतिमार्गमेति । श्रीनाहडाह्वाननरेन्द्रकाल ___भवं स्तुवे तज्जिनवीरचैत्यम् । / 2 / / अन्यच्च पाख्यिजिनेन्द्रधाम sphurdyshoraashimivojjvlshri|
Page #80
--------------------------------------------------------------------------
________________ श्री जिनस्तवसंग्रह वन्दारुकल्याणविवृद्धिहेतु, नमामि संसारसमुद्रसेतुम् ॥ 3 ॥ ( इति सुवर्णदुर्गस्थजिनस्तोत्रम् । ) साधारण जिनस्तवः (कवालीरागेण गीयते) गतास्ते दुःखमयदिवसा, गता सा दीनता क्स्स्त्ता। समाप्ताऽनादिभवयात्रा, . गतोऽस्मि स्वं पदं कुशली । / 1 / / अहो संसारकान्तारे, मयाऽद्य bhraamytaa'drshi| जगद्धितकारिसद्बुद्धि .. जिनाख्यः सार्थपतिरेषः । / 2 / / अलोक्याऽऽलोकनाऽपूर्त, ममेदं दृष्टियुगमद्य । पवित्रीभावमापन्न, - जिनेश्वर ! दर्शनाद् भवतः । / 3 / / त्वदीया भक्तिरल्पाऽपि, विधत्ते पातकं विफ्ल्म्। यथा वह्नलंबो दारू... . च्चयं क्षणमात्रतो दहति ॥ 4 ॥ भव दाताऽथवा कृपण स्तथापि मे त्व्मेवासि। तवाने सत्यमिति भाषे, कदाचिन्नेव याचेऽन्यम् । / 5 / / न मेऽर्थो वैबुधैर्लाभ . न वा भूपालभोगाद्यः । इदं तु याच्यते भगवन !, वसेमम मानसे सततम् ॥ 6 ॥
Page #81
--------------------------------------------------------------------------
________________ 74]] मन्त्रकल्प संग्रह यदि त्वन्नामदीपोऽयं, मदीयं द्योतयेद् हृदयम् । तदा निजरूपसंसिद्ध भवेत कल्याणपदगमनम् । 7 / / ( समाप्तः) जस्स स्तुतिसंग्रहः श्रीवीरजिनस्तुतिः (आर्याछन्दः) सो जयौ जगाणंदो, वीरजिणो sylgnngnnaaliiddh'o| जस्स विलीणा सव्वे, रागद्दोसादओ दोसा ॥ 1 ॥ अन्नाणतमविरणासण- . . __ रविकप्पे क्प्प्रुक्ख्तुल्ल्क्रे। अज्झप्पधम्मकुसले, जिणचन्दे वंदिमो सिरसा ॥ 2 ॥ तिहुअणगिहगयवत्थु प्पयासपवणो कुमारुआग्म्मों। एगंतसलहदाहो, जिणागमो दीवप्रो जयौ ॥ 3 / / . सिरिवरोभत्तिभावा, गयपावा दलियविग्यसब्भावा । कल्लारणमग्गलाभ जणस्स सिद्धाइया कुणौ । / 4 / / ( इति श्री वीरस्तुतिः)
Page #82
--------------------------------------------------------------------------
________________ श्री प्रादिजिनस्तुतिसंग्रह श्रीआदिजिनस्तुतिः । __ (शौरसैन्याम्) द्रुतविलम्बितवृत्तम् पुरवपुण्णभरादु समज्जिय, __नरभवं विभवं चिद्म्न्दिर्ण्। निजहिदं जदि इच्छध माणवा !, नमध नाभिसुदं जिन्न्नाय्ग्।1॥ दलिददुक्खभरा समदादरा, . विरदिधम्मपसाहणतप्परा । जिरणवरा जरणपंकजभक्खरा, . सुगदिदा मम होन्तु सदक्खरा ॥ 2 ॥ गमगहीरतलो न्य्सोहिदो। ___ विविह्भ्ण्ग्वियार्विराइदो। चदुरबुद्धिविगहिदमज्झगो, ..... सुमदिदो मम भोदु जिणागमो ॥ 3 ॥ कडुय घोर उवद्दवणासणं, ... 'जणमण करिदूण विकस्सरं । कुणदि जो जिणणाधमदुन्नदि, हरदु सो दुरिदं मम गोमुहो । / 4 ॥ (इत्यादिजिनस्तुतिः) श्री शांतिजिनस्तुतिम् : ( मागध्याम् ) मालिनीवृत्तम् दुलिदयणिदकस्टं दुस्तिदि दुक्खवेय्यं, कूणदि गलिदशत्त ये नलाणं वलाणं । यणिदभुवणशंती कुस्टिदाशेशभंती, दिशदु यणहिदं शे शंतिनाधे अणाधे । / 1 / / शददकमलवाशुध्विग्गचेदा लमा शा, अवलविमलवाशाभावमाबोहमारणी ।
Page #83
--------------------------------------------------------------------------
________________ मंन्त्रकल्प संग्रह चलणकमलमालं येसिमाणन्द-शालं, शलणमधिगदा ते दिन्तु मुरकं यिणिंदा । / 2 / / पलिमिदनियतेया jAha'NanaM पयाशं पलिकलिय तदस्तं पस्तिदा shomshlaa। . अणहिगदतदस्ता अंतलि के भमंति, ___दिशद् विमलविय्यं आगमो शे यिणाणं । / 3 / / कदयिणमदशाले शंतिभत्ते गपाले . ... ... गयवलगदिशाले धस्तविग्घप्पयाले । रिणयचलणशलोये भिंगभावं भयन्ते, हलदु विमलकंती पावगं बंभशंती ॥ 4 ॥ .. (इति शान्तिनाथस्तृतिः) ___ श्रीनेमिजिनस्तुतिः. ( पैशाच्याम् ) उपजातिवृत्तम तूरातु तत्थून पसुप्पकार, * त्याल्तापोस्न्ब्द्ध्चित्तो। गेन्हीअ यो तिक्खमभग्गसीलो, सुखाय सो नेमिजिनो जनानं । / 1 / / अज्ञानाधीकतलोचनानं. . ___ विवेक होनान सता जनानं । भवनवे ये वरयानतुल्ला, छितंतु ते तुक्खभरं जिनिंता । / 2 / / संसारगेहे वरतीपकाभो, महेसिनं झत्ति वितिन्न्न्न्लाभो। . अपुव्वतत्तोषविसालतेहो, जिनागमो सव्वहितो जयेज्जा ॥ 3 ॥ नेमीसझानातु सुपत्ततेव भवा भवारनविलंघनत्थं । जिनिततेवं परिसेवमानी, विवेकिनं होतु सुखाय अंबा ॥ 4 ॥ ( इति श्रीनेमिनाथस्ततिः)
Page #84
--------------------------------------------------------------------------
________________ श्री पार्श्वनाथजिनस्तुति [77 77 श्री पार्श्वनाथजिनस्तुतिः (चूलिकापैशाच्याम् ) वसन्ततिलकादृत्तम् नाकाथिराचथरनितविसालचित्त फूमिप्प्रूत्थ्व्र्फ्त्तिल्तानिकुचे|' काही नो चलनपत्थमनोमरालो, यस्साफिलासमपि, सो विचयाय पासो । / 1 / / तारित्ततावपरितसरीरलोकं । . संपूरितासथनवुट्ठिविफिन्नतापं । संपातितून समथम्मसमातरा ये, तिक्ख फचन्ति सिवता मम ते चिनिता । / 2 / / सुत्थोतनस्स तनयस्स मतं न रम्म, एकंतनासविसयो न हु वत्थु लोके । एकंतथुव्वविसयोपि न साथुवातो, ' तम्हा नमामि सियवातमतं चिनानं । / 3 / / हुकारनातपरिफापिततुट्ठतेवो, हत्थत्थसप्पपरितासितविरकमूसो । पासप्पसाततरुलत्थसतानिवासो; सुरकाय भोतु सतत मम पासयरको । / 4 / / ( इति श्रीपार्श्वजिनस्त तिः ) श्री वर्धमानजिनस्तुतिः ( अपभ्रशभाषायाम् ) पञ्चचामरवृत्तम कसोवले अभव्वसंगमस्स भाविसामले, सुपत्त जस्सु धीरदासुवण्णु जाउ उज्जलु । सुरिंदचक्कवाग्2अवासराहिणाधु सो जिरणु, सभत्तिहं मणुस्सहं सुहाय णादनंदणु ॥ 1 ॥ सकम्मरोमहिं पपीलिया पवट्टवेयरणा, मलीणवासणागुला अपत्थसेवणायरा ।
Page #85
--------------------------------------------------------------------------
________________ 78] मन्त्रकल्प संग्रह . कहं नु hu~ta माणवा न हुत भूतले जै, परोवगारलद्धजम्मधम्म विज्जगा जिणा । / 2 / / विमुत्तिमग्गदसणग्गबारु विग्धवज्जिउ, दुर्न्त्दुग्ग्दिप्प्वेस्रोह्लोहग्ग्लु। जयप्पयासु सामि जोगखेमकारगुत्तमु करेउ नढढुक्खजालु सो मई जिणागमु ॥ 3 ॥ सुवण्णवण्णदेहकन्ति भार भासिनबरा, पकामकामियत्थसत्थदाणि अप्प्तार्न्नो। जिणस्सु वीरहो सुभत्तिसत्तितत्तिवज्जिआ, सिरिद्ध सिद्धदेवि देउ भव्वहं सुमंगलु । 4 ॥ ' (इति श्रीवीरजिनस्तुतिः ) श्री दीपमालास्तुतिः शिखरिणीवृत्तम गतो भावोद्योतः परमविमलज्योतिरधुना, ततो द्रव्योद्योत भुवि वितनुमस्तस्य विर्हे। इति प्राज्ञ रष्टादशभिरवनीजानिभिरहो !, कृता दीपालीयं जगति जयदा वीरजपतः । / 1 / / न मे कामैरर्थः परमसुलभैरर्थनिकरैः, , ___ कृत राज्येनाऽलं सतममरलोकद्धि विभवः । अनाप्तां संसारभ्रमणमतिभिर्मानवगरण ___ लभेयं दुष्प्रापां जिनपपदपद्मेषु वसतिम् ॥ 2 ॥ श्रुते श्रोत्रानन्दः परममनुभूतेऽघविलयो, . मनः शुद्धिआते विमलवचनो यत्र पठिते । भवेत्सेवायोग्यो विहितवरसेवे च मनुज स्तमानन्दोद्बोधं जिनपतिकृतान्त प्रणमत । / 3 / / घृतश्रद्धा संघे विहितविनया वीरविभवे, भवे सौख्यं दात्री जिनवरवचोबद्धमन साम् । परा सम्यग्दृष्टः सुमतिजनसंतापशमनी, सदा सिद्धादेवी भवत भविनां दुःखदमनी ॥ 4 ॥ (इति श्रीदीपालिस्तुतिः)
Page #86
--------------------------------------------------------------------------
________________ श्रीचिन्तामणिकल्पसंग्रह श्री चिन्तामणिकल्प नत्त्व प्रणतनागेन्द्र, पार्श्वनाथं जिनेश्वरम् / चिंतामणिसुमन्त्रस्य, वक्ष्ये कल्पं समासतः / / 1 / / चितामणमूल मन्त्रः कामधुकल्पपादयः / / मन्त्रराजः सर्वकर्मा, निधिः कामघटोऽपि च / / 2 / / एतानि तस्य नामानि, मन्त्रशास्त्रापरायणः / ' प्रथितानि प्रयत्नेन, ज्ञातव्यानि गुरोमुखात् / / 3 / / यस्य तस्य न दातव्यो, मन्त्रोऽयं गुरुणापि हि / यतः कुपात्रदानेन, दोषाः स्युरुभयोरपि / / 41 कुलीनं धार्मिकं भक्त पूजाकर्मरतं तथा / - धनिनं दानशीलञ्च, गुरोर्वचनतत्परम् / / 5 / / ईदृशं साधकं ज्ञात्त्वा, मूलमन्त्र प्रकाशयेत् / __.. विधाय विधिवत् पूजां दीपोत्सवादिपर्वणि / / 6 / / लब्धे मन्त्रे ततो धीमान्, श्रीमत्पार्श्वजिनप्रभोः / विधायाष्टाऽह्नकां पूजां गुरोर्वस्त्र श्व पूजनम् / / 7 / / सौवर्णे राजते पात्र, ताम्रपात्र मितांवरे / कर्पूररोचना वर्णे,-लिखेद्यन्त्र प्रयत्नतः / / 8 / / गुरुप्रतिष्ठिते यन्त्रे, पूजां कत' समुद्यते / __ शिष्ये पवित्रगात्रेत , धोताम्बरावृते मुखे / / 1 / शुचिस्थाने न्यसेद्यन्त्रं; देवालये सुनिश्चलम् / ... पूर्वोत्तरमुखो भूत्त्वा, श्रीपर्णीपट्ट के स्थितः / / 10 // यात्मरक्षां विधायोच्चै-भूमिद्धि विकल्प्प च / ____ हंसपजां ततः कृत्त्वा, पुष्पं शिरसि धारयेत् // 11 / / इडायां वहमानायां ततः पूजां समारभेत् / चीरासनोपविष्टेन पजा कार्या स्धीम्ता। वामेतरकरांग ष्ठपवित्रांगुलियोजनात् / 13 / / शतपत्रौर्जातिपूष्प-बकुलश्चंपकैस्तथा / कर्पूरा गुरु सन्मिश्रः, पूजाकार्या विवेकिना / / 14 / / . गुरुप्राता
Page #87
--------------------------------------------------------------------------
________________ 80 मन्त्रकल्प संग्रह अथातः संप्रवक्ष्यामि, यन्त्रोद्धारं sushobhnm। येन विज्ञातमात्रेण, फलसिद्धिः प्रजायते । / 15 / / मध्यभागे प्रभोबिम्बं फरणामण्डपराजितम । पार्श्वयक्षो यक्षिणी च, दक्षिणेतरभागयोः । / 16 / / प्रणवाद्य प्रभो म ह्रीं नमः इति संयुतम् । __फणाचक्रोपरिन्यसेत् प्रथमं वलयं मतम् ॥ 17 ॥ .. चतुर्दलं द्वितीयं तु वामादेवीति नाम्क्म्। . ___अआह्वाननाख्यमन्त्रीय तृतीयकं चतुई लम । / 18 / / ... प्रणवाद्य चतुर्थ्यतं, समाप्ती ह्रीं नम इति । ब्रह्मधरणनागाश्च पद्मावत्यपि नामतः ॥ 16 ॥ षोडशाद्धं दलं turya, muulmntrsmnvitm| a A Adau aM aH ante dale dale svaradvayam / / 20 / / पंचमे वलके पञ्च पदानि प्र्मेस्स्त्थिनाम्। , OM नमो ह्रीं नम इति, पद्याद्यन्ते ज्ञानादि च ॥ 21 ॥ षष्ठे षोडशनामानि देवीनां प्रणवैः सह । ह्रीं नमोन्त प्रविष्ठानि, रोहिण्यादि दले दले ॥ 22 ॥ प्रणवो मरुदेव्यादि, सप्तमे जिन्मात्र्ः। ' चतर्थ्यन्तपदैर्युक्ताः, पत्र पत्र तु ह्रीं नमः । / 23 / / अष्टमे वलके चाष्टो, द्विगुणा निग्रहैः sh। ... विजयाद्य कांतरिताः, प्रणवो ह्रीं नमस्तथा ॥ 20 ॥ नवमे वलके चाष्टा-विन्द्राद्या प्रणवैः sh। ह्रीं नमश्चात्र सर्वत्र, चतुर्थ्येक वचः पुनः । / 25 / / मायाबीजेन संवेष्टय, प्रणवेन तथोपरि । अङ्क शश्चापि रेखान्ते, विद्यामन्त्रोण, वेष्टयेत् ॥ 26 ॥ पृथ्वीमण्डलमध्यस्थं लक्ष्यक्षरत्रिशूलयुक । __कल्पद्रुमसमायुक्त, गुरुपादुकयान्वितम् ॥ 27 ॥ यन्त्रोद्धारः समासेन, विवृतो म्न्द्मेध्सा। जापध्यान क्रमं वच्मि, विधिवग्दुरुणोदितम् ॥ 28 ॥
Page #88
--------------------------------------------------------------------------
________________ श्री पार्श्वनाथजिनस्तुति [81 अर्वाचीनं फलं ज्ञयं, वश्यं स्तम्भनमोहने / विद्वषोच्चाटकर्माणि, मनसापि न चितयेत् / / 26 / / शान्तिकं पौष्टिक वापि, धर्म-ध्यान-विवर्द्ध कम् / इहलोकार्थकृन्नित्यं, सङ्घ कार्ये विशेषतः / / 30 / / कर जापो द्विधा ज्ञेयः सृस्स्त्ति-shaarruuptH। ____नंद्यावर्त्तः शुभे कार्य, शंखावर्तस्त्वमङ्गले / / 31 / / प्रथालम्बनहेतुत्वात् शुद्ध स्फ्त्तिक्माल्या। कूर्याज्जाप प्रयत्नेन, कर्मक्षयनिबंधनम् / / 32 / / * अक्षतैः कुसूमैश्चापि, जापः कार्यो निरन्तरम् / ___मूलमन्त्रस्य यत्नेन, परलोकविधित्सयां / / 33 / / ध्यानकाले प्रथमत-श्चन्द्रकान्तसमप्रभम् / / . पार्श्वनाथप्रभोबिम्ब, संस्थाप्यं प्रविचिन्तयेत् / / 34 / / प्रात्मनश्च प्रभोश्चापि, नान्तरं चिंतयेद्बुधः / दुग्धधाराप्रवाहैश्च विद्यमानं विचिन्तयेत् // 35 / मूलमन्त्रस्य बीजानि षट्स्थानेषु नियोजयेत् / / शिरोंस वक्षः करयो, सृष्टिमार्गेण धीधनैः / 36 / / नादबिन्दुकलाभ्यासाज्ज्योतिरुत्पद्यते पुन्ः। तत्प्राप्तौ च मनुष्याणां, जायते परमं पदम् / / 37 / परमेष्ठिमुद्रयाथ, सौभाग्य्मुद्र्याऽथ्वा। ध्यायेत्परमबीजानि, साधकः सुसमाहितः // 38 / / दशत्रिंशद्विसहितैर्लक्ष याऽथ्वा। जपेद्यः परमं मन्त्रां, स प्राप्नोति शिवालयम् / 36 / / विद्यासौभाग्यमारोग्य, पुत्र्प्राप्तिविभूत्य्ः॥ कल्याणं सफलं विद्वि, कणा च कुटुम्बिनः / / 40 / / विधाय सकलां पूजा, prbhoshcintaamnnerpi| ढौकयित्वाथ नैवेद्यं, जलताम्बूलसंयुतम् // 41 // ततः कर्पूरफालीभिर्घण्टानादपुरस्सरम् / मारात्रिकं विधायोच्चैर्मङ्गलं च प्रभोः पुरः / / 42 / / लवणाञ्चलमुच्चार्य, स्तुयात्स्तोत्रौः सदण्डकैः / ___ पञ्चाङ्गप्रणति कृत्वा, योजयेत्करसंपुटम् / / 43 / /
Page #89
--------------------------------------------------------------------------
________________ 82]] मन्त्रकल्प संग्रह * माता पिता जगत्त्राता भ्राता स्वामो त्वमेव मे। त्वमेव जीवितं नाथ, भूयाज्जन्मनि जन्मनि । / 44 / / श्रोमानतुङ्गशिष्येण, धर्मघोषेण सूरिन्ना। रचितोऽनलकल्पोऽयं, चिन्तामणि जगत्प्रभोः । / 45 / / (इति श्री चिन्तामणिमन्त्रराजकल्पः) अधुना चिन्तामणि संप्रदायः ____OM ह्रीं श्रीं अहं नमिऊणपासविसहर व सहजिणं फुलिंग ह्री. नमः एष मूलमन्त्रः । चिन्तामणि चक्रं वहिका पट्टे कुकुम गोरोचना कस्तूरिका कर्प रादिभिः सुगन्धद्रव्यः पूर्व लिखित पट संदर्शन श्री पार्श्वनाथस्य जन्म कल्याणक दिने जन्मनक्षत्रे च सूरिणा शिष्येण च कृत- . स्नात्रेण ब्रह्मचर्योपवासरतेन च सदश वस्त्रावरणेन साधिष्टायक श्री पार्श्वनाथ प्रतिमाकृत पञ्चामृत स्नात्रपूजोपचारेण तदने बलिधूप नैवेद्यपूजापर्वं एष मन्त्रः प्रदातव्यः अस्य करजापे लक्षमेकं कायं पुष्प .. जापेश्वेत जातिपुष्प 24000 ततः सदा सिद्धिः सर्व क्र्म्क्र्ः। ___ अष्टदल पद्मकोशे, श्रीपार्श्वजिनेश्वरं न्यस्य नागेन्द्र विधृत छत्रां प्रियंगुपत्रावदाताङ्ग ॥ 1 ॥ विजयाजयस्त चमर वैरोटया वन्दितं विगतमोहम् । सप्रातिहार्यकलितं देवो पद्मावती पूज्यम् । / 2 / / श्रीपार्श्वयक्ष :सकल त्रसंस्त त चास्स्त्त्नाग्कुल्क्लित्म्। विद्यादेवी षोडश परिकरित ध्याययेद्देव । / 3 / / प्रणवं न्यस्य ललाटे जिनस्य गोक्षीर चन्द्रकर त्ल्य्म्ः। मायाबीजं हृदये ध्येय तरुणार्क बिम्बनिभ । 4 / / हरिकान्ताया बीजं काञ्चनवर्णं निधाय पदकमले । अहमितिदेवबीज ध्येयं शिष्यगुरोर्वचसा ॥ 5 / / . शान्तिक पौष्टिक हेतोः श्वेत dhyaayecchshaangkkrkly| पीत स्तम्भादिविधौ वश्या कृष्टी तथा रक्त । / 6 / / धूम्राभमथोच्चाटे कृष्णाभं मारणं विनिर्दिष्टम । मोक्षार्थ व्योमाभं ध्येयं श्री पार्श्वनाथ जिनं । / 7 / / यो योगी श्रावकः साधुः शुक्लव्यानपरायणः । ध्यायति श्रीजिनं देवं वामेयं भुजगावृत्तं । / 8 / / भूतप्रेतपिशाचाद्यो, नाल्ण्भूस्स्न्नुस्त्द्ग्र्त्ः। नित्यावेला कृतो रात्रि तथैकांतर द्वयन्तरः । / 6 / /
Page #90
--------------------------------------------------------------------------
________________ चितामणियंत्रपूजन [83 शिचत र्थपक्षमास, षण्मास व्य्न्त्रादिका। ज्वराः सर्वेऽपि नश्यन्ति वातपित्त कफोद्भवाः । / 10 / / डाकिनी शाकिनी चण्डी, याकिनी योगिनी तथा ! लाकिनी नाकिनी सिद्धाः सप्तधा शाकिनी स्मृताः ॥ 11 ॥ एतेषां खलू ये दोषा, स्तेसर्वे यान्ति दूरतः । चिन्तामणि सुचक्रस्थ, पार्श्वनाथ प्रसादतः । / 12 / / बिलिख्य काञ्चनस्थाले, श्रीखण्डेन घनेन च । चिन्तामणि . महच्चक्रं दर्भमूलेन योगिना ॥ 13 / / लिखनीयमिदं चक्र, गधधूपादि पूजितम् । जातिपुष्प सहस्रण, मूलमन्त्रेण पूजितम् । / 14 / / प्रक्षाल्याथ च दुग्धेन वारिणा वा प्रयत्नतः । ज्वरदोषादिभिर्ग्रस्त पात्रं पातव्यमेव हि ॥ 15 / / एवं. सप्तदिनान्याशु, पुष्पजापपुरस्सरम् । पीत. हि रोगदोषादीन्विनाशयति निश्चितम् । 16 / / कार्मणं. याति दूरेण ynmdhyaakssetcitkRtm| यन्त्रपान प्रयोगेन देहिनां नात्र संशयः । / 17 / / रक्तकण वीरपुष्पै दिश सङ्घयः सहस्र सज्जप्तम् । वश्याकर्षण कार्य, करोति मन्त्राधिराजोयम् । / 18 / / स्तम्भयति शत्रुवाचां, पीतध्यानेन पोतपुष्पोधैः । इति स्तम्भं करोति, विधिना वर वालुकां जप्त्वा ॥ 16 ॥ अनवच्छिन्ना रेखा देया क्षेत्रषु मूल्म्न्त्र्न्न्। नाशयति शलभवृन्द, गुरूपदेशेन सज्जप्तम् । / 20 / / श्मशान कर्पटे खलु श्मशानाङ्गारराजिका च विषैः । धतूरकरस लिखितं, परिजप्तं काहली पुष्पैः । / 21 / / उच्चाटयति महेश्वर ध्वजा निबध्धं समस्त शत्र ग्न्न्ण्। मारयति चिताङ्गारैः परिजप्त नास्ति संदेहः । / 22 / / इति संक्षपेण मया कथित चिन्तामणेः फलं सारम् । विस्तरतो विज्ञ यं वृहदुद्धारान्महामतिभिः । / 23 / /
Page #91
--------------------------------------------------------------------------
________________ 84] मन्त्रकल्प संग्रह आकृष्टि1 वश्य2 बध3 रोध4 विबोध5 शांति 6 विद्वेषणो6 षुणि1 . रंकुश2 वज्र3 शंख 4 बोध5 प्रवास6 सहिताः षडमूर्हिमुद्रां विद्रावणया दुरितस्य सदा विदध्यात् । / 10 / 1 (इतिमुद्राः) दृषत्प्रवालाम्बुजहेमपुत्रं जीवत्स्रजोऽगुष्ट मुखांगुलोभिः । मोक्षे1 'भिचारे2 शमने3 वशे4 च आकर्षणे कर्मणि5 चाल्येद्धि॥11॥ . मोक्षेऽगुष्ठेन, अभिचारकर्मणि तर्जन्या, शान्तिकेमध्यमिकया, .. वश्येऽनामिकया पाकर्षणे कनिष्ठिकया । स्फटिक प्रवाल2 मुक्ताफल 3 मयहेममयः4 / पत्रजीवक5 सूग्मणयः क्रमेण चाल्यन्ते । / 12 / / (इतिसजः) . . स्तम्भ 1 द्वेषा2 कर्षण3 पोषण4 शान्त्या5 pti6 वश्य 7 मृतिकर्म8 / / पूर्वादिक दिग्वदनः सुधिविदध्यात् सदाकार्यम् । / 13 / / (इतिदिशः) उच्चाटनद्वेषणमारणानि चन्डधे तउवायुखतेजसिस्थे । / शांति सपुष्टि वशतां विबोधं चन्द्रे जसोर्वीप्रवहे विदध्यात् । / 14 ॥ ( इति तत्त्वानि ) काकोलूक कपोतकं कतगरुत्प्रेतालयास्थंशुक,- . क्षारागारकपालवासमहिषोष्ट्रश्चौतुवासेयजाः दन्तास्थासृजवर्मकेशविचया भद्रा च रिक्तातिथि, मन्देशार्कयमाग्निभं च मृतिकृद्योगादिरुच्चाटने । / 15 / / मध्यापराहस्तमयं हराग्नि रक्षोयमाशा हरितालराज्यः । निम्बार्कपत्राणिचधसकेश निर्मास्यधूलीतिसतैलमाषाः ॥ 16 ॥ मषी च धत्त रक पुष्प चूतद्र शाल्मली पिष्पलकीलकाद्याः । / एनानि बीजानि भणन्ति विज्ञा विद्वेषणोच्चाटनमारणेषु । / 17 / / कर्पू रचन्दन सुकुकुमगन्धधूली प्रातनिषार्धरविपुष्यभमूलयोगात् । / श्वेतां शुक दधिमधुप्रभृति प्रकामं शान्त्यादिकर्मणि करोति ( इतिद्रव्यं संचयः) उदयार्करक्तशशधरधूमहरिद्राऽसिता वर्णाः । / आकृष्टिवश्यशान्तिक विद्वेषण रोधवधसमये ॥ 16 / / (इतिवर्णाः) / विद्वषणाकर्षणचासनेषु हूं वौषडन्तं स्फुडितिप्रयोज्यम् । / .. वश्ये वषट् वैरिवधे तथा यः स्वाहास्वधाशान्तिकपौष्टिकेषु । / 20 / / (इतिरिञ्जका)
Page #92
--------------------------------------------------------------------------
________________ चिन्तामणियन्त्रपूजन षट्कर्माण्यहमधुना विधिना वक्ष्ये परात्मबोधाय । / मन्त्राधिराजसत्कान्यवबुध्य च विमलकमलेभ्यः ॥ 21 ॥ प्रातः पवित्रावसनो दीपनयोगेन पङ्कजासनकृत । पूर्वाभिमुखः शुक्लध्यानयुतो बोधसंयुक्तः । / 22 / / हिमरुचिमण्डलससङ्गतहसो विस्फूर्जदवनिजसतत्त्वः । शरदि प्रसन्नवदनो ह्यगष्ठेन प्रचालयेन्मालाम ॥ 23 / / कुकुमचन्दनचन्द्रः सुवर्णकुशलेखिनीभिरभिलिखितम् । यन्त्रां पवित्रपात्रेऽष्टखखेन्दुसुमैजप्तम ॥ 24 ॥ पूर्वोक्त योऽर्चयति च नित्यं शान्ति करोति वामेय्ः। ... तस्य गृहे दुरिताली शाम्यति शरदीव घनमाला ॥ 25 ॥ शमयतिदुरितोरिंग दमयत्यरिसंतति सततमस्य । पुष्णाति भाग्य निचयं मुष्णाति व्याधि सम्बाधाम् । / 26 / / __(इति शान्तिकयन्त्रम् ) दीपनः-.. * ह्रा मलिके ए स्कन्वे हां स्कन्धे फुर्भुजे तु kushaavoN। ह्र कटीतटगत टो जानुनि जामपादे OM । / 27 ॥ क्षो नाभौ स्वा सिङ्गे ए पादे दक्षिणे च फुर्जानुनि । . . ह्रीं कटोगः कुक्षी ह्रीं टः कर मः कुचयुगे योक्षः । / 28 ॥ (ह्रीं शिरसि ) थन्त्रमिद पल्लवकृत प्रवालमुद्रोऽथ कुक्कुटासनकृत । वायव्यकोण वदनो मध्याह्नहुत्विति प्रयुञ्जानः ॥ 26 ॥ प्रावट कालेश्वसने निग्मद्य तिनाडिकां समाश्रयति । / निश्चलचेताः पवनगतत्त्वोऽसौतर्जनीजापः ॥ 30 ॥ घनसार घसणधसक सुगन्ध धूलीभिर्भिलिख्य्। कनकतरोः लेखिन्या पत्र जाती सुमैमषीमिश्रः । / 31 / / अष्टख विधु 108 प्रमाणैर्जपति नरो यो निशं विशङ्कासन् । तदरिकुलं विद्वषं मिथः प्रयातीह वामेयात् ॥ 32 ॥ नार्यानरेण साकं नार्या साक नरस्य विद्वषम् । कुरुते कृष्णाशयतो ध्यातो वामासुतः सततम् ॥ 33 / / .
Page #93
--------------------------------------------------------------------------
________________ 86] मंन्त्रकल्प संग्रह शत्रयति मित्रततिः सर्पति जनकः सपत्नति सवित्री । रक्षस्यति दयितापिहि साधक शत्रोजिनप्रभावाच्च ॥34॥ (इतिविद्वेषयन्त्रम् ) पल्लव भाले ही मे स्कन्धे ए स्कन्धे टो भुजे च कुक्षा 'वों I हः कटिगो जानुनि फुंः पादे OM नाभिगो ही च ॥ 35 ॥ टोलिङ्ग ए चरणे ह्रा~ ह्राः कट्यां जानुनि स्वा तथेत्रः । मायाकुक्षौ हस्ते हा कुचयोर्यंस्तथा हिक्षः ॥ 36 ॥ फु: शिरसि सम्पुट योग विधायी सरोजमुद्रा विचक्षणो मन्त्री रक्ताशयो वषट् कृत् पूर्वाभिमुखस्त्विदं यन्त्रम् । 37 / / उदयति हिमरुचिविलसति सलिलधरा मण्डले ह्यनामिकया । जपमालां संचाल्य प्रफुल्ल हृदयं च सावकं ध्यायन् ॥38॥ कर्पूरगंधधूली कु मगोरोचनादिभिर्विमलद्रव्यैः । अभिलिख्य कांस्यपात्रे रक्तः कुसुमैर्वसुख, चन्द्रः ॥36॥ पूर्व्वा पूजयति च रक्ताशययुग् जिनेश्वरं भक्त्या । तस्यावश्यं वश्यं प्रयात्परं विष्टप त्रितयम् ॥60। नरनरपतियुवतितति दुर्जनधी धन अपदद्विपदचतुष्पदममुष्य सर्व्वं हि C जिघांसु जनतापि । वश्यं स्यात् । 41 / / ( इति वश्य यन्त्रम् ) सम्मपुट: / / 43 ॥ भाले OM स्कन्धे OM मंसे पं स्वान्तरे च टो भुजग: 1 फु: कुक्षौ टो जानुनी फुः पादेनाभिगोऽस्य भवति क्षः ॥ 42 ॥ स्वालिङ्ग पदयोर्यो ह्र जानौ कुक्षिगो भवेद्धि ह्रः । माया भुजेन्तरे ह्रां ह्रीं कुचे हा तु चे पुनर्वद्धि ऐ शिरसि रोधक योगे निपुणो हरहरिदुक्षिप्त रुद्रनयनयुगः । अपरार्द्ध वज्रासन विहितास्थः शंखमुद्रया कलितः ॥ 44 ॥ चण्डद्य तावुदयति ज्वलने तत्त्वे समुद्यतनतराम् । मध्यमया कृत नापः साध्यंपीतप्रभममवनीतलमभितः पश्यन् हरिद्रयायुतया ॥ / 45 / कुङ्क उमगोरोचननालि0 / पीतैः कुसुमैरष्टस खेन्दु 1008 मितं रचयत्यनिशम् । यन्त्रमिदं यो योगीतस्यारीन् स्तंभयेत् सजिनः ॥ 46 ॥
Page #94
--------------------------------------------------------------------------
________________ चिंतामणियंत्रपूजन [87 कालसिरीसृपरसना प्रायान् दधतो हितान् करवालान् । .... ... स्तस्य ॥ 47 ॥ गर्भव्याधिविबाधा दुर्जनवादीन्द्र चौरदहनानाम् । निजपरचक्रजलाहि प्रभतीनां स्तम्भन कुरुते । / 4 / / (इति स्तम्भनयन्त्रम्) रोधः-- OM भाले स्कन्धे ह्रीं मं सेक्षः पाणिगो भ्वेत्प्र्न्न्व्ः। वक्षो यः फुः कुक्षौ फुर्जानुनि ह्रीं पदे हि स्वा । / 4 / / ह्रांताता तो लिङ्गह्रीं हा पादे ह भवेत्तथा जानौ। टः कुक्षौ फुः क्षा गतो भुजे ह्रां कुचे2 ए ऐ । / 50 / / यः शिरसि याम्यादिग् वदनोऽयं दण्डासन संस्थितो हि वौषट कृत । अंकुश मुद्रा सहितोऽभ्युदितादित्योजसंजिनं ध्यायन् ॥ 51 ॥ . हेमन्ते हिम करण समुद्यते वायुमेदनीतत्त्वे । पूरक वात विधाता कनिष्टयाऽक्षसूत्रं स्पृशन् ॥ 52 / / अरुणोदयः वेलायामिदं लिखित्वा तु भूर्यपत्रादौ । घसणघनसारचन्दन गोपियउंथ पजयति ॥ 53 / / आयान्ति संपदस्तं नदीनमिव दरतः सदानद्यः । / त्यजति नतं नहि सिद्धिर्वशीकृतामत्तनेत्रेव । / 54 / / कनकगिराविवकनकमणिरिवजलधौ निधाविवधनं च । . रत्नमिवरोहणगिरौ तस्य गृहं चाक्षयं भवति । / 5 / / (इति साभयन्त्र) ... . क्रोमलिके ह्रीं मंसे, ए भुजेन्तरेहि ह्र्ः। फुःक व्रांस्वा जाननि, क्रों पादेनाभिगोयाहि ॥ 56 / / ए लिंगे टः पादे हा जानुनि ह्र कटीतटगकक्षायाम् । क्षः करगः फुः कुचगावश्य चोंकारौ ॥ 57 / / TU शिरसि-- कज्जल मलिनं भुवनं घनाघनश्यामलं जिनं पश्यन् । ज्वलनदिशि विहितवदनः सायं वज्रासनस्ततो मंत्री ॥ 58 / / . शशिरे सवितरिवहति ज्वलनं तत्त्वं च कुभ्क्विधायी। मध्यमयारि नागैर्जपयुक् संनद्धमभिपश्यन् ॥ 56 ॥
Page #95
--------------------------------------------------------------------------
________________ 88] मन्त्रकल्प संग्रह . साता योगविदर्भणवेत्ता यन्त्रमिदं मृतक कर्पटे लिखति । कुंकुमकोकिल रक्त हरिद्रयामिश्रितैस्तु शिति कुसुमैः ॥ 60 / / / पूजयति पार्श्वनाथ प्रसादतस्तस्य सुमहदरि निव्ह्ः। क्षयति स्वयं निशापतिरिवकृष्णं पक्षमिवलब्ध्वा । / 61 / / अभिजातिजातिरस्य क्षयतिहकमले च होनपुण्यस्य । रोगै व्यविनाशैर शुभर्दु रितैश्चनृपरिपुभिः .. ॥ 62 ॥ . (इतिमारणयन्त्रः) विदर्भणः-- भाले ह्रीं ए ऐ: स्कन्धयोः फुः करे ToM'tare हि फुः। .... कट्यां स्वा जानुन्यो ह्रीं पदे ह्रीं नाभिगस्तस्य । / 6 / / . लिङ्गह्रीं पदगो ह्र OM जानुनि हा कटावन्तरे टो हिण्। ट: पाणावथकुचयो र्यः क्षः शिरसि माया । / 64 : इत्थं शशिधर सदृशी भुवनजिनौ बोधमुद्रया पश्यन । भद्रासन आसीनो घनसारैर्यन्त्रम भिलिख्य । / 6 / / जाती कुसुमैरर्हति शश्वत्स्फुटिकाक्ष मालया. जपति । .. एकाग्रमानसोऽतनिशि घटिका चतुष्टये मन्त्री । / / 66 / / सकविर्दैवसोऽपि हि वादीन्द्रोमन्त्रयन्त्र निपुणश्च । सर्वकलाकुलसदनं भवति नरोऽवश्यमेवात्र । 67 / . ( इति ज्ञानयन्त्रम ) ह्रीमलिके OM स्कन्धे ला मंसे ह्रीं भुजेन्तरे हि ह्र । टः कटयां जानुनि ह्रीं पादे फुः नाभिगो भवद्धि ह्रः ॥ 6 ॥ टो लिङ्ग स्वा पादे हा पादे यः कटीतटगतोऽपि । ए ऐ कक्षा करगोक्षः फुः कुचयोः शिरसि च प्रणवः ॥ 69 / / इत्थं ग्रथनाऽभिज्ञः स्वस्तिक संस्थश्च शंखमुद्राकृत् । पीतध्यानविधिज्ञः शब्दं फुडिति प्रयुञ्जानः । 70 / / यन्त्रं विलिख्य कोकिल रक्त ह्रिद्र्यायुक्त्ः। अष्ट ख ख चन्द्र 1008 कुसुमैः कृष्णैरर्चयति मध्याह ने ॥ 71 / ग्रामं नगरं जनपदमरातिमवनीपतिं जनं त्वरितम् । क्षोभयतिपार्श्वनाथः . सन्ततमित्याग्रह ध्यतिः । / 72 / / ( इति क्षोभयन्त्रम् )
Page #96
--------------------------------------------------------------------------
________________ चिंतामणियत्रपूजन [89 ग्रथनाभिज्ञःअंकस्थानेषु मंत्रवर्णाः कर्मसु लेखनीयाः / दिक्कालमद्रासनतत्त्ववर्णप्रभञ्जनादीनथ योगषटकम / विज्ञाय कल्पाद्रजतादि पट्टे संलिख्य कर्माणि बुधो विदध्यात 73 / अथ प्रस्तावाद्धधान विशेषं वच्मि-- जानुयुग्ममभिहेमसमानं रोहिणीरमणभङ क्त्वभिनाभि / कण्ठमानवदिवाकर कान्ति कज्जलाभमभिमौलिसरोजम् / / 4 / / वैनतंयमिवपार्श्वजिनेशं . व्याधिविघ्नतिमिरौघदिनेशम् / जङ्गमस्थिरगरोत्करनाशे मानसे स्मरत हर्षविकाशे / / 7 / / उक्तमपरेणःयुक्त कम पद्माभ्यां ध्र्न्नेन्द्रेन्न्प्द्म्या। जयाविजयादेवीभ्यां सप्तफणाजर""धं // 76 / / श्वेतं पाश्वं जिनास्याच्च निर्गत्य प्रविशत् श्रियम् / मुखे ध्यायति यस्तस्य शान्तियुग्लाभपुष्टयः / / 77 / / ( युग्मम् ) नवपाणिवफणैररुणाभं सुधां क्षरन् / / पार्श्वस्वाम्य रिचौरास्ये ध्यातः संमोहवश्यकृत 78 / / . अध्यष्टकोटिफणाभिझरन्तममृत जिन्ण्। स्वाङ्ग ध्यायति यस्तस्य दिव्यस्तम्भो भवेदिह / / 7 / / अध्यष्ट कोटिफणाभिविषाढयैः करकेजिनः ___ वर्षन्निगडबन्धेषु dhyeyastadbha'gahetave / / 8 / / * नवलक्षफणास्तु श्यामः पाश्र्वो विषं झरन् / ध्येयः शा शरीरस्य द्वेषोच्चाटनमारिकृत // 1 // ध्यातव्यः पथिगच्छद्भिर्नवलक्षफणाग्रतः / विषं वर्षन्जिनश्चौरभूताद्यास्येषु बन्धकृत् / / 2 / / मन्त्राधिराजषट कोण य्न्त्र्ध्यान्विधिर्म्या। पारम्पर्यादयं ज्ञात्वानुभवात्प्रकटीकृतः / / 83 / / दक्षिणेतरवज्रान्त मध्याग्निः सरन्नथसरीसृपराजः / उत्क्रमेण सकलानपिवर्णा नाश्लिषन्निजजनाभिबन्धुः / 04 /
Page #97
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह स्वर्ण सोदरसहस्रफणाभिरातपत्रमतुलं तु दधानः / योगिभिजिनवरस्मृतिकाले सन्ततं मनसि संस्मरणीयः / 85 उत्तप्तकनकमरकतविद्रुम घनचन्द्रबिम्ब सच्छायम् / ____ मायावर्णव्याजाद्यदातपत्रं विभोरुपरि / / 6 / / तद्विभया निजदेहं छादितमभितोऽपि सन्ततं ध्यायेत् / यः पार्श्वनाथजिनवरपदपङ्कजमधुकरो हि नरः / / 8 / / सप्तविधा डाकिन्यः सदस्यवो हस्तिनोऽग्नयः सिंहाः / अरयः किरयोभूमीपतयो रक्षोऽधिपतयश्च / / 88 / / भूतप्रेतपिशाचग्रहमुद्गल खेचराः सवेतालाः / ... फणिनोदुर्जननिवहास्तमभिद्रोतु न शक्ताः स्युः / / 6 / / _ ( इति छत्रप्रभाव:) मन्त्राधिराजजिनपतिचरणाम्बुजसेवना सततमेव / ज्वरवातसन्निपातश्लेष्माद्याः शममयन्ति गदाः / / 60 // शाकिन्यो यक्षिण्यः कूष्माण्डिन्यो जलनिवासिन्यः / वनवासिन्योऽथ नभोगामिन्योऽरण्यचारिण्यः / / 11 / / रेवत्यः क्षेत्रभवा ग्रामभवाः शैलभवाश्चापि / सप्ताक्षतकणनिकराज्झटिती विमुचन्ति देवता एताः / / 12 / / नित्य ध्यान विधानाद्विधिना सिध्यन्ति सिद्धयोऽष्टौ हि / ___ दहनसमीरणसलिलस्तम्भनमपि चिन्तितः कुरुते // 63 / / दौर्भाग्योपहतानां सौभाग्यं रोगीनाम्थारोग्य्म्। वन्ध्यानां सन्ततिमपि मृतवत्सानां सजोवसन्ततिताम् / / 14 / / विजयार्थिनां तु विजयं धनार्थिनामिह महद्विभवम् / जायार्थिनान्तु जायां नियोगिनां निजपद नियोगम् / / 15 / / निजदेशभ्रष्टानां भूमिपतीनां स्वभूमि लाभ्न्य्च्। विद्यार्थिनां च विद्या बहुपुत्रान् पुत्रकामानाम् / / 6 / / अपद द्विपद चतुष्पद जनपद वशतां वशार्थिनां सततम् / अभिजातिजने निधनं स्तम्भनमथ मोहन सुमहत् / / 17 / / ऋद्धि बुद्धि सिद्धि गति वृति संस्मृति जने प्रीतिम् / कोत्ति स्फूर्तिमनोत्ति दत्ते कामासूतोः ध्यानः / / 18 / / कुलकम् / /
Page #98
--------------------------------------------------------------------------
________________ चिन्तामणियन्त्रपूजन मन्त्राधिराजजिन रान तवप्रसादा दासादयन्ति यदिहाभि-मतातिभव्याः । / चिशे किमत्र सुरमानवसर्पनाथ संप्राथितं निजपदं हि यतो ददासि । / वामेय ! वाक्पति मति प्रकरोजितोऽपि को वक्तुमत्र भवतोऽतिशयान्प्रगल्भः । यस्य प्रभावलवतोऽप्यचिरान्प्रसूते . वन्ध्या तनूज-मभिपश्यति दृष्टिहीनः । / 100 / / त्वद्धयान सन्धान सुधानिपानपीना न दीनाननतां भजन्ते । कीनाशसेनाभगदान्विजित्य मृत्युजितो यान्ति शिवालयन्ते । / 101 / / सौभाग्यमारोग्यमवन्ध्यभाग्यम् श्रीकीतिविस्फूत्तिमनात्ति मन्तः । तन्नाममन्त्रस्मरंणाल्लभन्ते सद्यः समुद्यद्वर भक्तिभाजः ॥ 12 ॥ त्वदङ्गसङ्गा ति यामुनाम्भस्स्नानेपि गङ्गाजलवद्विशुद्धाः । चकासति त्वां समुपासते ये प्रभोः प्रभूणां महिमा गरीयान् । / 103 / / सेवालतावत्फलशालिनीते सेवालतालस्यमयी न यस्य । / तृणाति ते. ध्यानसरो विशालं पिपासितां संसृति तापभेदि । / 104 / / संसार कान्तारचिरप्रचार निवारणे कारणमामनन्ति । त्वामेकमेवेति नमामि teM'hrI भक्या भवभ्रान्तिविवारको तु ॥ 105 / / श्रीवामेय गुणरमेयमहिमा कि maadRshenaamunaa| . वारणीगोचरमत्र तत्र भवतस्त्वानीयते ते विभो । सर्वज्ञस्मरणस्तवार्चननति ध्यान्प्र्भावाद्य्तो॥ ... मूको जल्पति संश्रृणोति बधिरः पङ्ग नरीनत्ति च ॥ 106 / / जम्बूद्वीपसर: सरोरुह समुल्लासायमानामरः । - क्षोणीभद्वरविष्टरं स्थिरतरं यत्तिष्ठते प्रष्ठमम् । / यस्तत्रास्ति भुजङ्गपुङ्गवफणा रत्नप्रभा भास्वरः । .. श्रीमत्पावं जिनेश्वरः स्वरसतस्तस्य स्तुतिः प्रस्तुता ॥ 107 / / त्रिसन्ध्यं संधत्ते मनसि विशदां यः स्तुतिमिमा ममानध्यान श्री प्रणयपरिणिद्ध प्रणितिभिः । श्रीयोदेव्या वाचामपि च सममासाद्यविभुताम् । धुतान्तः कमौंधः प्रणयति शिवश्री प्रणयिताम् । / 108 / / ( इति स्तवनम् )
Page #99
--------------------------------------------------------------------------
________________ 62] मंन्त्रकल्प संग्रह बवावामभुजस्य तु मुष्टीकृत्वा तु तर्जनी वक्राम । ___संदर्शयेदमुष्यतु मुद्रासावङ्क शाख्येति । / 106 / / (इत्यंकुशमुद्रा) युतमणिबन्धौपाणी सरलप्रसितांगुलीद्ध मुखौ। कुर्याद्यन्त्रस्याग्रे विधिविज्ञः पद्ममुद्रेति । / 110 / / (इतिपद्ममुद्रा) / दक्षिणभुजेन वामा वामभुजेनापि दक्षिणायुगपत् । प्रसृतांगुलिना ग्राह्या कलाचिका वज्रमुद्रेति ॥ 111 / / (इतिवज्रमुद्रा) ... क्षिप्त्वांगुष्ठौ मध्ये मीलित सरलांगुलीत्रयो यत्र । वक्रिततर्जनिकावथ भुजो विदध्यात्तु शंखमुद्रति ॥ 112 / / .. (इति शङ्खमुद्रा.) वज्र कनिष्टा नामा व्यस्तांगुष्टाययोर्यदिह भुजयोः । सरलतलेतर्जनिकामध्यमस्त केभ्यः प्रवालमुद्रेति । / 11 / / .. __ / (इति प्रवालमुद्रा) तिस्रोंगुलीस्तु सरलास्तर्जन्यंगुष्ठको च स्मिलितो। .. कुर्याद्यत्रप्रवचन बोधाख्येति ज्ञानमुद्राख्या । 114 / / ( इति ज्ञानमुद्रा) किनेष्टाभिरिहासने किमु तपो जापैस्तु कि सेव्या। कि होमेन किमम्बरेण कुसुमैः किं कि स्ण्भोगैर्पि। एकं सुस्थिरमानसे तु विधृतं ब्रह्मव्रतं कारणम् । सिद्धिनामिहमन्त्रायन्त्रवियोमोघा यदेकं विना । / 15 / / .वनिता शिरस्सु पदवी सीमन्तकस्य स्फुट, .... मुखास्तुदुर्गतिपदे ... नृ.णिनेत्रायपि । ..." भनुरुरगी च काल कुटिल "क्षाध्वसंरोधकृत् । यद्देह मलगेहमेवमनसि ध्यात्वेति नारी त्यज । / 16 / / नोदाक्षिण्यवशान्नलोभवशतो नोवाभयात्स्नेहतो, नोकस्मा अति विस्मयार्थ जनको मन्त्राधिराजः प्रभुः । देयः किन्तुपरीक्ष्य मास षट्कं सत्त्वं शुचित्वं मते, र्गाम्भीर्यं च कुलादिकं तु गुरुभिः शिष्यस्य यत्नादिति ॥ 17 ॥
Page #100
--------------------------------------------------------------------------
________________ श्री उपसर्गहरस्तोत्र ___[63 उपसर्गहरस्तोत्र-लघुवृत्तिः आवश्यकादिनियुक्ति, - विधानाल्लब्धकीर्तये । .. भद्रबाहुमुनीन्द्राय, श्रुतकेवलिने नमः । 1 / / उपसर्गहरस्तोत्रं, वराहविहितोपसर्गदलनाय । श्रीसंघशान्ति हेतु, ततान यस्तं गुरु वन्दे । / 2 / / उवमग्गहरं पासं, पासं वदामि कम्मधणमुक्कं । विसहरविसनिन्नासं, मंगलकल्लाणआवासं ॥ 1 / / विसहरफुलिंगमंतं, कंठे धारेइ जो सया म्न्नुप्रो। तस्स गहरोगमारी, हुट्ठजरा जंति उवसामं । / 2 / / चिठठौ दूरे मंतो, तुज्झ पणामोवि बहुफलो होइ । नरतिरिएसु वि जीवा, पावंति न दुक्खदोहग्गं । / 3 / / तुह सम्मत्तं सद्ध चिंतामणि kpppaayvnbhhie। __. "पावंति अविग्घेणं, जीवा अयरामरं ठाणं । / 4 / / इय संथुप्रो महायस ! , भत्तिभरनिभरेण हियएण । : ता देव दिज्ज बोहिं, भवे भवे पास जिण चन्द । / 5 / * धरणेन्द्रनतं नत्त्वा, श्रीपार्श्व मुनिपुन्ग्ग्व्म्। उपसर्गहरस्तोत्रे वृति वक्ष्ये समासतः । / 1 / / .. . प्रणतसुरासुरललाटविन्यस्तमुकुटश्रेणिसमाश्रितमेचकक्रचूर्3A मणिदंभोलिप्रमुख रत्नप्रभाप्राग्भारप्रकाशितपादपंकेरुहस्य श्रीपार्श्व..'नाथस्य सबन्धिमंत्रस्तोत्र "उपसर्गहरं" नामप्रख्यातं पंचगाथाप्रमाणं तस्य मया कथितवृद्धयोपदेशेन अस्यैव स्तोत्रककल्पनानुसारेण चात्मनः स्फुटावबोधनिमित्तं संक्षिप्तवृत्तिविधीयते । प्राद्यगाथा व्याख्यातुकाम पाह-- उवसग्गहरं पासं पासं वदामि कम्मघरण मुक्क्। विसहरविसनिन्नासं, मंगलकल्लाणावासं । / 1 / / अस्या व्याख्या-बंदामि-स्तौमि, कं कर्मतापन्नं पार्श्वनाथं स्वामिनं अशोकाद्यष्टमहाप्रातिहार्यपूजा- समन्दितं चतुस्त्रिशदतिशयोपेतं त्रयोविंशातितमं तीर्थङ्करं श्रीपार्श्वनाथस्वामिनम् । समवसरणं भूतलांतः
Page #101
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह सर्वबाह्यान्तसंबंधापन्नमनेप्राकारत्रयालङ्क तगोपुररत्नमयकपिशीर्ष-. कतोरणविराजितम् अवनितलमायोजननीहारिणीप्रसरद्भव्यलोकहृदयानदकारिणीप्रधानाद्धमागधभाषाविशेषणा समकालमेवचित्तस्वरूप नरामादिजंतुसंशयसंदोहापोहसमुत्पादनेन स्वविहारपवनप्रसरेण पंच पंचविंशतियोजनप्रमारणचतुर्दिग भागमहामण्डलमध्ये सर्वव्याधिरजोराशेरपसारणेन चतुर्विधश्रीश्रमणासंघदेवनरेन्द्रदानवचारणविद्याधरकिन्नरनरनारी तर्यञ्च(क)प्रभृतिभिरमृतरसपीयमान निरंतरं चित्लाह्लाददायि नमितिध्यानमित्युच्यते-पुनरपि कथं भूतं उवसंग्गहरमिति कः शब्दार्थ उच्यते-सृज विसर्गे-इत्यस्य धातोरुपशब्दपूर्वकस्य उपसर्जनमुपसर्गः भावे धञ् प्रत्ययः नामिनश्चोपधायालधोरित्यनेन सूत्रोण गुणे कृते पश्चाच्चजोः कगो बुद्धयानुबंधयोरित्यनेन सूत्रोण गादेशे कृते "उपसर्ग" इति सिद्धम् । हत्र हरणे इत्यस्य धातोः हरणं हरः स्वरविधिगमिग्रहामलप्रत्ययः नाम्यांतयोर्धात विकरणयोगुंणः । हर इति सिद्धम् । उपसर्गहरं प्रत्यूहविध्वंसकमित्यर्थः । पावंमितिशब्देन पार्श्वनामा यक्षः स उच्यते । तत्र पार्श्वनाथतीर्थ समुत्पन्नस्त्रायोविंशतितमो यक्षराट. अष्टचत्वारिशत्सहस्रयक्षपरिदृतः । श्रीपार्श्वनाथपादयुग्मसेवां करोति । पुनः कथं भूतं 1 कर्मधनमुक्तम् । क्रियन्त इति कम्माणि घनानि च तानि कम्माणि च क्वचित्परनिपातोपीति वचनात् कर्मघनानि तमुक्त, कर्मघनमुक्त निविडकर्मरहितम् । इत्यर्थः । पुनरपि कथंभूतं विषधर-विषनिशिं, विषधराणां विषं विषधरविषं तन्निर्नाशयति विषधरविषनिर्नाशस्तं, विषधरविषनिर्नाशं दुष्टसर्पविषविनाशकमित्यर्थः । पुनः कथं भूत ? मंगलकल्लाण आबासं, मंगलमिति कः शब्दार्थः उच्यते-अगि रगि लगि मगीति दण्डकधातुरस्येदिता तु मृधातोरिति विहिते प्रोणादिकेऽलच प्रत्यये तस्य अनुबन्धलोपे च कृते प्रथमैकवचनान्तस्य च मङ्गलमिति रूपं भवति मगयते हितमनेनेति मंगलं, मङ्गयते-विधिना गम्यते
Page #102
--------------------------------------------------------------------------
________________ श्री उपसर्ग हरस्तोत्र * [65 साध्यते इति यावत अथवा मगेति धर्माभिधानं रा ला आदाने इत्यस्य त्रातोर्मङ्ग उपपदे आतोनुपसर्गात्क इति क प्रत्ययांतस्य अतो लोप इट किङिति अनेन सूत्रेणाकारः लोपे च कृते प्रथमैकवचनान्तस्यै व मङ्गलं शुभं सिद्धमिति कल्याणमिति कः शब्दार्थ उच्यतेअण रण इत्यादिदंडकघातोः कल्य शब्दपूर्वकस्य कल्यमणतीति कल्याणं कर्मण्यरण अस्योपधाया इत्यनेन सूत्रेण अकार-दीर्घत्वं, समानः सवर्णे दीर्घो भवतोत्यनेन दीव कृते आकार लोपे च कृते द्वितीयेकवचनान्तस्यैव कल्याणं सिद्धमिति ! आवासमिति कः शब्दार्थः उच्यते - वसं निवासे इत्यस्य धातोः प्राङ शब्दपूर्वकस्य आवासनमावासः भावे घञि कृते च अस्योपधाया इत्यनेन सूत्रेण दीर्घे कृते आवास निवासं रमणीयस्थानं श्रीपार्श्वनाथ जिनालयमिति गाथार्थः । अधुना वृद्धसंप्रदायः उपसर्गहरं पार्श्व प्रत्येकमष्टयंत्र मन्त्र प्रदर्शनायाह 1 OMkAra नामभितस्य बाह्य चत उर्दलेषु पार्श्वनाथेति दातव्यं, दलायेषु हर इति न्यसेच बाह्येह हा हि ही हु हु हैं है हो हो है ह - वेष्टयेत् मायाबीज त्रिगुरण वेष्टित यन्त्र प्रथमम् 1 तथा ईकारं नामगर्भित शेषं पूर्ववत द्वितीयं यन्त्रम् 2, मायाबीजस्य नामगमितस्य बहिः चतर्दनेषु पार्श्वनाथदातव्यं बहिः हर हर निरन्तरं, . पूरयेत बाह्य द्वादश हहा इत्यादिभिर्वेष्टयेत बाह्य प्रकारादिक्षकारपर्यन्तैर्वेष्टयेत मायाबीजं त्रिगुणं वेष्ट्यं तृतीयं यन्त्र3, C हूं कारस्य नामगर्भितस्य शेषं पूर्ववत् सर्वं द्रष्टव्यं 4, हूं क्षू नाम गर्भितस्य वकार वेष्टयेत, बाह्य षोडशस्वरयुतं षोडशदलं ततो त्रिमसिया वेष्टय पञ्चमं 5, वंशं नामगर्भितस्य वरिष्टदलेषु पार्श्वनाथाय स्वाहा दातव्यं शेष पूर्व
Page #103
--------------------------------------------------------------------------
________________ 6] vat 6, यन्त्रं षष्ट हुकार नाम गर्भितस्य बाह्य मायया वेष्ट बहिः OM पार्श्वनाथाय स्वाहा वेष्टयं त्रिगुणमायया च वेष्टय इति सप्तमं यन्त्र N7 एतेषां सप्तयंत्राणामपि कुंकुमगोरोचनया भूर्यपत्र संलिख्य कुमारीसूत्रेणावेष्ट्य वामभुजदण्डे धारणीयं जगद्वल्लभः सौभाग्ययशोलक्ष्मीवृद्धिः भूत पिशाचराक्षसज्वर ग्रहदोष शाकिनी विषविषधरप्रभृति भयरक्षा भवति । OM ह्रीं श्रीं हर हर स्वाहा त्रिसंध्यं अष्टोत्तर शतश्वेतपुष्पैः दिनत्रयं श्रीपार्श्वनाथसम पे जापात् सिद्धयति अयं सर्वयन्त्रपूजामन्त्रः अनेन सर्वसम्पदादिक भवति । OM व्यू गरः त्रिशूलमुद्रया ग्रां ग्रीं ग्रू ग्रौं ग्रां हर हर छिंदर भिंदर विदारयर वाल्व्य व्रां व्रीं द्रू व्रौं व्रः हाः 2 ताडय2 व्यघ्रां घ्रीं घ्र घौं घ्रः यू 2 है 2 फट् 2 लभ्य ह्रीं ह्रीं . ह्रौं ह्रः हार ghe2 कठोरमुद्रया ज्वलर ज्वालय2 प्रज्वल2 प्रज्वालय2 OM नमो भगवते पार्श्वयक्षाय चंडक्रोधाय सप्तफटाय 6 मन्त्रकल्प संग्रह क्षू म्य् श्रां श्रीं श्रीं श्रीं श्रः हार घेर वज्रासि त्रिशूल - 2 2 धारया हन2 इदं भूतं हन2 दहर पचर त्रासय 2 ख 2 खाहिर मन्त्रराज प्राज्ञापयति हु~ फट् स्वाहा पार्श्वयक्षमन्त्रः । अधुना भूतपिशाचप्रतप्रभृतिरक्षामाह - - आज्ञेओ यमण्डलत्रयं त्रिकोणेषु रंकार दातव्यं ज्वालाग्रे रेफस्वस्तिकं भूषित N तन्मध्ये सम्व्यू संलिख्य बाहो OM र्ररररररर रां रां ह्रां 2 ह्रीं 2 ग्रां क्ष्वीं ह्रीं क्लीं व्लं द्रां द्रीं पार्श्व यक्षिणी ज्वल 2 प्रज्वल 2 दह 2 पच 2 इदं भूतं निर्घाटय 2 धूमांधकारिणी ज्वलन शिखे हैं फट् 3 यः मातृदूतिका सहिते पार्श्व यक्षिणी प्राज्ञापयति स्वहा । एतनमंत्रण वेष्टये दुच्चाटयेच्च दोष इमं पिंडं ललाटे ध्यायेदग्निवणं सर्वांगे भूतज्वर' शाकिनी प्रभृतीनाशयतीत्यर्थः । इदं मन्त्रद्वयं भूततिथावुपोष्य
Page #104
--------------------------------------------------------------------------
________________ श्री उपसर्गहरस्तोत्र भोगपूर्व साष्टशत जपेन साध्यदोषनिग्रहाय । इदानीं भूतमन्नानन्तरं सर्वविषापहारमाह-विषधरविष निर्नाशं भावनामाह-OM क्ल्व्या वं ववं वं वं हां AM क्रों क्षीं ह्रीं क्लीं ब्रू ड्रा ड्री ज्वालामालिनी झंकारिणी मातृदूतिसहित विषं निविषं कुरु 2 स्थावरविषं अङ्गजं कृत्रिमं विषं जाठरं योगजं जंगमविषं अपहर 2 इमं डंक अमृत न अत्तिसिंचय 2 उत्थापय 2 दंडेनाक्रम्य विषमविषं ठः 3 ज्वालामालिन्या ज्ञापयति स्वाहा । पुरुषप्रमाणं दडं गृहीत्वा अष्टोत्तरशतमभिमन्त्रयेताडयेत्सान्निध्यात्सर्वसंधिषु कालदष्ट उत्तिष्ठति । OM नमो भगवति श्रीघोणे हर 2 दर 2 घर 2 लब्ध 2 ज्वर 2 सांचस 3 मं 2 क्ष 2 क्षीं ह्रीं ह्रां 3 ह. भगवति श्रीघोणे यः 3 सः 3 ठः 3 ड:3 र 3 घे 3 झी 3 वीं वरविहंगममा भुजेष नदाखे खरि सोसय 3 गं 3 ठः 3 फुट स्वाहा श्रीघोणसमत्रः ! OM नमो भगवति श्रीघोणे हर 2 दस 2 दर 2 सर 2 घर 2 नव हरसा 2 क्षः ठः ह.म्व्य टम्ब्य लव्यू . स्मव्यू म्व्यूं सर्पस्य गति स्तम्भं कुरु कुरु स्वाहा एतन्मन्त्रद्वयंस्मरेस्त्रि. सन्ध्यं सर्पभयं नाशयति । OM नमो भगवत श्रीपार्श्वनाथाय पद्मावतोसहिताय हिलि 2 मिलि 2 चिलि .2 किलि 2 ह्रां ह्रीं ह्र ह्रौं ह्रः क्रो 3 या 3 हंसः 2 ह्र फुट् स्वाहा। सर्वज्वरनाशनमन्त्रः । ज्वरानन्तरं देवकुलं दर्शयन्नाह, तद्यथा टम्व्य - मल्टया , स्म्ल्य्या नामभितस्य बाह्य प्रत्येकं हम्ल्या वेष्टयेत् बाह्य षोडशस्वरैः पूरयेत तबहिरष्टदलेषु कम्ल्या म्लयं दम्य तम्ल्यू भल्या म्व्यू म्ल्यू व्या, एवं क च ट त क्ष व ध म पिंडाक्षराणि लेख्यानि, बहिरष्टपशेषु ब्रह्माणी, कुमारी, ऐन्द्राणी, माहेश्वरी, वाराही वैष्णवी, चामुण्डा,गणपतयः OMkArapUrva नमोन्त लिख्यते तद्बाह्य ट्म्यं यः हाः हाः AM को क्षीं ह्रीं क्लीं ब्लू ड्रो ड्री पार्श्वयक्षिणी मातृ brahmANIdUtikA
Page #105
--------------------------------------------------------------------------
________________ 68] मन्त्रकल्प संग्रह सहिते नमः वेष्टय पूर्वोक्त क्रमेण क कारादिहकारपर्यन्तं पिंडाक्षराणि बिन्दुकला विभूषितानि वेष्टयेत बाह्य मायाबीजं त्रिधा वेष्टयेत् यन्त्रं । अस्य मन्त्रं OM प्रां क्रों वीं क्लीं ब्लू ड्रां ड्रों ज्वालामालिन्यै नमः कुकुमादिलिखित अनेन मन्त्रेण साष्टशतपुष्पैः पूजित सर्वं विषोपद्रवं नाशयति । प्रथम गाथा यन्त्राणि मूलविद्यां अष्टोत्तरशत निरन्तरं त्रिसन्ध्यं ध्यायमानस्य सर्वसिद्धिवृद्धिलक्ष्मीर्भवति । इदानीं प्रथम गाथाया: कल्यानुसारेण मन्त्रयन्त्रं च ध्येयम् । व्याख्यातगाथाया : अनन्तरमष्टारमष्टवलयं चक्र सप्रपञ्चमाह-- विसहर फुलिंग मन्त, कण्ठे धारेइ जो सया म्न्नुओ। . तस्स गहरोगमारी - दुछ जरा जन्ति उवसामं ॥ 2 ॥ . . अस्या व्याख्या-- यान्ति गच्छन्ति के एत कर्तारः ग्रहरोगमारिदुष्टज्वरा इति । आदित्यादि प्रभृतयोऽष्टाशीतिग्रहाः पीडां नाशयंति । रोगा वातपित्त श्लेष्मादयः मारि क्षुद्र-जतुयन्त्रमन्त्रयोगिनीकृता महाघोरोपसर्गा ज्वरमारिप्रभतयः दुष्टज्वरोऽनेक प्रकारः वातज्वरः पित्तज्वरः विषमज्वरः नित्यज्वरः वेलाज्वरः, मुहूर्त ज्व्राद्य्ः। के कर्मतापन्नं उपशामं विनाशं यान्तीत्यर्थः कस्य तस्य य: किं,यो मनुजः पुरुषो धारयति व्यवस्थापयति कं कर्मतापन्न विषधर स्फूनिग मंत्र तं विषधरस्फूलिंगमन्त्रो य लक्षणतयैकप्रकारः पंचनमस्कारः चक्र मष्टारमष्टवलयारमुच्यते तद्यो धारयति कंठे निरन्तरं एकाग्रमानसो ध्यायमानं सर्वकल्याणसंपदः कारणमित्यर्थः कथं सदा सर्वकालमिति गाथार्थः । अस्य भावनाविशेषतो दद्धसंप्रदायः प्रथमं तावदष्टारमष्टवलमारमध्ये ह्रीं कारं नामभितस्य बहिरष्टदलेषु OMpArzvanAthAya ह्रीं नमः संलिख्य दक्षिणपाइ~ पार्श्वयक्ष स्थाप्य वामपाइ~ पार्श्वयक्षिणी स्थाप्य बाह्य चतुर्दिक्ष OM ब्रह्मणे नमः, OM धरणेन्द्राय नमः, OM नागाय नमः, OM पद्मावत्यै नमः, प्रालिख्य बाह्य षोडषस्वरान् वेष्टयेत बहिरष्टपोषु OM ह्री श्री ह.1 नमिऊण 2 पास 3
Page #106
--------------------------------------------------------------------------
________________ श्रो उपसर्गहरस्तोत्र TEE विसहर4 बसहजिण5 फुलिंग6 ह्रीं 7 नमः8 आलिख्यते तद्बहिरष्टपोषु OMnamoarihantANaM ह्रीं नमः OMnamo सिद्धाणं ह्रो नमः OMnamo आयरियाण ह्रो नमः OMnamo उवज्झायाणं ह्रा नमः OMnamo लोए सब्बसाहूण ह्रीं नमः OMnamo ज्ञानाय ह्रीं नमः OMnamo दर्शनाय ह्रीं नमः OMnamo चारित्राय ह्रीं नमः आलिख्य तबाद्य षोडषपत्रषु षोडश विद्यादेवीनां नामानि तद्यथाः OM रोहिण्यै नमः प्रज्ञा त्यः,धज्रशृंखला, वज्राक्शी अप्रतिचक्रा पुरुषदत्ता, काली, महाकाली, गौरी, गान्धारी, सर्वास्त्रा महाज्वाला, मानवी, वैरोट्या, अच्छुप्ता, मानसी, महामानसी, प्रणवादिनमोन्तं सर्वासु द्रष्टव्यं, तबाह्य चतुर्विंशति तोर्थक रजननीनामानि, तद्यथा--OM ह्रीं मरुदेव्यैनमः 1, विजयायै2, सेनाय3, सिद्धार्थाय4, म्न्ग्ग्लाये|, सृसीमायै 8, पृथिव्यै7, लक्ष्मणाय8, रामायैद, नंदाय 10, विष्णुवे 11, जयायै12, श्यामाये 13, सुयशाय 14, सुव्रतायै 15, आविरायै16, श्रियै17, देव्यौ 18, प्रभावत्यै16, पद्मावत्यो20, वप्रागै21, शिवादेव्यो22 बामादेव्यै23, ह्री त्रिसलायै नमः 24, OM ह्री आदौ 'नमोन्त' सर्वासु द्रष्टव्यं तबाह्य षोडशपत्रषु OM इन्द्राय ह्रीं नमः, OM जयाग - ह्रीं नमः, OM अजितायौ ह्रीं नमः OMyamAya ह्रीं नमः,, OMaparAjitAyai ह्रीं नमः, OMnaratyAya ह्रीं नमः OMjaMbhAga ह्रीं नमः, OM वरुणाय 'ह्रीं नमः, OM मोहाग ह्रीं नमः OMvAyave नमः OMkuvairAya1 नमः, OM कुबेराय नमः, OM ताराय नमः, OM ईशानाय नमः, OM विजयाय ह्रीं नमः, इत्यादि लिख्य तबहिरष्टपत्रषु OM आदित्याय नमः OM सोमाय नमः, OMmaGgalAya नमः, OM बुधाय नमः, OM बृहस्पतये नमः OMzukrAya नमः, OMzanaizvarAya नमः, OM राहुकेतुभ्यां नमः, बाह्य मायाबीजं त्रिगुणं वेष्टयेत, माहेन्द्रमण्डलं वज्राङ्कित चतुष्कोणकेषु क्षिकारमालिख्य ललक्षिक्षि इति युग्मकलितं तन्मध्ये चक्र स्थाप्यं कुकुमादि लिखित जात्यादि पुष्पैः पूजयेत त्रिसन्ध्यं लक्ष्मीकरं अस्य
Page #107
--------------------------------------------------------------------------
________________ 100] मन्त्र कल्प संग्रह चक्रस्य सम्बन्धोमूलमंत्रः ऐं ह्रीं श्री क्लो 1 OM वोराय हो .. नमः इति पात्थान्त्रे। को 1प्सौं ब्लू अर्ह ह्रीं नमः OMnamo भगवौ अरिहौ पासस्स सिज्जौ मे भगवै महै महाविज्जाउग्गे, महाउग्गे उग्गजसे, पासेर सुपासे पस्समालिणी ठ 3 स्वाहा एयाए विजाए गामं नगरं पट्टण कव्वडं घर खित्तं गिरि कुठागार वाहुइ कम्म वा निद्दय दासं वा.. खेमं शिवं :नीरोगं माणुसं बहुदव्वं सुपीइसुखासुखामुखा पावहर OMvammAe विसपुत्ति सवाहणि स परिकरि मझ आगच्छ2 प्रा. स्थाने तिष्ठ2. स्वाहा आह्वाहनन मन्त्राः द्वितीयं वृहच्चक्र कल्पानुसारेण चिंतामणि नाम चक्रस्य संबंधि विस्तरेण वीजाक्षर दर्शयन्नाह: षट कोण मध्ये ऐं ह्री श्री ह्र संलिख्य कोणेषु ह्री कार दत्त्वा . कोणेषु बाह्ये श्री कारं दत्त्वा त्रिगुणमायया ,वेष्ट्यं अष्टार. मष्टवलयारमध्ये OM ह्रीं श्री ह्र vA1 ह ह्रथू वार ह्री श्री वा 3 ऐं ह्री vA4 श्री ह्रो vA5 हं भं वा 6 हम्म्लव्या वा 7 मध्यभागे ह्र कार नामभितमालिख्य बाह्ये चतुर्दलेषु OM ह्री श्री ह्री पार्श्वनाथ संलिख्य बाह्ये ह्री कारं वेष्ट यं त्रिगुणं भूर्जे सुद्रव्यौर्लेख्यां एतत्क्रमेण सप्त यन्त्राणि भवन्ति बहिरष्टकाणोपेतं चक्रमालिख्य कोणेष OM बल्ख्या ब्रह्मणे नमः2 OMmlalyA धरणेन्द्राय नमः2 OM नम्व्यूं नागाय नमः 3 OM पम्व्या पद्मावस्ये नमः संलिख्य बाह्य ह्रीं OM हः 3 देव त्रासय 2 OMkSboM 3 स ह स यः 3 क्षिप OM स्वाहा ह्रीं क्षौं नम: सवेष्टय बाह्ये षोडशदलकमलमध्ये षोडशाक्षराणि प्रथममध्यदले द्वौ द्वौ संलिख्य ऊर्ध्वभागे दलाने o3m ह्रीं श्री अहं नमिऊण पासविसहर वसह जिणलिंग ह्रां श्री नमः पुनरपि बाह्य कमलदलेषु . OM नमो अरिहन्तारण ह्री. नमः, OMnamo सिद्धारणं ह्रीं नमः OMnamo पायरियारण ह्रीं नमः OM नमो उवन्भायारण ह्रीं नमः o3m नमो लोएसव्वसाहूणं ह्रीं नमः o3म नमो नारणाय ह्रीं नमः o3m नमो दरिसरणाय ह्रीं नमः
Page #108
--------------------------------------------------------------------------
________________ श्रो उपसर्गहरस्तोत्र OMnamazcAritrAya ह्रीं नम: विदिगरेषु o3m उवसग्ग हरं 1 पासं 2 पास बंदामि 3 कम्मघण मुक्कं विसहर 5 विसनिन्नासं 6 मङ्गल 7 कल्लाण आवासं 8 स्वाहा इति संलिख्य ततो बाह्ये अष्टदलेषु अनंत-कुलिक-वासुगि-शंखपाल-तक्षक-कर्कोट-पद्म-महापद्म-ओंकार पूर्व नमोन्तं लिख्य विदिगरेषु o3m विसहर 1 फुलिंगमंत 2 कंठे धारेइ 3 जो सया मणुओ 4 तस्स गह 5 रोगमारी 6 ठुजराजंति 7 उवसामं 8 स्वाहा संलिख्य बाहय पुनरपि षोडशदले षोडश विद्यादेव्य नामानि दलेषु प्रत्येकं 2 pro3m ह्रों पूर्व नमोन्तं संलिख्य बाहयदलेष प्रत्येकं इन्द्र-अग्नि-यम-नैरुत-वरुण-वायु-कुबेर ईशान-नाग ब्रह्मणां ओंकार पूर्वकं नमोन्तं संलिख्य विदिगरेषु चिठ्ठउ दूरे 1 मंतो 2 तुब्भपणामो वि 3 बहुफलो होई 4 नरतिरिए 5 सुविजीवा 6 पावंति 7 न दुक्खदोहग्गं 8 स्वाहा इति संलिख्य तद्बाहय चतुर्विशतिदलेषु . प्रादित्य-जया-सोम-अजिता-मङ्गल अपराजिता-बुध-जंभा-ब्रहस्पति-मोहा-शुक्र-गौरी-शनैश्चर-गांधारी राहुकेतुः पंलिख्य विदिगरेषु तुह सम्मत्ते लढे 1 चिन्तामणि 2 कप्पपाय 3 वभहिए 4 पावन्ति 5 अविग्घेण 6 जीवाअयरामरं 7 ठाणं स्वाहा 8 संलिख्य ततः o3m वम्मादेवि सौत्तिसवाहणि, सपरिकरि मन्भि आगच्छ 2 अत्रस्थाने तिष्ठ 2 स्वाहा । त तो माया. बीजं विगुणं वेष्टय माहेन्द्र 1 क्लौं अग्रे च सों ग्ले ब्लौं हां नमः इति पाठान्तरे । 2 पाठान्तरे तु । 3 ज्वों इत्यपि पाठः । वज्राङ्कितस्य चतुःकोणेषु क्षिकारं देय मिति चक्र श्वेतवस्त्र श्वेताभरणानि निरन्तरं त्रिसंन्व्यं ध्यायेत् अष्टोत्तर शतैः पुष्पैजापः क्रियते सर्व संपत्करं चक्र कुङ्कम गोरोचनादि सुरभिद्रव्यैर्भूर्यपत्र संलिख्य कण्ठे धारणीय शरीर रक्षां करोति द्वितीय चक्रमिति । इदानी चिंतामणि वृहत्वकानन्तर शुभाशुभं यन्त्र सप्रपञ्चमाहः
Page #109
--------------------------------------------------------------------------
________________ 102] मन्त्रकल्प संग्रह चिट्ठौ दूरे में तो, तुझ पणामो वि बहुफलो होइ । नर तिरिएसु वि जीवा पावन्ति न दुक्ख दोहग्गं । 3 / / अस्य व्याख्या:-तिष्ठतु प्रास्तां दूरे व्यवहित देशे रमणीय इत्यर्थः पञ्च नमस्कार संबन्धी OM ह्रां ह्र नमो अरिहंताणं ह्रीं नमः त्रिसन्ध्यं निरन्तरं अष्टोत्तर शत सितपुष्यैरेकान्तस्थाने जापेन त्रियमाणेन सर्वसंपत्करी लक्ष्मीर्भवतीति अथवा ध्यायेत् हरहासकाश संकाश शंखगोक्षीरहारनीहारकुदेन्दुधवल निबद्धं हृत्पुडपरीके मानसे ध्याता धारणा संजातात् प्रत्येकोन्तं समापूरित ध्यान निरुद्धान्तः करणवृत्तियः आविर्भूतस्वरूप: पुण्य इवार्थनिर्भासः संजात समाधिविहितो अन्तानहेतुः संजमकृतमन्तर्धानं त्रिकालं संपत्करी वाञ्छितफलदायिनी सर्व कल्याणकारिणी ध्यान्मित्युच्य्ते। तव भवतः प्रणाम प्रह्रीभावः इत्यर्थः बहुफलः प्रचुरफलः इत्यर्थः भवति विद्यते नरतिपक्षुमनुष्यपशुष्वपि जीवाः प्राणिन इत्यर्थः । प्राप्नुवन्ति आसादयन्ति न दुःखदौर्भाग्यमिति पीडां लभन्ते भयमिति गाथार्थः । अपि शब्देन समुच्चयार्थेन यन्त्रां सूच्यते अस्य भावनामाहः ह्रीं देक्ष वा 1 नामगभितस्य बहिरष्टदलेषु ह्रीं भू ह्रीं 4 देवदत्त दातव्यं एतद्यन्त्र कुनमगोरोचनादि सुगंधिद्रव्यो भूर्यपत्रो संलिख्य नारीबाहो धारयन्ती वन्ध्या गुविणी भवति मृतवत्सा गर्भ धारयति काकवन्ध्या प्रसवति' सर्वभूतपिशाचरक्षा भवति बंकारनामभितस्य बाह्य षोडश ' स्वरा वेष्टयेत् OM ह्रीं ह्रां ऐ क्षी चामुण्डे स्वाहा वाह्य वलयं पूरयेत् एतद्यन्त्र कुकुम्गोरोचनादिसुगन्ध द्रव्यैः भूर्य पत्र लिखित्वा बाहो धारणीयं बाल गृहरक्षा भवति मायावीजं नामभितस्य बहिरष्टदलेषु ही दातव्यं एतद्यन्त्र कुकुमगोरोचनया भूर्यपत्र समालिख्य स्त्री पुरुषो वा बाहो धारयेत् । सौभाग्य भवति । वंकांनामभितस्य बहिश्चतुई लेष वं कार दातव्यः । बहिरष्टपत्रेषु
Page #110
--------------------------------------------------------------------------
________________ श्री उपसर्ग हरस्तोत्र रं काखे दातव्यः । एतद्यन्त्र भूर्यपत्र कुंकुमगोरोचनया 'लेख्यं क्षद्रोपद्रवं रौद्रोपसर्गमुपशमयति ही नाम गर्भितस्य बहिरष्टपत्रषु ह्रीं देव ह्रीं दातव्यं एतद्यन्त्र कुङ्कमगोरोचनया भूर्ये लिखित्वा कण्ठे हस्ते वा धार्यं चोर भयं न भवति । अघोरे विद्यानाम ह्रीं कारंनामविदर्भितस्य बहिरष्टदलेषु मायाबीजं दातव्यं एतद्यन्त्र कुंकुम गोरोचनया भूर्ये लिखित्त्वा वाहो धारणीयं सौभाग्यं भवति मायाबीजं दातव्यं एतद्यन्त्र कुंकुम गोरोचनया भूयें लिखित्त्वा बाही धारणीयं सौभाग्यं भवति माया गर्भितस्य बहिरष्टपत्रेषु ह्रींकार दातव्यं एतद्यन्त्र कुकुम गोरोचनया भूर्य पत्र लिखित्वा वाहौ धारणीयं सर्वजनप्रियो भवति मायानामगर्भितस्य बहिरष्टपत्रेषु रकारं दातत्र्य एतद्यन्त्र कुकुमगोरोचनया भूर्गे लिखित्वा बालानां शान्तिपौष्टिककरी रक्षा भवति मायानामगर्भितं त्रिगुणं वेष्टय बहिरष्टपत्रेषु ह्रीं कारं दातां एतद्यन्त्र' कु कुमगोरोचनया भूर्यपत्रे लिख्य कण्ठे बाहुभ्यां धारयेत् । आयुषः अल्पमृत्यु ज्वरभूतपिशाचस्कंदादौ प्रपस्मारग्रहगृहितस्य बंधि - तस्य तत्क्षणादेव सुखं भवती ह्रीं श्रीं ह्रीं श्रीं ह्रो नामगभितस्य बाह्यषोडशपत्रेषु ह्रीं श्रीं दातव्यं एतद्यन्त्रं भूर्यपत्रे लिख्य कुकुम. गोरोचनया दुर्भगनारीणां सौभाग्यं भवति । इदानीं पञ्चनमस्कारस्मरणायफलं सप्रपञ्चमाह- [103 1 तुह सम्मत्त लद्ध चितामणिकष्पपायवन्भहिए पावन्ति अविग्वेणं जीवा अयरामर ठाणं ॥4॥ अस्या व्याख्या -- पाप्नुवन्ति लभन्ते के एते कर्त्तारः जीवाः प्राणिनः कं कर्मतापन्न - अजरामरस्थान - शाश्वतस्थानं धवलंगोझी र कुन्देन्दु-शंख-हरहास - नीहारसकाशं सिद्धिक्ष एत्रः रमणीयं इत्यर्थः । पुनरपि कथंभूत अविघ्नेन निर्विघ्नं कस्मिल्लब्धे सम्यग् दर्शने प्राप्ते कीदृशे चिंतामणि कल्पपादकाधिके चितारत्न प्रकाश नव वज्र वैडूर्य महानील कर्केतन पद्मराग मरकत पुष्पराग चन्द्रकान्त रुवमेव का धन रत्नराशिपरिपूरितमित्यथः उक्तंचः ---
Page #111
--------------------------------------------------------------------------
________________ 104] मन्त्रकल्प संग्रह कल्पवृक्षा: सुषमादिके दशप्रकारा दृश्यन्तेचत्तारि सागरोवम-कोडा कोडीण संतई एप्रो। एगन्त-सुसमा खलु जिणेहिं सव्वे हि निद्दिआ । / 1 / / तीए पुरिसाण आउ, तिन्नि उ पलिया उ तह य परिमाणं । तिन्नेव गाऊयाइं आईए भणइ समयन्न ॥ 2 ॥ उवभोग-परिभोगा जम्मंतर-सु कय बीय जाया प्रो। ... कप्पतरु समूहाम्रो, हुंति किलेसं विणा तेसि । / 3 / / ...' ते पुण दसप्पयारा निहिठा समय के हिण्। . धीरेहि कप्पतरुणो, रुक्खा समया गयो ए e॥4॥ मत्तंगया य भिंगा तुडियंगा दिव्व जोइ चित्त्ण्गा। . चित्तरसा मरिणयंगा गेहागारा अणाया य ॥ 5 ॥ मत्तंगए सु मज्ज सुपिज्जं भाइन्नाइभिगेसु। तुडियंगेसु य संगयतुडियाणि बहुप्पया राई । / 6 / / दीवसिहा जोइस नामगा य निच्च करन्ति उज्जोयं । citta'gesu य मल्लं, चित्तरसा भोयणठाए । / 7 / मणियंगेसु य भूसण वराणि भवरणाणि भवण रुरकेसु । आइन्ननेसु य पत्थिय-वस्थाणि बहुप्पगाराणि । / 8 / / एएसु य अन्नेसु य, नरनारिगणाण ताणभवभोगा । पुव भव पुण्णरैया इय सव्वण्णू जिणा बिति । / 6 / / इत्यादयः कस्य संबंधिनी नव भवन्तीति गाथार्थः । इदानी स्तुतेरुपसंहारमाहःइय संथुप्रो महायस, भत्तिभर निब्भरेण हियेन्न्। ता देव दिज्ज बो हिं, भवे भवे पास जिणचन्द । / 5 / / अस्या व्याख्या-संस्तव: स्तवनकोऽसौ महायशाः महाकीर्तिः पुनरपि कथंभूतः भक्तिभरनिर्भरेण हृदयेन बहुमानसप्पितेन चेतसा कथमित्यमुना प्रकारेण । पर्यन्त शान्तिपौष्टिकयन्त्रमन्त्रयुतमुच्यते तस्माद्देव देहि बोधिं यस्मादेवं तस्माद्देहि देव कं कर्मतापन्न बोधि.
Page #112
--------------------------------------------------------------------------
________________ श्री उपसर्गहरस्तोत्र - [105 सम्यक् त्वं भवे 2 पार्श्वजिनचन्द्रः जन्मनि 2 हे श्रीपार्श्वनाथस्वामिनो नामग्रहणेन क्षुद्रोपद्रवानां नाशन मिति गाथार्थः । अस्य भावमाहवं झं ह्वपक्षिनामभितस्य बहिः ठकारं वेष्टयेत् बहिः षोडशस्वरैरावेष्टय बहिरष्टदलेष पार्श्वनाथ ह्री श्री स्वाहा बाह्य द्वादशपशेषु हर हर दातव्यं बाह्य क्ष्वी वी हंसः वेष्टयेत् बाह्य हंकारयुग संघटस्थं बहिः पकारयुग्मसंपुटस्थं बहिः क्ष्वीकारं त्रिगुणं वेष्ट्यं एतद्यन्त्रस्य मन्त्रः OM झ व ह्वः पक्षि क्ष्वी वो हंसः स्वाहा । एतन्मन्त्रेण श्वेतपुष्पैरष्टोत्तरशतप्रमाणैदिनत्रयं यन्त्र पूज्येत्। shaaNtikpaussttikjvrrukshaakiniibhuutpretraakssskinnrprbhRtiintaashyti| यन्त्रं तु शुभद्रव्य र्यपत्र सलिख्य कुमारीसूत्रेण वेष्ट्य बाहो धारणीयं सर्वसम्पत्कल्याण करो यन्त्रोऽयं भवति । द्विजपार्श्वदेवगणिविरचितं यत् किमपि धरणेन्द्रपार्श्वयक्षपद्मावतोप्रमुखाभिः स्वदेवताभिर्मम क्षन्तव्यमिति यच्च. किञ्चिद्विरूपं मन्त्र भाष्ये तस्य सर्वस्य मिथ्यादुस्स्कृत्मिति। ... ... इति श्री उपसर्गहरस्तोत्रवृत्तिः । / .
Page #113
--------------------------------------------------------------------------
________________ 106] मन्त्रकल्प संग्रह धरणोरगेन्द्र स्तवन धरणोरगेन्द्रसुरपति, विद्याधर पूजितं जिनं नस्वा, क्षुद्रोपद्रवश मनं, तस्यैव महास्तवं वक्ष्ये । / 1 / / सुरलोकनाथपूजित हर हर हर हार रोषजुष्टमपि । पन्नगविषं महाबल शुक्लध्यानानलाक्षिपेत । / 2 / / विद्यासहस्रषोडश-गणनायकवीरवद्धितानंदः । . ... पन्नगकूलं कुलोत्तमं निविषतां नय नयाभिगमात । / 3 / / सर्वेऽपि महानागा नागाधिप्कृत्फ्न्न्त्प्च्छाया। कलिकुड दंड निहता, नश्यंति विषापहारेण । / 4 / / OM कार संपुटगत वामकरे दण्डरूपकं ध्यात । - ज्वालाभिः परिस्फुरित कलिकुण्डाज्ञामवा मोघं । / 5 ॥ नाशयति सर्वनागान् भूतान् व्याला ग्रहांश्च विस्फोटान् । ___ज्वाला गर्दभशाकिनी-विषवेगांश्चापि रोगांश्च । / 6 ॥ मारणं स्तंभनं चैव, शत्रोरुच्चाटन तथा । मोहनं द्वेषणं चापि, क्रियाभेदात् करोति तत् । / 7 / / दैत्यामरेन्द्र पूजित निर्नाशित दुष्ट कर्ममलपट्रलः क्षपय जिन हुं फुट त्वं पन्नगकुलविषम विषदर्पम् । / 8 / / निर्मथितभयोल्वण ssoddsh-विद्याधिप्त्त्व्म्प्प्न्न्म्|' श्रीपार्श्वनाथ विषहर हलि 2 मासंगिनी स्वाहा । / 6 / / OM हर हर हुतभुक् पवनैरितिज्वलन्तमंकुशं ध्यायेत्। प्रक्षालयति सरोषं, पुनरुक्तं भोग् hastoya'm । / 10 / / आगच्छन्तु महानागाः पन्नगाश्च महाविषाः ___ गरुडस्येमां विद्यां हलि 2 मातंगिनी स्वाहा । / 11 / / श्रीपार्श्वनाथ सुरपति मुकुटतटोदष्टपादनलिनयुगः नागाष्टकुलविषापह हा हि हो हे है हो हो ह हः । / 12 सकलभुवनाभिनंदित गरुडस्त्त्वं पन्नगेन्द्रकृतपूजः । विषम विषानलशमनो जलदेवज जलप्लुतालोकः । / 13 / / दैत्योपसर्ग भोषण-जलधरधारानिपातधौतमलः । सर्वज्ञ नाग वंदितसर्वविषाक्षेपण नमस्ते । / 14 / /
Page #114
--------------------------------------------------------------------------
________________ धरणोरगेन्द्र स्तवन [107 * OM हन 2 दह 2 पच 2 मथ 2 संहर2 क्षप हुं च बालकलिकुड । धम 2 पूरय 2 विषोल्वण हुं फुट 2 स्वाहा । / 15 / / OM पच 2 मरु 2 फुरु 2 फार 2 फलदस्त्वम् । / किलि 2 किलि 2 कलितैः कुलिकड कला कलापज्ञः । / 16 / / OM यः यः सः सः हः हः च: चः उसरिल्लिरुहरुहांत संत स्त्वं । विषवह्नविध्यापनं कुरु शीघ्रमुरुप्लवाख्यानात् । / 17 / / दंष्ट्राकरालभीषणकषितासुरजलदजलधरापातैः अभ्यस्त तपोजलजाज्वलंत दुह दुष्टनागविषं । / 18 / / कमलदलस्थित दिपतिमध्ये भुजगावतं जिनं नत्त्वा । . षोडशदेव्योपगतं बीजाक्षरसंयुततद्धी । / / / वंध्यानां सुतजननं म्रियमाणापत्यरक्षणपरमम् । पद्ममिदं रोगहरं ग्रहशाकिनीभूतनिर्नाशं । / 20 / / पालिका दुष्टक सर्वा गगत पद्ममिदं ध्यायतोऽमृत प्लवहं । - कुर्याद्विषापहारं प्रणवाद्य : पंचभिर्वणः । 21 / / . व्यस्त-समस्तविपत्यं. बहुधा परिकल्प पंचभिर्वणः । - जिननामाक्षरसहित : पदं 2 सर्व विषमथनं । / 22 / / क्षिप OM स्वाहा पंचकमनिंदित पंचभूतकृत क्ल्प्। . _ नागाष्ट कुलोपेतं सत्वरजस्तमः कलानुगत । / 23 / / * रेफ संपुटमध्यस्थं, ककारं वह्निमडले । ___ आशंतं दीपवर्णाभं त्रासयेत्रिदशानपि । / 24 / / नीलोत्पलदलस्यामं, हकारं यो परिस्थित । ठकारं वेष्टित शुद्ध पर्वतानपि चालयेत् । / 25 / / ल सद्ध्वजध्वजाक्रांतं indrgopurmdhyg। padma किंजल्कसंकासं स्तंभये त्रिपुरांतकम् । / 26 / / कुदेंदु शंखवर्णाभं, निर्वाहं यस्तु चिंतयेत् । निर्विषं कुरुते क्षिप्रं विष स्थावरजंगमम् । / 27 / / हरहारशंखगौरं ठकारं klshaaNtig। हकारं वेष्टित शुद्ध प्लवगविषनाशनम् । / 28 / /
Page #115
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह 108 ] . हस्तांगुलीषु संन्यस्त वामकरे भूतपंचकम् । . सकल मपहरन्ति विष' साधक मुष्टिक्रमा बंधात ॥ 2 धरणोरगेन्द्र सुरपति विद्याधर- दैत्यदेवताभिनतं । जिनगरुडमप्रमेयं चतुर्वर्णविभूषित ॥30॥ आजानुकनकगौरं प्रानाभिशंखकु दहरधवलं । कंठतो नवदिवाकर कांति तुल्यमामूर्द्धतोञ्जननिभं गरुडस्वरूपम् ॥31॥ ॥31॥ OM स्वर्ण 2 पक्षं वैनतेय महाबलं नागांतकं जितारि (रिच) प्रजितं विश्वरूपिणं ॥32। विनितायाः सुतं दैत्यं, विहग पन्नगेश्वरं । गरुत्मत स्वमेखं च ताक्ष्यं काश्यपनंदनं ॥ 33 ॥ द्वादशैतानि नामानि गरुडस्य महात्मनः । यः स्मरेत्प्रातरुत्थाय, स्नातो वा यदि वा शुचिः ॥34॥ विष न क्रमते तस्य न च हिसंति पन्नगाः । दुष्ट द्रावयन्त्येवं सर्वकार्यारित साधयेत् ॥ 35 ॥ एवं भूतैश्च यो नागैः पार्श्वनाथं स्मरेज्जनः । तस्य दोषाः प्रणश्यंति, विष' च प्रलयं व्रजेत् ग्रहदुस्थ सुस्थजनन, सर्वविषोच्छेदन प्रशांतिकरमः । / / 36 ॥ प्रध्वस्तदुरितनिचयं पार्श्व योगीश्वरं वंदे ॥ 3 ॥ इति मालामंत्र पद रभिष्टुत यः स्मरेत्त्रिसंध्यमपि । सं करोति नागक्रीडां शिव इव विषवेदनातीतः ॥ 38 ॥ भक्तिजिनेश्वरे यस्य, गंधमाल्यानुलेपनैः । संपूजयति तश्चैनं यस्यैतत्सफल भवेत् । / 36 / / इति धरणोरगेन्द्रस्तवनं श्रीपार्श्वदेवसत्कं मन्त्रमयं समाप्तः । पंडित श्री श्री श्रीविजय सौभाग्य । तत् शिष्य गणिमान सौभाग्य लेखकः ।
Page #116
--------------------------------------------------------------------------
________________ श्री पद्मावत्यष्टकम |106 - -- - श्री पद्मावत्यष्टकम् श्रीमद्गीर्वाण चक्रस्फुटमुकुटतटी दिव्यमाणिक्यमाला. ज्योति लाकराला स्फुरितमुकुरिकाघृष्टपादारविन्दे । ध्याघ्रोरोल्कासहस्रज्वलदनलशिखा लोलपाशांकुशाध्य । प्रां क्रां ह्रीं मन्त्ररूपे क्षपित कलिमले रक्ष मां देवि पद्म । / 1 / / ऐनमः । प्रणिपत्य जिनं देवं श्रीपाश्वं पुरुषोत्तमम् । पद्मावत्यष्टकस्याहं वृत्ति वक्ष्ये समासतः । 1 / / ननु किमिति भवद्भिर्मुनिभिः सद्भिः पद्मावत्यष्टकस्य.. . . . कथमस्यास्तुतेवत्तिर्भवतां युक्ता ? मैवं, प्राशयानभिज्ञत्वात् । यतः सा हि तीर्थ करस्य भगवतः श्रीपार्श्वनाथस्य शासनरताऽवितथ सम्यक्त्वयुक्ता जिनसदनरक्षयित्री सर्वभव्य ननानंददायिनी अष्टचत्वारिंशत्सहस्रपरिवारा एकावतारा श्रीपार्श्वनाथचरणोपासनतत्परा अतस्तस्या सम्बन्ध्यष्टकवृत्तिकरणे न दूषणमित्याशयः । अथ च पूर्वसूरिकृतस्यास्य स्तोत्रस्य वृत्तिकरणे किं प्रयोजनमिति चेत् ? शृणु, त्रिविधं हि प्रयोजनम् । स्वपरोभयभेदात्तत्र स्वप्रयोजनमस्यार्थाविस्मरणलक्षणां विद्यत एव 1 / तथा मत्तोप्यधिकमन्दबुद्धीनां केषांचिदस्य वृत्तेरर्थज्ञानं भावीति परप्रयोजनम् । अतएव उभय प्रयोजनमपि सुज्ञ । तस्त्रयमप्यत्रास्तीति nisspryojnshngkaavyudstaa| तत्राद्यवृत्तमाह-- श्रीमदेति व्याख्या--हे देवि पद्मावति शासनदेवि ! मां रक्ष, पालय, के मां ? स्तुति कत्तरिम् । कीदृशे देवि ? श्रीमद्गी0 श्रीविद्यतेयेषां ते श्रीमन्तस्ते च ते गीर्वाणाश्च श्रीम. तेषां चक्र समूहो श्रीमद्गीर्वाणचक्र । माणिक्यानां माला माणिक्यमाला, दिव्या
Page #117
--------------------------------------------------------------------------
________________ 11.] मन्त्रकल्प संग्रह चासौ माणिक्यमाला च दिव्यमा0 / मुकुटानां तटो मुकुटतटो । तस्यां लग्ना या दिव्यमा0 मुकुट0 श्रीमद्गीर्वाणचक्रस्यस्फुटा मुकुट श्रीम0 माला । तासां ज्योतिस्तेजस्तस्य ज्वाला, तया करालं, स्फुरिता मुकुरिका स्फुरितमुकुरिका । श्रीमदगीर्वाणचक्रस्फुट मुकुटतटीदिव्यमाणिक्यमालाज्योतिज्वालाकरालास्पुरितमुकुरिकाभि घष्टे पादारविन्दे यस्या सा श्रीम0 / तस्यां सम्बोधने हे श्रीम0 / श्रीमत्रिदशनिकुरम्बकिरीटकोटीन्यस्तप्रधानरत्नमाला . दीप्तिशिखारौद्रस्फुर्यमाणमुकुरिकया0 घर्षित चरणार विन्दे । पुनः कीदृशे ? व्याघोराश्च ता उल्काश्च व्याघोरोल्कास्तासां सहस्राणि व्याघो0 ज्वलंश्चासावनलश्च ज्वलदनलस्तस्य शिखा ज्वल. पाशंश्च अङ्क शश्च (ञ्च) पाशांकुशे, लोले च ते पाशांकुशे च लोलपाशांकुशे व्याघो0 च लोलपाशांकुशाश्च तैराढय । तारापतनज्वालासहस्रदेदीप्यमानाऽनलधाराचञ्चलपाशांकुशप्रहरणे । पुनः कोदृशे ? AM क्रों ह्रीं मन्त्ररूपे AM क्रों ह्रीं रूपो य एव मन्त्रस्तत्स्वरूपे पुनः किं भूते ? . क्षपित कलिमले, विघटित पापमले, अस्य भावनामाह-श्रीकारं नागगर्भ तस्य बाह्य षोडशदलेष लक्ष्मी बीजमालिख्य निरन्तर ध्यायमानं पिङ्गलादिद्रव्यः सौभाग्यं भवति । द्वितीयरीत्या षट कोणमस्य चक्र मध्ये कारनामगभितस्य बाह्य कारं दातव्य बहिरपि में संलिख्य कोणषु OM क्लीं ब्लू द्रां द्रीं द्रं संलिख्य मायाबीजस्त्रिविधमावेष्टय निरन्तरं स्मर्यमाणे काव्यशक्तिर्भवति । अथ तृतीयः षटकोणचत्रमध्ये ऐं क्ली-नाममध्ये ततः कोणेषु OM ह्रीं क्ली द्रवे नमः 1 / OM ह्रीं क्लों द्रावे नमः 2 / OM ह्रीं खं दे नमः 3 / OM ह्री उमादे नमः 4 / OM ह्रीं द्रवे नमः 5 / OM ह्रीं द्रावे नमः 6 / OM ह्री पद्मिनीनाममालिख्य बहिरष्टदलेषु मायाबीजं दातव्यं, बाह्य षु षोडशदलेषु झौं संलिख्य बहिरष्टदलाने मायाबीजं संलिख्य मध्येषु OM AM क्रों ह्रीं जयायै नमः विजयायै नमः अजितायै नमः अपराजितायै नमः जयन्ती नमः विजयन्ती नमः भद्रायै नमः । OM ह्रीं जां ह्रीं शान्ताय नमः आलिख्य बाह्य मायाबीजं त्रिगुणं वेष्टय । माहेन्द्रच क्राङ्कितं चतुःकोणेषु
Page #118
--------------------------------------------------------------------------
________________ श्री पद्मावत्यष्टकम् [111 लकारं लेख्यम् । इदं चक्र कुकुमागोरोचनादि सुगन्धिद्रव्यैः भूर्य विलिख्य मूलजापः OM AM को ह्रीं धरणेन्द्राय ह्रीं पद्मावती सहिताय कों द्रे ह्रां फुट स्वाहा श्वेतपुष्पैः पञ्चाशत्सहस्रमितो एकान्ते मौनेन दशांशहोमेनसिद्धिर्भवति । करजापलक्षण प्रत्यहं ध्यायमानेन बुद्धिभिः । स्र्व्सिद्धिः। शेषं सुगमम् । अथाद्यवृत्तानन्तरं मालामन्त्रमयं द्वितीयं वत्तमाह--.. भित्त्वा पातालमूलं चलचलचलिते व्याल्लीलाक्राले। विद्य द्दण्डप्रचण्डप्रहरणसहित सद्भुजैस्तजयन्ती । / दत्येन्द्र क रदंष्ट्रा कटकट घटित - स्पष्टभीमाट्टहासे । ___ मायाजीमतमालाकुहरितगगने रक्ष मां देवि पद्म । / 2 / / भित्वा0 व्याख्या -- हे देवि पद्म शासनदेवी ! मां रक्ष, पालय ! कीदृशे ? चल 2 चलिते चञ्चलगमने, किं कृत्वा ? भित्वा विदारयित्वा, कि ? 'पातालमूलं असुरभुवनमूलमित्यर्थः । पुनः कीदृशे ? व्याललीलाकराले सर्पक्रीडारौद्रे इत्यर्थः । पुनः किं भूते ? विद्यु द्दण्ड. प्रचण्डप्रहरणसहिते विद्य द्दण्डतुल्यप्रहरणयुक्त तथा तजयन्ती ताडयन्ती कं ? दैत्येन्द्र दानवेन्द्र, कः ? सद्भुजैः शोभनदोर्दण्डैः, पुनः - किं भूते ? दंष्ट्रा कट 2 कटितस्पष्ट भीमाट्टहासे क्रूरदंष्ट्राणाम् कंटकटः शब्दविशेषः तेन घटितः स्पष्ट भामाट्टहासो यया सा तस्या सम्बोधने हे दंष्ट्राकट0 मायाशब्देन मायाबोजमुच्यते ह्रीण्कार्ः। ह्री कारनामगर्भो तस्य बाह्येषु पत्रषु षोडशसु मायाबीजं संलिख्य धारयेत् । मायाबीजं सप्तलक्षाणि जपेत । सर्वकार्यसिद्धिर्भवति । माया एव जीमूताः मायाजीमूतास्तेषां माला मायाजीमूतमाला, तया कुहरित गगन यया सा, तस्याः सम्बोधन हे माया0 ह्रींकार जलधारनिकुएंवर्गाजताम्बरे ' इत्यर्थः । इदानीं मायानामभितस्य बहिरप्टपत्रेषु ह्रींकारं दातव्यम् . एतद्यन्त्र कुकुमगोरोचनया लिखित्वा हस्ते बद्ध्वा स्र्व्ज्ञ्प्रियोभ्व्ति। मायाबोजनामभितस्य bahiraSTapatra'Sa ह्रींकारं दातव्यं
Page #119
--------------------------------------------------------------------------
________________ 112] मन्त्रकल्प संग्रह .. कुकुमगोरोचनया भूर्यपत्र विलिख्य धारयेत् बालानां शान्तिकरी रक्षा भवति । यथा मायानामं विद्व एतद्बहिरष्टदलेष मायाबीजं दातव्यं एतद्यन्त्रं कुकुमगोरोचनया भूर्ये लिखित्वा बाहौ धारणीयं सौभाग्यं करोति3 / OMnamo भगवति पद्मावती सूक्ष्मधारिणी पद्मसंस्थिता देवी प्रचण्डदोदंण्डखण्डितरिपुचक्र । किन्नरकिम्पुरुषगरुडगान्धर्वयक्षराक्षसभूतप्रेतपिशाच महोरगसिद्धनापमनुजपूजिते विद्याधरसेविते ह्रीं पद्मावती स्वाहा । एतन्मन्त्रेण सर्षपमभिमन्त्रयेदेकविंशतिवारान् वामहस्तेन बन्धनीयम् । सर्वज्वरं नाशयति भूतशाकिनीज्वरं नाशयति । OMnamo भगवती पद्मावती अक्षिकुक्षि मण्डिनौज्जयन्तवासिनी पूर्वद्वारं बंधामि, आग्नेय द्वार बन्धामि, दक्षिणद्वारं बन्धामि नैऋतद्वारं बन्धामि, पश्चिमद्वारं बन्धामि, वायव्यद्वारं बन्धामि, उत्तरद्वारं बंधामि इशानद्वारं बन्धामि, अधोद्वारं बधामि उद्धर्वद्वारं बन्धामि, वक्त्र बंधामि, सर्वग्रहं बंधामि, आत्मरक्षा, पररक्षा, भूतरक्षा, पिशाचरक्षा शाकिनी रक्षा चोरं बंधामि यः ठः ठः स्वाहा सर्वकर्मकरीनाम विद्याज्वर विनाशिनी भवति । OM ह्रां ह्रीं ज्वां ज्वी लाह्वापलक्ष्मी पद्मावती आगच्छ2 स्वाहा। एनां. विद्यामष्टोत्तरसहस्रश्वेतपुष्परष्टोत्तरशतं जप्य पार्श्वनाथचैत्ये जापेन सिद्धिर्भवति । OMnamazcaNDikAyai / OMcAmuNDe उच्छिष्ट चण्डालिनी अमुकस्य हृदयं प्रविशये स्वाहा । OMucchiSTa चण्डालिनी अमुकस्य हृदयं पित्वा ममहृदयं प्रविशेत्क्षणादानय स्वाहा । OMcAmuNDe अमुकस्य हृदयं पिबामि OMcAmuNDinI स्वाहा। सिथ्थय पडिमं काउ सम्पुन्न तिय दुएण तावेह । पच्छाराईय होमे सव्वरसेणं वसी कुणै । / 1 / /
Page #120
--------------------------------------------------------------------------
________________ श्री पद्मावत्यष्टकम् [113 मन्त्र: OMuttamAtaGginI आपै विस्सेपै कित्तिएपै पुत्र सग्ग चण्डालि स्वाहा हुं हां हूं हः एकान्तरज्वरमन्त्रः ॥ 1 ॥ ताम्बूलेन सह देयः । OM ह्रीं आऊंनामाक्र्स्स्न्न्ण्। OM गः मः ठः ठः गतिबन्धः ह्रीं ह्रां ह्र ह्रः OM देव2 मुखबन्धः । OMhrIM फुट क्रौं प्रो च्वि-त्री ठः 3 कुण्डलीक करणम् । OMlo3 ललाटघटप्रवेशः । OM यः. विसर्जनीयं होठकण्ठजिह्वामुखखील OMtAlUkhIla जिह्वा खिल खिल्ल तालू हं गरुडं बहु चञ्चुर हिरे ठंठः महाकालीयोग कालीकुयो ममंसिद्धसिद्धओ प सप्प मुहबंधि OM ठः ठः सर्पमन्त्रः । OM भूरसीभूत धात्री विविधचूर्णैरलंकृता स्वाहा भूमिशुद्धिः । डाकिनीमन्त्रः . OMnamo भगवते . श्रीपार्श्वनाथाय सर्वशाकिनीयोगिनीनां मण्डलमध्ये प्रवेशय2 आवेशय2 सर्वशाकिनी सिद्धिसत्त्वेन सर्षषांस्तारय2 स्वाहा । सर्षप तार्न्न्म्न्त्र्ः। OMnamo सुग्रीवाय ह्रीं खंट वाङ्गत्रिशूलडमरूहस्तेतिसतीक्ष्णकरालेबटेलनेलकपोले लुञ्चितकेशकलापे वरदे अमृतशिरलाले गण्डे सर्व डाकिनीनां वशङ्कराय सर्वमन्त्रछिन्दिनानिलये आगच्छ2 स्वाहा भगवति त्रिशूलं लोलय2 इअ डाकिनी चल3 ह्रीं hra3 घः3 घुः चाटुस्वाहा । - शाकनी निग्रहमन्त्रः । न चलै किल किलै फेत्कारिअ सिद्धिहै निवार indre si bhama i Ausi pai sai hAlaSUlimAi2 रक्तसीपुत्तपसम नरकसी डाकिनी मन्त्रः । सं वक्ष कमलवर्जु फूला ह्रा~ ग्रां हुं फटु OM स्वों क को शाकिनीनां निग्रह कुरु2 हु~ फटु अश्वगन्धैः यवसर्षप कर्पासिकानि अभिमन्त्र्य वस्तुनि आच्छोटयते उखलमुशलवत्तिनां वालाः गरुडः सिंदूरस्ताडयेत् शाकिनीस्फुटीस्यात् त मोचयति शा. किल हि मूलं तन्दुलोदकेन घर्षयित्वा तिलकं क्रियते zA0 स्तम्भः स्यात् ।
Page #121
--------------------------------------------------------------------------
________________ 114] मन्त्रकल्प संग्रह . अतः परं प्रवक्ष्यामि योगिनीक्षोभमुत्तमम् । विह्रास मन्त्रसंसिद्ध सर्वसङ्घः प्रपूजितम् ॥ 1 ॥ ___. असुग्रीवाय नमः । हुते वानराय स्वाहा शाकिनीनां नाशाग्र मुद्रां युयुबंध2 / OMnamo भगवते सुग्रीवाय सर्वशाकिनीनों प्रमई नाय हिलि 2 मिलि2 वानराय स्वाहा डाकिनी दिग्बन्धः । पुत्ररक्षावश्यं । OMnamo सुग्रीवाय लोरमत्त मातंगिनी स्वाहा । मुद्रिकामन्त्राः । चक्रमुद्राप्रेषित व्याग्रह ग्रहीतस्य मुद्रादर्शनादेवग्रहो निगच्छति । OMnamaH सुग्रीवाय नमश्चामुण्डे तश्विकालोग्रहविशत् हन2 भञ्जर मोटयर रोषिणीदेवीसुस्वाप स्वाहा । प्रोच्छादने विद्या । नमो सुग्रीवाय परमसिद्धसर्वशाकिनीनां प्रमई नाय । कुट्टय2, आकर्षय2 वामदेवे2 प्रतान दह2 मममंहिलि रहिर उसग्रसर हुं फुटुर यसि शूलचण्डायनो विद्यमाम हन2 प्रचण्ड सुग्रोवा प्राज्ञापयति स्वाहा । सर्वकर्मकरोऽयं मन्त्रः । OMnamo सुग्रीवाय वाषिके सोमवचनाय गौरमुखी शूलिनी हु~ चामुण्डे स्वाहा । अनया विद्यया सकलंपरिजप्य कणवीरलतां सप्ताभिर्मन्त्रितं कृत्वा उशलमूशले ताडयेत यथा2 ताडयते त योगिनी ताडिता भवति । प्रताडनविद्या 108 जाप्ः। OMkAranAmagabhito बहिश्चतुर्द लमध्ये OMmunisuvratAya संलिख्य बहिहर2 वेष्ट्य बहिः कादिक्षकारपर्यन्तं वेष्टय मायाबीजं विधा वेष्टय । तथा द्वितीयं चं कारं नामभितं बहिश्चतुई ल वकारं दातव्य । बहिरष्ट पत्रेषु रकारं दातव्यं । तथा तृतीयं मायाबीजं नामभितो बहिरष्टाद्ववकारं देयं । बहिरगारेषु मायादेया। एतद्यन्त्रं कुंकुमगोरोचनया लिखितं धार्य्ते। उपसर्गोपशमनं । ह्रीं नामभितो क्षं वेष्टय माया विधा वेष्ट य बहिरष्टावक्ष ह्रीं भू ह्रीं संलिख्य विदिशि देवदत्तेति देयं । द्वितीयं नामभितं बहिस्वरैर्वेष्टनीयं । तद्वाह्य ह्रीं चामुण्डे स्वाहा इत्यक्षरैवेष्ट यं । एतद्यन्त्राद्वयं लिखित्वा बाहौ धार्य प्रथमयंत्रा
Page #122
--------------------------------------------------------------------------
________________ श्री पद्मावत्यष्टकम [115 * द्वन्ध्या गुम्विणी, मृतवत्सा जीवत्प्रजा, काकवन्ध्या प्रसवति । सर्वभूत पिशाचप्रभृतानां रक्षा, बालग्रह रक्षणे रक्षा, भवति । मायानामगभितो बहिरष्टपत्रोषु रं देयं यथा रक्षाद्वितीयप्रकारः । मायानामगभितो बहिरष्टाढे मायाबीज देयं यथा तृतीयं ह्री श्री देवदत्त ह्री श्री संलिख्य बाह्ये षोडशा ह्री श्री देयम् । एतद्यन्नाआयं कुकुमगोरोचनया भूर्ये संलिख्य कुमारीसूत्रोण वेष्टय बाहौ धारणीयं । बालानां शान्तिरक्षा भवति, सर्वजनप्रियः, दुर्भगस्त्रीणां सौभाग्य भवति । क्षजहस ममलवर्थमिदं पिडाक्षराणि मध्ये नामभितंसं लख्य कूकुमगोरोचनया भूर्ये विलिख्य बाही धारणीयं वश्यो भवति षट कोण चक्रमध्ये मायानामभित कोणषु ह्री संलिखेत बाह्य ह्री देयं विलिख्य सरावसम्मुटे मध्ये प्रक्षिप्य स्वां कृतानि स्थाप्य वश्यो भवति षट कोण चक्रमध्ये माया श्री नामभितो बहिर्मायावेष्टयं बहिरष्टाई माया देयं । कुकुमगोरोचन आदिसुगन्धद्रव्यौर्य लिखेत । वस्त्र कण्ठे बाहौ धारणीय आयुर्वृद्धिः, अपमृत्युनाश, रक्ताज्वर, . भूतपिशाचस्कंदापस्मारग्रहागृहोतस्य बंधितस्य तत्क्षणादेव . शुभं भवति । माया त्रिविधावेष्टय OM ह्रां ह्रीं ह्रीं ह्रौं ह्रः य.. षट कोणं उकारं नाम विदर्भयेत् तत्कोरणेषु ह्र OM2 ह्र बाह्य ह्रां ह्रीं स्वाहा । एतद्यन्त्र नाम नागवल्लीपत्रेषु चूर्णेन लिखेत सप्ताभिर्मन्यौतद्दीयते वेलाज्वरं नाशयति अथवा ह्रां ह्रीं OM शुभद्रव्यौर्भूपें संलिख्य बाहौ धारणीयं नित्यज्वरादीन्नाशयति । माया. बीजं नामभित बहिर्वकारं वेष्टितम् । बहिरष्टार्द्ध श्रीदेवदत्त ह्रां ह्रीं संलिख्य माया त्रिविधा वेष्टय । एतद्यन्त्रत्रयं गोरोचनया भूपें विलिखेत् कण्ठे हस्तेबद्ध चोरभयं न भवति । अमोघां विद्यां करोति । ह्री स्र देव ह्रीं स्रनमगभितो बहिश्चतुई लं ह्रीं क्षा संलिख्य एतद्यन्त्र गोरोचनानामिकारक्तन भूनें संलिख्यौरण्डन
Page #123
--------------------------------------------------------------------------
________________ 116] मन्त्रकल्प संग्रह लिकायां प्रक्षिप्य राज्यमहतमप्रभृतीनां वश्यां भवति । कालिकप्रयोग ह्रीं द्र नगरं नृपं क्षोभयति । नामभितोः बहिः ठकारद्वयं वेष्टय । बाह्य षोडशा मायादेयं । बाह्य माया त्रिवेष्ट य एतद्यन्त्र कुंकुमगोरोचनादि शुभद्रव्यैर्भू ये लिखेत, कुसुभरक्तसूत्रोण वेष्टय रक्त करणवीरपुष्परष्टोत्तरशतानि जापे क्रियमाणे पुरक्षोभो भवति - / .. नामाक्षाराणि नित्यं जपेत् नृपं पुरं ग्रामञ्च क्षोभयति । षट्कोणमध्ये यन्नामभितो बाह्य य""संपुटस्थं कोणेष रं देयं । ज्वलनसहित एतद्यन्त्र प्रमशानाङ्गार काकपिच्छलेखिन्या श्मशानकर्पटे वा लिखेत् । श्मशाने निखनेत सद्य उच्चाटयति । अनेन मन्त्रेणाभिमन्त्रितं कृत्वा निखनेत OM ह्रां ह्रीं ह्र ह्रीं ह्रीं फटू वः नामभितो ठ वेष्ट य बहिरष्टदलं री रं रों रै र: सलिख्य वायसरधिरेण यस्य नाम लिखेत् स महाज्वरेण गृह्यते । षट कोणमध्ये यं नाम गभितो कोणेष यं 6 नाह्व निरन्तरं यं पूरयेत् एतद्यन्त्र विषेण श्मशानाङ्गारेण कनकरसेन पादपांशुना सह भूर्णे यस्य नाम आलिखेत, प्रतवने निर्जन्त OMkAraM वेष्ट य बहिरष्टाद्धं यः देयं । एतद्यन्त्रं विषकनकरसेन ध्वजाग्रपटे यस्य नाम लिखित्वा श्मशाने निखनेत, उच्चाटयति यस्य नाम मध्ये यम्ल्यू सम्पुटस्थ बहिश्चतुईले देयम् । एतद्यन्त्र स्मशानाङ्गारेणलिम्बपत्ररसेन ध्वजपट्टे लिखित्वा ध्वजाग्रे बध्धं उच्चाटयति यकारं नाम आग्नेयमण्डलं कोणेषु रं देयं स्वस्तिकामाता भूषित इंदं यन्त्र बितोनकरसेन नाममालेख्य खरमूत्र स्नापिते सद्य ऊच्वाटयति देवदत्त प्रसाद ह्रींकारं वारत्रय तु वेष्टय एतद्यन्त्रां तालपत्र कंटकेन लिख्य कुम्भमध्ये स्थाप्यं मायाबीजं त्रिविधं नामभितं बहिर-. प्टार्द्ध माया देयं । एतद्यन्तां कुङ्क.मगोरोचनया भूर्ये विलिख्य बाहौ धारणीयं ग्रहभूतपिशाचरक्षसां डाकिनीप्रभृतीनां पीडा न भवति । मायाबीजं नामभितो द्विषा प्रमाणं अग्रे वज्राङ्कितं दिक्षु लंकार
Page #124
--------------------------------------------------------------------------
________________ श्री पद्मावत्यष्टकम [117 वौषट् मध्येषु ह्रींकारं प्रत्येकं लिखेत् एतद्यन्त्रं कुत म मगोरोचनया भूर्यपत्र सलिख्य बाहौ धारणीयम । भूतप्रेतपिशाचशा किती त्रासकं । मायाबीज नामगभितं त्रिधावेष्ट्य सिकितामयीं प्रतिमां कृत्वा लिखेत् ""येन स्नाप्य मदनकण्टकेन विध्वा सवाङ्ग रुतकंण्ट केन लोहशलाकायां हारा बद्ध्वा प्रङ्गारे स्थापयेत् तथा कर्षयति ॥ 2 ॥ इदानीं प्रहरणमनेक प्रकारं सप्रपञ्चमाहः-कूजस्कोदण्ड काण्डो इमर विधुरितकरघोरोपसर्गम् । दिव्यं वज्रातपत्र प्रगुणमरिण रंगत्कि किणीकारण रम्यम् । / भास्वद डूर्य दण्डं मदनविजयिनो बिभ्रति पार्श्व भर्तुः । सा देवी पद्महस्ता विघटयतु घनं डामरं मामकिनम् ॥3॥ कुजदेति:- विघटयतु नाशयतु, kiM0 डामरं महाविघ्नं का कर्त्री ? पद्मावती देवी, कि भूत विघ्नं ? मामकिनं मदीयं कीदृशी देवी ? पद्महस्ता पद्मकरी, किं कुर्व्वन्ती ? बिभ्रन्तीधारयन्ती, कं ? वज्रातपत्र, कस्य पार्श्व * भतुः पार्श्व : , : रितदुष्ट रौद्रविघ्नं न केवलं विभ्राणा, किं तद्वजातपत्र कीदृशं ? दिव्यं प्रधानं पुनर्भास्वद्वे डूर्यदण्डं भास्वान्प्रभापुञ्ज सहितो वैडूर्यदण्डो देदीप्यमान रत्नविशेषमेतल्लगुडं कीदृशं ? * प्रगुणवरि0 विशिष्टरत्ननिर्मित क्षुद्रघण्टि का राव रमणीयम् । कीदृशस्यपार्श्वभ ? मदनविजयिनः कामजेतुः । भावमाहः- OMdhanu महाधनु 'सर्व्व धनु - देवी पद्मावती सर्वेषां चौरानां दुष्टानां आयुधं बन्ध 2 मुख स्तम्भं कुरु कुरु स्वाहा । एषा विद्यामार्गभये सप्तवारानभिमन्त्रय पद्य धनुरालिखेत् चोरभयं न भवति । OM नमो धरणेन्द्राय खङ्गविद्याधराय चल 2 खङ्ग गृह्न 2 स्वाहा अष्टोत्तर सहस्र कर जापो पुष्पादिचा (ना) दिनत्रयं सिद्धिः खङ्गः स्तभन मन्त्रः । OM कुबेर अमुकं चौर गृह्न 2 स्थापित दर्शय 2 आगच्छ 2 स्वाहा भस्मना कटोरकं पूरयित्वा पूजयेत् चौरं गृह्वापयति । पूर्व्वमेवा दशसहस्राणि जपेत् ततः सिद्धो भवति । इदानीमनेक प्रकार शस्त्र प्रतिपाद्य
Page #125
--------------------------------------------------------------------------
________________ 118] मन्त्र कल्प संग्रह अधुना देवकुल रक्षा स्तम्भनमोहनोच्चाटनविद्वेषणवशीकरण भूतशाकिनीदेवीनामाभिधानानि मन्त्राणि विद्याश्च सप्रपञ्चमाहःभृङ्गीकालीकरालीपरिजनसहिते चण्डिचामुण्डनित्ये । क्षा क्षीं भू क्षो क्षः क्षणाद्ध क्षतरिपुनिवहे ह्रीं महामन्त्र वश्ये । OM ह्रां ह्रीं भ्र भङ्गसङ्गप्रकुटिपुटतट त्रासितोद्दामदैत्य । स्रो स्री स्र' स्रों प्रचण्डे स्त तिशतमुखरे रक्षा मां देवि पद्म ॥ 4 / ___ भृङ्गीतिः-रक्ष, पालय, हे देवि पद्म ! किं भूते? स्तुतिशतमुखरे श्री पार्श्वनाथस्तुति शत वाचाले, पुनः किं भूते ? भृङ्गी0 'भृङ्गी च काली च कराली च तल्लक्षणो यो परिजनस्तेन सहिते, पुनः कथंभूतः ? चण्डि0 चण्डिचामुण्डिभ्यां नित्ये युक्त, पुनः कथं भूतः ? kSA0 क्षा क्षी भू क्षरेभिरक्षारै क्षणाद्धन क्षतो हतो रिपुनिवहो यया सा तत्सम्बोधने हे kSA0, पुनः किं भूते? ह्री ही लक्षाणो यो महामन्त्रस्तस्मद्व (स्य व) श्याः तत्सम्बोधने हे hrI0, पुनः किं भूते ? OM भ्र भङ्ग सङ्ग भ्रकुटिपुटतटात्रासितोद्दामदैत्ये0 विकटकटाक्षोच्चाटितदुष्टासुरे, पुनरपि कीदृशे ? सांस्त्रां च स्त्री स्त्रच (स्त्री च साच) स्त्रों च एतैः प्रचण्डे समर्थे इत्यर्थः । अस्य भावनामाह- इदानी देवगृहयन्त्रत्रयं तद्यथा--रम्व्यूं नामभितस्य वा व्यूं स्म्ब्यू वा संलिख्य बाह्ये हम्ल्यू वेष्ट यं, पुनरपि बाह्य षोडशस्वरान पूरयेत् । बहिरष्टदलेषु कम्ल्व्यू म्ल्व्यू m' म्ल्यूं म्ल्यू म्ल्यू भव्यू म्म्हव्' सर्वाणि पिंडाक्षराणि संलिख्य बहिरष्टदलेषु OM भृगी (भृङ्गो) नमः 1 OM काली (काल्यै) नमः 2, OMkarAlyai नमः3, OM चण्ड् यै नमः 4, OMjambhAyai नमः5, OM चामुण्ड य नमः6, 4. अजितायै नमः 7, OMmohAyai नमः8, बाह्य मायाबीजं त्रिधा वेष्ट य । पृथ्वीमण्डलं चतुःकोणेष क्षिकारं वज्राङ्कितम् । एतत्क्रमेण चक्र कुकुमगोरोचनया कपूरादि सुगन्धिद्रव्यैः भूर्यपत्र संलिख्य कुमारी
Page #126
--------------------------------------------------------------------------
________________ श्री पदमावत्यष्टकम् [116 सूत्रेण वेष्टय बाहौ धारणीयं सर्वभयरक्षा भवति अथवा एतद्यन्त्र संलिख्य श्वेतपुष्पैरष्टोत्तर शतं पूजयेत् षण्मासं यावत् लक्ष्मोसौभाग्यं सर्वकार्य सिद्धयति । OM नमो भगवते श्री पार्श्वनाथ धरणेन्द्र पद्मावती सहिताय सर्वलोकहृदयानदकारिणीभृङ्गीदेवी सर्वसिध्धविद्या बुधायनो कालिका सर्वविद्यामन्त्र यन्त्र मुद्रा स्फोटनाकली सर्वपरद्रव्ययोगचूर्णमथनी सर्वविष प्रमद्दिनी देवी अजितायाः स्वं कृतं विद्या मन्त्रतन्त्रयोगचूर्ण रक्षणा जंभा परसैन्य महिनी नमोदानेदरोगनाशिनी सकलत्रिभुवनानन्दकारिणी भृङ्गो देवी सर्वसिद्धविद्या बुवाइणी महामोहनी शैलोक्य सहारकारिणी चामुडा OM नमो भगवति 2 पद्मा. बति सर्वग्रह निवारिणी फटु 2 कम्प 2 शीघ्रचालय 2 बाहुं 2 चालय 2 गात्र चालय 2 पादं चालय 2 सवाङ्गचालय 2 लोलय 2 धूनय 2 कम्पय 2 कम्पावय 2 सर्वदुष्टान् विनाशय 2 सर्वरोगान् विनाशय2 जयेविजये अजिते अपराजिते जंभे मोहे अजिते hrI2 हर हन2 दह2 पच2 धमर चल2 चालय2 आकर्षय2 माकम्पयर विकम्पय2 पम्व्यू क्षां क्षों शू क्षौं क्षः हु~ फुट 3 निग्रह2 ताडय । काल्व' स्त्रां स्त्री ह क्रओं क्षः 2 हः 2 सः 2 धः 2 सः म्म्लव्यू ह्र रंधर कर 2 ह्र.फुट 3 शङ्खमुद्रयाधर । टम्यूं पुरहू. फुट 2 कठोरमुद्रया मारय 2 ग्राहयर क्षम्ल्व्यू हर2 स्वस्तिक मुद्रया ताडयर भ्व्यू रपरा प्रज्वल 2 प्रज्वालय2 धम2 धूमान्धकारिणी rA2 प्रां ..' 2 क्लां हः वः नन्दावर्त्तमुद्रया त्रासयर म्ल्यू खः 2 चक्रमुद्रया छिन्न 2 भिन्य2 मव्यूं गः त्रिशूलमुद्रया छेदय2 भेदय2 व्यू धः चन्द्रमुद्रया नाशय 2 म्लव्! "मुशलमुद्रया ताडय2 परविद्यां छेदयर परमन्त्रं भेदय2 धम्ल धम2 बंधयर मोचयर हलमुद्रया वयर वश्यं कुरु2 म्ल्यूं प्रां प्रीं प्रौं प्रः समुद्रे मज्जयर ब्म्यं ब्रां तीब्र ब्रौं ब्रः परमन्ना ला छेदय2 परसैन्यमुच्चाटव2 पररक्षां क्षः3 हु~ फटु परसैन्यं विध्वंसय2 मारय2 दारय2 विदारय 2 गति स्तम्भयर
Page #127
--------------------------------------------------------------------------
________________ 120] मन्त्रकल्प संग्रह व्यं भ्रां भ्री भ्रू भ्रौं भ्रः श्रव2 श्रावय2 टम्ल्व्यूं यः प्रेषय 2 छेदय 2 विद्वेषय2 स्म्ल्यू स्रा~ स्यां स्त्री स्रौं सः मम रक्षा रक्ष 2 परमन्त्रं क्षोभय 2 छेद2 छेदय 2 भिंदर भेदय 2 सर्वयन्धान, स्फोटय 2 भं भं व्यू भ्रां भ्री भनौं भ्रः नामय 2 रतम्भय 2 दृवरू य 2 खाय 2 म्ल्यू प्रां प्रीं प्रौं प्रः ग्रीवां भंजय 2 मोहय 2 म्व्यू त्रां त्री गौं त्रः त्रासय 2 नाशय 2 क्षोभय 2 सर्वाङ्गस्था स्थोभय 2 चल 2 चालय, 2 भ्रम 2 भ्रामय 2 धूनय 2 कम्पय 2 प्राकम्पय 2 विकम्पय 2 स्तम्भय 2 गमनं स्तम्भय 2 सर्वमतान् प्रमईय 2 सघदिशिः बन्धय 2 सर्वविघ्नान् छेदय 2 निकृन्तय 2 सर्वदुष्टान् ग्राहय 2 सर्वयन्त्रान् स्फोटय 2 सर्वशृखलान् त्रोटय 2 मोटयं2 सर्वदुष्टानाकर्षय 2 ह्म यूं ह्रां ह्रीं ह्रह्रौं ह्रः श न्ति कुरु 2 तुष्टि कुरु 2 स्वस्ति कुरु 2 OM A~ को ह्रीं hrauM'padmAvatI प्रागच्छ 2 सर्व भयं मम रक्ष 2 सर्व सिद्धि कुरु 2 सर्वरोगं नाशय 2 किन्नरकिम्पुरुषगरुडगान्धर्वयक्षराक्षसभूतप्रेतपिशाचवेतालरेवतीदुर्गाचण्डीकुष्माण्डीनो डाकिनी बन्धं सरयः 2 सर्वशाकिनी मर्दय 2 योगिनीगणं चूर्णय 2 नृत्य 2 गाय 2 कल 2 किलि 2 हिलि 2 मिलि 2 सुलु 2 मुलु 2 कुलु 2 पुरु 2 अस्माकं वरदे पद्मावती हन 2' दह 2 पच 2 सुदर्शन चक्रेण छिन्द 2 ह्रां क्ली प्ला~ ह्रां ह्रीं सद्रू भ्रूण हु~ ग्रो प्ली स्ती श्री त्रां श्रीं ह्रां प्रां प्री प्रमों पद्मावती धरणेन्द्र प्राज्ञापयांत स्वाहा एष मन्त्रः पठित सिद्धः निरन्तरं स्मर्यमाणेन भूतप्रेतब्रह्मराक्षसबेताल प्रभृति शाकिनी ज्वररोग चोरारि मारिनिग्रह व्याघ्र समूषकादि भयान्नाशयति । OM भृङ्गीरिटी किरिटी जभय 2 क्ली पय2 घृत्तटकं स्वाहा 1 / OM नमो भगवति काली महाकाली चण्डाली अमुकस्य रुधिरपितरसहृदयो भित्त्वा हिलि हिलि चण्डालिनी मातङ्गिनी स्वाहा OM नमो भगवती काली महाकाली रुद्रकाली नमोऽस्तुते हैन 2 दग्ध 2 छिन्द 2 छेदय 2 भिन्द 2 भेदय 2 त्रिशूलेन हहः स्वाहा । विद्याश्रयं सप्तवारानभिमन्त्र्य तबीयत शूलं नाशयति । OM नमो
Page #128
--------------------------------------------------------------------------
________________ श्री पद्मावत्यष्टकम [121 भगवती कराली महाकराली OM महामोह 2 संमोहनायं महाविद्य जंभय 2 स्तम्भय2 मोहयर मूर्छय2 क्लेदय2 आकर्षय2 पातयर हुनरे संमोहिनी एं द्रीं श्रीं हौं प्रागच्छ करालो स्वाहा । एषा विद्या निरन्तर द्वादशसहस्रकरजापेन सिद्धयति मोहिनी विद्या प्रा~ क्रौं ह्री अजिते 2 आगच्छ ह्रीं स्वाहा OMnamo जंभे मोहे थभे भिनी स्वाहा । 2 / / OM नमो भगवती गङ्गादेवी कालिकादेवी आह्वाननं । OM महामोहे स्वाहा । OM नमो चण्डिकायै गवाहिप्रवृत्ताय महामोहाय योगमुखी योगेश्वरी महामाये चारु2 चारुणी महाहरिहरभूतप्रिये स्वः स्वार्थ नृणातिस्वय जिह्वाग्रे सर्वलोकानां' पुष्प मुरु2 दर्शयर साधय2 स्वाहा । हस्ताकर्षिणी:- नदी ह्रद तडागे वा, प्राकाशे चन्द्रमण्डले । खङ्ग दी । 'शखायां वा, अगुष्ठे दर्पणे तथा ॥ 1 ॥ अर्य शुभाशुभं कथयति । OMnamo चण्डव अपाणये महायज्ञसेनाधिपतये वज्रको वा दंष्ट्रोत्कट भैरवाय एतद्यथा--OMnamo अमृतकुण्डलो अमुफ खाहिर वल2. तृष्णर बन्ध2 गञ्ज र सर्वविघ्नौघविनाशकाय महागणपति . अमुकस्य जीवहराय स्वाहा । शत्र... षणमन्त्रः OMnamo भगवति रक्त चामण्डे मत्प्रजापाले कट2 आकर्षय2 ममोपरिचित्त भवेत फल पुष्पं यस्य हस्ते हस्ते ददामि स शीघ्रमागच्छतु स्वाहा । वश्याकर्षण* वज्रपाणिमन्त्रेण विशेषणं क्रियते तस्य सहस्र जापः कराभ्यां श(मि)तपुष्पाणां सिद्धिर्भवति । प्रथम ताव्त्क्र्न्यास्ः। OM ठः ठः ठः कराभ्यां शोधनीयं । पश्चात नांगुलिना प्रत्येकं शोधन काय तदनन्तरं क्ष पादाभ्यां क्षां हृदये स्वाहा। क्षीं शिरसे स्वाहा क्ष ज्वलितांश खाये बौषट् क्षौं कवचाय वषट् हु भु बाहुभ्यां स्वाहा क्षं स्कन्धाभ्यां स्वाहा क्ष नेत्राय वषट क्षौं कर्णाय वषट क्षनेत्राय स्वाहा क्षः अस्त्राय स्वाहा। हदुदशदिशानां रक्षां करोति । OM ह्रीं बाहुबली
Page #129
--------------------------------------------------------------------------
________________ 122 मन्त्रकल्प संग्रह लंबबाहु क्षां क्षों क्ष क्ष क्षौं क्षक्ष रुद्ध पूज कुरु शुभाशुभं कथय स्वाहा । एतन्मन्त्रं दशसहस्त्र करजापेन सिद्धयति OM कट विकट कट कटे कटिधारिणी ठः ठः परिस्फुटवादिनी जंभ 2 मोहय 2 स्तंभय 2 वादिमुख प्रतिवादिमुखं शल्यमुखं प्रतिशल्यमुखं कीलय 2 पूरय 2. भवेज्जयं । एषाविद्या व्यवहारकाले स्मर्यमाणा वादिमुख स्तम्भयति । इयं सदा कण्टकारि पुष्पैरष्टोत्तरसहस्त्र जपेद्दिनाष्टक यार्वसिद्धिभवति कंटकारी महाविद्या अधुना नाम मूर्तिमध्ये षट सु दिक्ष कों विदिक्ष, च क्लो' बहिर्बहिपुढे कोष्टेष्टौ जंभे मोहे समालि वेत एतदष्टाग्रांतब्रह्माकारमास्थितः । OM ब्लैं धात्रो वषट फुट बाह्य क्षिति मण्डलं अष्टवर्ग लाञ्छन चतः कोरणेषु लकारमालिख्य फलके भूयपत्रे वा लिखित्वा कुकुमादिभिः पूजयेत यः सदायन्त्रं तस्य वश्य जगत्सर्व्व । OM ह्रीं क्ली जंभे मोहे अमुकं वश्यं कुरु कुरु वश्ययन्त्र । OM यरलवयूं र्र्र्व्र्राहाः। हो A~ को क्षीं क्ली ब्लू द्रां द्री पद्ममालिनी ज्वल 2 प्रज्वल 2 हन 2 दह 2 पच 2 इदं भूतं निर्घाटय 2 धु 3 धूमान्ध कारिणो ज्वलन शिखे ह. फूट 2 यं 3 मात्री हितार्थान् हिताज्वालामालिनी प्राज्ञापयति स्वाहा मन्त्रेणावेष्टयेत्त्रोटयेदिदं पिण्डं ललाटे ध्यायेदग्निवर्ण सर्वाङ्ग भूतं ज्वरशाकिन्याद्य पद्रवान्नाशयति । OMnamo भगवते पशुपतये नमो नमोऽधिपतये OMnamo . रुद्राय ध्वस2 खङ्गरावण चल 2 विहर 2 संर2 नप 2 स्फोटय स्मशानभस्मनाच्चितशरीराय, घण्टाकपालमालाधराय, व्याघ्रचर्मपरिधानाय, शशांकांकितशेखराय, कृष्णसर्पयज्ञोपविताय, चल 2 चलाचल 2 अनिवत्ति कपालिनी हन2 भतप्रेतांस्त्रासय2 हां मण्डलमध्ये कट 2 वज्रांकुशेनानम्र प्रवेशय 2 प्रावहप्रचण्डधारासिदेविरुद्रो अपि क्षय महाविद्या रुद्रो प्राज्ञापयति ठ: : स्वाहा भूतमन्त्राः । अयोगिनी ' चक्रानन्तरं कदप्पंचक्रमाह-- चञ्चत्काञ्चोकलापे स्तनतटविलुठत्तारहारावलीके । प्रोत्फुल्लत्पारिजातद्रुमकुसुममहामञ्जरीपूज्यपादे । /
Page #130
--------------------------------------------------------------------------
________________ श्री पदमावत्यष्टकम् [123 . द्रां द्रीं क्लों ब्लू" समेतैर्भुवनवशकरीक्षोभिणी ....... A~ इंपद्महस्ते कुरुघटने रक्ष मां देविपद्म ॥ 5 / / - चञ्च0- हे देवि मां रक्षेति सम्बन्ध: / किं भूते ? चञ्चत्काञ्चीकलापे मनोज्ञमेखलासमूहे, पुनः किं भूते ? स्तन0 स्तनतंटे विलुठन्ती तारा 'उज्वलाहारावली यस्यास्तत्संबोधने हे स्तन0 / पुनः किं भूते ? प्रोत्फु0प्रोत्फुल्लद्भि विकसद्भिः पारिजातमकुसुममजरोभिः देव.... क्षपुष्पस्रग्भिः पूज्यो पादौ यस्यास्तत्संबोधने हे प्रोत्फु0 / पुन: कि भूता त्वं क्षोभिणी लोक्यवश्यकरी चालयन्ती अङ्ग मोहयन्ती द्रावयन्ती त्र्प्य्न्ती.| पुनः किं भूते ? ? द्रां द्री क्ली ब्लू समेतैः एतावत्येतानि बीजाक्षराणि भावना क्लों प्ली' नामभि. तस्य बाह्य षु कोणेषु द्रा~ द्रो क्लो ब्लू सः दातव्यं । अथवा द्वितीय प्रकारं आग्नेयमडले एकानामगभिनस्य लक्षाकाणेषुरेफस्वस्तिका ज्वाला दातव्या । बहिः षोडश स्वरैप्टनीयं बहिरष्टदलेषु कामिनी रजनी स्वाहा । OM ह्रां प्रा~' को क्षी त्री क्ली ब्लू द्रा द्रो देवदत्ताभगं द्रावय 2 ममवश्यमानय 2 पद्मावती प्राज्ञापयति स्वाहा । * अस्या वामपादपांशुआह्या पुष्य कामकरेमासेन दक्षिणे निज करे लिखेत । तस्याः वामकरे पीडयेत् । वश्यं अधुना चले चलचित्ते चपले मातङ्गीरेत मुञ्च मुञ्च स्वाहा । OMnamo कामदेवाय महानुभवाय कामसिरि असुरि 2 स्वाहा । अनेनाभिमंत्रितं पुष्पफलादि यस्य दीयते सा वश्यं । अनेनं वाभिमन्त्रित रक्तकणवीराष्टोत्तरशतंत्रिय अग्रे भ्रामयेत् साक्षरति OMnamobhagamAlinI भगावहे चल2 सर2 अनेना7 भिमन्त्र्य वामहस्तो स्त्रिया भगस्योपरि दद्या""रति । पूर्वसेवा 8 सहस्राणि जपेत् तद्दशांशेनाशोककुसुमैर्होमः । पुनः किं भूते ? प्रां इं OM पद्महस्ते इति नाम बीजाक्षराणि । भावनामाह- कारनामगभितस्य बाह्य क्षकारं दातव्यं बाह्य वकारष्टय तत्बाह्य षोडशस्वरैष्टय बाह्य षोडशदलेषु क्षां ग I वा रं का~ A~ खा~ ला~ चा~
Page #131
--------------------------------------------------------------------------
________________ 124] मन्त्रकल्प संग्रह OM छा~ मा~ जि सोयाः संलिख्य दलाने OM रां पूरयेत मायाबोज त्रिगुणं वेष्टय बहिर्भुजङ्ग द्वयं मस्तके गंधः हृदये इ वां संलिख्य एतद्यन्त्र भूर्ये सुगन्धिद्रव्यविलिख्य बाहौ धारणीयं सर्वभयरक्षाकर विषतत्त्व स्मरविषयं प्रतिपाद्याधुना विषहरण सौभाग्यपुत्रप्राप्तिकरं यन्त्रमाह लोलाव्यालोलनीलोत्पलदलनयने प्रज्वलद्वाडवाग्निः । त्राटयत्ज्वालास्फुलिंग स्फुरदरुणकणोदग्रवज्राग्रहस्ते ! ॥ ' .. ह्रां ह्रीं ह्रीं ह्रौं हरन्ती हरहरहह hu~kArabhImakanAde ! / पद्म पद्मासनस्थे व्यपनय दुरितं देवि देवेन्द्रवन्ध ! / / 3 / / लोलेति-हे देवि ! मे दुरितं व्यपनय स्फोटय, कि भूते ? लोला* क्रीडाचपल नीलेन्दीवरपत्रलोचने । पुन; किंभूते ? प्रज्वल. जाज्वल्यमानवडवानलज्वालाकलापसमान-त्र टदग्निकणकरलोदग्रशतकोटिहस्ते, पुनः किंभूते ? ह्रां ह्रीं ह्र ह्रौं हरन्ती हर हर hu~kAra भीमकनादे ह्रां च ह्रींचह्नच ह्रौं च चूरन्ती च हर 2 चहहहकारं च हा~0 तेर्भीमो भीषणं । एकोऽद्वितीयो नादो यस्याः सा तस्याः सम्बोधने0 / सर्वाण्येतान्यक्षाराणि मालामन्त्रयन्त्राणि सूचयन्ति तद्यथा OM नमोभग तो अवलोकितपद्मनो ह्रां ह्रहह्रः वराङ्गिनो चिन्तितपदार्थस धनी दुष्टलोकोच्चाटनी सर्वभूतवशंकरी AM कों ह्रीं पद्मावती स्वाहा OMnamo भगवती पद्मावती सप्तस्फूट विभूषिता चतुदेशमुखाष्टादशकरा लोचना..."फुर 2 एकाहिकं द्वयाहिकं व्याहिक चातुर्थिक ज्वरं अर्द्ध मासिक ज्वरं मासिक ज्वरं द्विमासिक ज्वरं त्रिमासिक ज्वरंचातुर्मासिक ज्वर पाण्मासिक ज्वरं संवत्सर ज्वर पिशाच ज्वर वेलाज्वर मूर्तज्वर सर्वज्वरं विषमज्वर प्रेतज्वर भूतज्वर ग्रहज्वर राक्षस ग्रहज्वर महाज्वर रेवतीग्रहज्वर दुर्गांग्रहज्वर किंकिणीग्रहज्वर
Page #132
--------------------------------------------------------------------------
________________ श्री पद्मावत्यष्टकम् [ 125 * त्रासय 2 नाशयर छेदय 2 भेदय 2 हन 2 दह 2 पच 2 क्षोभय 2 पार्श्वचन्द्र प्राज्ञापयति OM ह्रीं ह्रीं पद्मावती ग्रागच्छर ह्रीं ह्र स्वाहा । सर्व्वभयरक्षिणी विद्या मन्त्रद्वयमेतदभ्यस्यते ज्वरनाशः हरन्ती नाशयन्ती अस्य भावना । ऐं ह्रीं क्लीं ब्लू A~ क्रीं श्रीं ब्लीं म्लें ज्लें सर्व्वाङ्गसुन्दरी क्षोभि 2 क्षोभय 2 सर्व्वाङ्ग त्रासय 2 ह. फट स्वाहा । एषा विद्या निरन्तर ध्यायमाना दुष्टरोगं नाशयति हर 2 इति साधना मायाबीजं नामगर्भितस्य बहिश्चतुद्द लेषु पार्श्वनाथ संख्यि बाह्य हर 2 वेष्ट्यं बहिः ह हा हि ही हु हु है है हो हो हहः बहि ककारादि क्षकारपर्यन्ता मातृका लिख्यन्ते बहिर्भुजन पदा दातव्या । एतद्यत्र कुंकुमगोरोचनया भूर्ये संलिख्य कुमारी सूत्रेण वेष्टव्यं निजभुजे धारयेत् स्वजनवल्लभकृत् । अपुत्रा लभते पुत्र दिवो जीवितप्रजाः । यन्त्रधारण मात्रेण दुर्भगा सुभगा भवेत् ॥ 1 ॥ प्रभवति विषं न भूतं सन्निहितं पिटकभूताश्च । संस्मरणादस्य सदा पापमपि विनाषमुपयाति ॥ 2 ॥ हुंकारनाम गर्भितस्य बहिः क्षुकार वेष्ट्य । बाह्यषु षोडषसु दलेषु षोडषस्वरा दातव्या तदुद्बहिः ऐं ह्रां ह्रीं द्रां द्रीं क्लीं क्षः ह्रौं ह्रः ठठः आलिख्य बाह्य दला OMkAra ह्रींकार दातव्यं । एतद्यन्त्रं कुकुमगोरोचनया भूर्ये विलिख्य कुमारीसूत्र गावेष्टयं बाहोवारणीयं सप्र्पविषज्वलनदाघज्वरभूतशाकिनीप्रभृतिरक्षा भवति । हुकारयन्त्रमुच्यते भीमेक महाघोरे ! प्रतीतनादे! प्रह्लादे ! हे पद्म ! हे पद्मासनस्थे ! हे कमलासनसंस्थे ! पुनः किं भूते ? देवेन्द्रवन्द्य इन्दनते इदानी शान्तिक पौष्टिक तुष्टिक यन्त्र विषहरयन्त्रं मन्त्र स प्रपञ्चमाह -
Page #133
--------------------------------------------------------------------------
________________ 126] मन्त्रकल्प संग्रह कोपं वं झसहंसः कुवलयकलितोद्दामलीलाप्रबन्धे । ह्वां ह्रीं ह्रः पक्षिबीजैः शशीकरधवले प्रक्षरत क्षीरगौरे । / व्यालव्याबद्धजूटे प्रबलबलमहाकालकूटं ह्र्न्ती। हाहा हुंकारनादे कृतकरमुकुलं रक्षा मां देवि पद्म । 7 / ... - कोपमेति--हे देवि ! मां रक्ष, पालयेति स्म्ब्न्ध्ः। किं भूत ? कोपं च वं च झं च सहं सेन वर्तते यः स महं सः । अस्य भावना-- OM को पं व में हंस: वसहमन्त्रः । OM क्षां सा ह्रज्वी बद्धा मोडके OM कूरु 2 कुलेण उपरि मेरु 2 तलिबिम्ब उयहु मन्त्र गरुडाहिवहाहसः पक्षिय 3 कोपं वं हंस हंसः OM स्वाहा हंसः पक्षि: वृक्षिमन्त्रः । तथा कि कुवन्ती ? हरन्ती, कं, ? प्रबल प्रोग्रविष हा हा hu~kArarUpo. नादो यस्याः तत्सम्बोधने हे हा. हा हः इति दैत्यनाश । हुंकारशब्देन पर विद्याछेदः । ह्रीं महाकूटमित्यस्य भावनामाह-सं स्वीं 6वां हंसः पक्षि " प्लवय प्लावय 2 विषंहर 2 स्वाहा। क्षकार नागभितो नंकारं वेष्टय ठकारं वेष्ट य पुनरपि बाह्यवलयमन्यै षोडशस्वरवेष्टय । तद्बाह्यवलये द्वादशदलेषु हहाहिहीहु हू हे है हो हो हं हः दातव्यं । बाह्ये हकारसम्पुटं दातव्य तस्य बाह्यवलयमध्ये वं झ ह सः पूरयेत । वकारद्वय सम्पुटस्थ OM नमो भगवति पद्मावति स्वाहा पक्षिआहंसः यः विषं हर 2 प्लावय 2 विष हर 2 स्वाहा । एतन्मन्त्रां निरन्तर कर्णजापेन विषं नाशयति । हकार नामभितस्य बाही हंसः व रत्रयं वेष्टय हा मस्तके हा अस्स्त्तान्ग्ग्न्यास्ः। तथा बाह्य हस 3 इतिवार त्रयं लिखेत । स्वकीय मण्डलं स्थाप्यं यथा OM क्षां सां ह क्ष्वी क्ष्वांहंसः विषहरणमन्त्रः हुंकारनामभितं OMkArasamghaTastha वज्राष्टभिन्न वज्र । OM कारं लिखेत, वज्रपर्यन्त लकारमालिखेत् सर्वेषामपि अथवा हुंकारनामगभितो तस्य बाह्य OMkAradvayaM सम्पुटंस्थं तस्य बाह्य स्वरा वेष्टयाः दिशि विदिशि बज्राष्टभिन्न जाने उच्छ
Page #134
--------------------------------------------------------------------------
________________ पद्मावत्यष्टकम (127 श्रोंकारं मध्ये सकारं सर्वत्र वज्रषु द्रष्टव्यं । एतद्यन्त्र शुभद्रव्य कांस्यपात्र विलिख्याष्टोत्तर शतं जापः कार्योऽनेनपरविद्याच्छेदः । अधुना दावोक्त कंसपात्र पु सुगन्धद्रव्यैहुंकारं नाम गभितस्य तस्य बाह्य पोडशस्वरावेष्टि तस्य बाह्ये OMkAraM वेष्टय । बहिः कलिकुण्डस्वाहा लिखेत् । तस्य वयन्त्रस्य श्वेतपुष्पैरष्टोत्तर सहस्रप्रमाणेरक्षातर्बलीधूपदीपप्रभृतिभिः गृहीतस्य पूर्वोक्तकांस्यपात्र पानीयेन प्रक्षालयेत् तत्पानीयं च सूतादिगृहीत रोगाक्रान्तं च लुकत्रिक ययेत् । सर्वग्रहरोग निर्मुक्तो भवति । इदानों परविद्या छदानंतरं चतुःप्रकार देवकुल माहप्रातः baalaarkrshmicchuritghnmhaasaandrsinduurdhuulii| सन्ध्यारागारुणांगी त्रिदशवरवध वंद्यपादारविन्दे । / चञ्चच्चण्डामिधारा प्रहतरियुकुले कुण्डलोद्धृष्टगण्डे । श्रां श्रीं श्रुश्री स्मरन्ती मदगजगमने रक्ष मां देवि पद्म । / 8 / / .. प्रात रेति- हे देवि ! मां रक्ष पालय, के मां कीदृशे ? प्रातः0 प्रातर्नवोदितो यो बालार्कस्तस्य रश्मयः किरणाः तेषां छुरितं घनो . बाहुः महासान्द्रो निविडो यः सिन्दूरस्तस्य धूली चूर्ण सन्ध्यारागश्च . तद्वदरुणाङ्गी, पुनरपि कीदृशे ? त्रिदशवरवधूवंद्यपादारविन्दे वराश्च तावध्वश्च वरवध्व: त्रिदशानां वरवध्वः त्रिदशः0 ताभिरभिवन्द्य '. पादारविन्दे यस्या सां तस्या सम्बोधने त्रिदशः0 अमरवराङ्गनानमस्यमानच रापङ्क हे पूनः कीदृशे ? चं वच्चण्डासिधाराप्रहतरिपुकूले, चण्डाचासो अमिधारा च चण्डासिधारा, चंचंती चासो चण्डासिधाराच चञ्चच्चण्डासिधारा, तया प्रतं रिपुकुलं यया सा चंचच्चण्डासिधाराप्रहतरिपुकुला, तस्याः सम्बोधने हे चंचच्चण्डासिधाराप्रहतरिपुकुले ! देदीप्यमान प्रचण्डमण्डलारधारा व्यापादित शत्र स्मूहे। पुनः कोदृशे ? कुण्डलोद्धृष्टगण्डे कुण्डलाभ्यामुघृश्ट्रीगण्डौ यस्याः सा तस्या सम्बोधने कुण्डलोघृष्टगार्3e ! कर्ण
Page #135
--------------------------------------------------------------------------
________________ 128 ] वेष्टक घृष्यमारणगण्डस्थले । पुनः ko0 श्रां श्र श्रं श्रौं स्मरन्ती, श्रां च श्रीं च श्रं च श्रीं च तानि स्मरन्ती ध्यायन्ती एतेषामक्षराणां यन्त्र दर्शयन्नाहः- कमलक्यू~ नाम गर्भितस्य बाह्य लवयूं वेष्टय, बाह्य' षोडशस्वरान् लिखेत् बद्रिष्टदलेषु चछजटर भसम वर्यू पिडाक्षराणि दातव्यानि बहिरष्टदलेषु ब्रह्माणी 1 कुमारी 21 इन्द्राणी 3 माहेश्वरी 4 वाराही 5, 6 चामुण्डा 7, गांधारी 8, OMkArapUrvaM मन्त्रमालिख्यत तद्बाहौ समलवर्यू हां हं हः AM. क्रों, क्लीं ब्ली ट्रां ट्री पद्मावती श्रां श्रीं श्रीं श्रीं श्रः हूं फटु घी स्वाहा । एषा विद्या अष्टोत्तरसहस्रप्रमाणकरजापेन क्रियमाणेन दशदिनपर्यन्ते सव्र्वकार्याण सिध्यन्ति । पुनः कीदृशे ? मदगज गमने मदनोपलक्षितो गजो मदगजस्तद्वद्गमनं यस्याः सा तस्याः सम्बोधने हेमद साम्प्रतमुपसंहार माहः- मन्त्रकल्प संग्रह -- * दिव्यं स्तोत्रं पवित्रं पटुतरपठतां भक्तिपूर्वं त्रिसन्ध्यम् । लक्ष्मीसौभाग्यरूपं दलितकलिमलं मङ्गलं मङ्गलानाम् ॥ पूज्यं कल्याणमान्यं जनयति सततं पार्श्वनाथप्रसादात् । देवी पद्मावती नः प्रहसितवदना या स्रुतादानवेन्द्रः ॥ 6 ॥ उ दिव्यमिति -- जनयति उत्पादयति, कासी कर्त्री ? इयं देवी पद्मावती, कीदृशी ? प्रहसित0 प्रहृष्टानना, कस्मात् ? पार्श्वनाथप्रसादात्, यात्र ताकैर्दानवेन्द्र दैत्यपुरुहूतः किं जनयति ? लक्ष्मीसौभाग्यरूपं लक्ष्मीश्च सौभाग्यञ्च रूपञ्च लक्ष्मी0 कीदृशं तत् ? दलित कलिमल निद्दलित पापमलं तथा मङ्गलं जनयति केषा~ ? मङ्गलानां निःश्र एयसामपि मध्ये विशिष्टं निःश्रेयसं जनयतीत्यर्थः । पुनः कि भूत ? पूज्यं पुनः कि स्बीं त्रों हंसः । चक्रमुद्रयाप्रयुज्भीत । पुनः कथं भूते ? कुवलयैः नीलोत्पलैः कृत्वा कलितः स्वीकृतः उद्दामः स्फारो लीलाप्रबन्धः क्रीडासमूहो यस्याः सा तस्याः सम्बोधने हे ku0 OM कुवलयहंसः कुसुममन्त्रः पुनः किं भूते ? शशिकर
Page #136
--------------------------------------------------------------------------
________________ श्री पद्मावत्यष्टकम् [126 धवलचन्द्रकरोज्वले पुनः हां च ह्रीं च हश्च पक्षयश्च ह्वां हवी ह वः पक्षय एते एव बीजं यस्य तत्सम्बोधने he0 / एतेन चक्र सूचितं । तद्यथा--लं बं हु पक्षिनामभितस्य वेष्ट यं बहिः षोडशदलमध्ये अकारादिक्षकारपर्यन्तानि संलिख्य बहिः ठकारेण वेष्ट यं बहिर्वादशदलेषु ह हा हि ही हु हु हे है हो हो हं हः । बहिः हकारद्वयं सम्पुटस्थं बहिः झ्वी क्ष्वी हं सं वेष्टयेत, पुनस्तद्बाह्य एकारद्वयं संपुटस्थं पुनर्बाह्य . मायाबीजं त्रिगुणं वेष्टय मन्त्रमिद एतद्व्यक्ष्यमाण यन्त्रद्वयं । तद्यथा--कां खां गा~ घा~ चों छों ज्व इवीं नमः गरुडध्वजो नाममन्त्रः । करजापसहस्रेण सिद्धिः। क्षिप OM स्वाहा नीर 21 वार मभिमन्व्य पाय्यते अजीर्णविषं नाशयति । ह हा हि ही हु हू हे है हो हौ हं हः अनेनोदकमभिमन्त्र्य श्रोत्राणि ताडयेत अभिषेचयेत निविषो भवति कं वह वः । पक्षिवः स्वी हंस: मन्त्रमाराधयेत् । श्वेताक्षतैः श्वेतपुष्पैर्वा श्रीखण्डादिभिः सुगन्धिद्रव्यैः शरावसम्पृटे संलिख्य शान्ति तुष्टि पुष्टिर्भवति एतज्जलपूर्णे घटे क्षिपेत् शीतज्वर दाघज्वरं नाशयति ग्रहपीडानि सर्वे दोष : न प्रभवन्ति दृष्टप्रत्ययमिदं । पुनः किंभूते ? प्रक्षर0 प्रक्षरदुग्धपाण्डुरे । OMkAraiH विमुक्तिकार सरहंसः अमृतहंस : कोपं व झः हसः ठः 3 स्वाहा। सर्व विषोंजन 'मन्त्रः । पुनः किं भूते ? व्याल vyA0 दंदशूक कल्याणमान्यं कल्याणमन्यि कुशलयुक्तम । कथं सततं निरन्तर केषां पटुतरपठतां भणतां कथ भक्तिपूर्व भक्तिपुरस्सरं न केवल भक्तिपूर्वत्रिसन्ध्यं च किंकर्मतापन्न स्तोत्रं स्तवन, कीदृशं ? दिव्यं प्रधान, पुनः कीदृशं ? पवित्र, अस्यां पार्श्वदेवगणिविरचितायां पद्मावत्यष्टकवृत्तौ यत्किमपि अवद्य पठितं तत्सर्वं सर्वाभिः क्षन्तव्यम देव्ताभिर्पि। .. वषाणां द्वादशभिः, श्शतैगतै रस्युत्तरैरियं वृत्ति; -वैशाखेसूर्यदिने समथिता शुक्लपञ्चभ्यां ॥ 1 ॥ अस्याक्षरगणनातः, पञ्चशतानि जातानि । द्वाविंशदक्ष राणि च, सदनुष्टुप् छन्दसां प्रायः । / 2 / / . / / इति पद्मावत्यष्टक वृत्तिः संपूर्णा । /
Page #137
--------------------------------------------------------------------------
________________ 130] मन्त्रकल्प संग्रह अथ लोक्यविजययंत्र कल्पः OM नमो भगवते श्रीपार्श्वनाथाय ह्रीं धरणेंद्रपद्मावतीसहिताय ट्टे क्षुद्रविघट्टे क्षुद्रान् स्तंभय 2 दुष्टान् चूरय 2 शत्रून संहर 2 मम वांछित कुरु 2 स्वाहा । ( इतिमंत्र ) ( अथ स्तोत्रम ) पणमह लच्छिनिवास, घररिंग सुरिंदथुयं पासं । पण जण - पूरियासं, जोइयलोयाण जोईसं ॥1॥ सो जयौपासनाहो, जस्स पसाएण चितिम्रो प्रत्थो । संपज्जइ सयलोवि हु, तक्खनमित्त जंतूणं ॥2। तिसरस्समभे: अट्ट दिसा अठ्ठपत्तकमलमि । जिबीको सपुणे, भमरुव तुम सया सुहसि ॥ 2 ॥ जो भाइ तुह पडिम, पवरं तियलोयविजयजंतमि । नीलमणिभासुरंग, सो लच्छिकुलहरं होई ॥ 4 ॥ उवसग्गव गहरणं, धरणिदपयासि महाजन्त । जो चैतिसंसं सो पावै इच्छियं सोक्खं ॥ 5 ॥ दुठ्ठारिचक्वचक्के, आवैदालिद्दरण घरट्ट । परमं तं विजयजगत', पाससणाही जयै जन्त ॥ 6 ॥ विप्रइ जस्स हियए, पउमावईसंजुश्री महामंतो ! तस्स वसे भुवरणयलं, होइ, अजेओ समरमज्ये ॥ 7 ॥ वसुसंखपत्तकलियं, कमलं लिहिऊण भायणे पवरे । समरेह समपत्तं, हिणाहियेह वयियं ॥ 8 ॥ घणसार चन्दणेणं, कुंकुमगोरोयणाइ दव्वेहिं । गभे पहुस्स नाम वियवं पत्तनामं च ॥ पत्ते पत्ते एगो, एगो पत्तन्तरे मुणेयव्वो । पत्तन्ते तह एगो म ( अ ) क्खन्तरठावणा एसा ॥ 2 ॥
Page #138
--------------------------------------------------------------------------
________________ औलोक्यविजययन्त्रकल्प: [131 अवहरई दोसविदं, पीय पक्खालिऊण दुद्धण । सायणि मुग्गय(ल)भूयं, सुयरयणं देवयं झारणं ॥ 11 ॥ इय सिरितिहुयणविजय, जन्तं मायातिवेढियं कुणौ । भवियाणं वंछियत्थं, अवि हरणं सयलदुरियाणं । 12 / / माया AI अन्ते, तिलोयबंभं समं त्थ्विज्जासु। बंभन्ति पढमपूया, तिलोयपूया तओ बीया ॥ 13 / / नीलंग पासजिणं, पच्छा अच्चेह जन्त मज्झमि । .. मन्तक्खरपंतितिगं, जहकम्मं पूइए पुरिसा । / 14 / / दाहिणपासे जन्त, तो धरणो सहियो फणतिगेण । उत्तत्तकणयवण्णा, पूइज्जन्तो कूणइ अत्थे । / 15 / / दाहिणचलणस्स दाहिणंगमासणगयं गयं हरई । - वामचलणस्सयतलय, कमलस्स य तलगयं नमह । / 16 / / वामंमि चौम्यया, पउमकरा पउमवाहणा पुमा। .. . दाहिणवामेवरयं, कुभं सयाधरई ॥ 17 / नोलंबरपरिहासा, रत्त गा रत्तकञ्चुया पुमा। - पावरियसेयवत्था, 'भयणहयंकुसाय महिलयणं । / 18 / / जा वो ति-सत्त इगवीसं, संक्खाय इक्कक सुमेणं । ___ छम्मासाणं मन्भे, दापयाण एगचित्तेणं ॥ 16 / / अभिमतिऊण पढमं, तिलोयवणे ठवे सुमायजुयं । ___तस्सतंमि य बंभ, जाव दाऊण अठ्ठसय । / 20 / / पक्खित्ताघरमब्भे पुरिसेणं दसदिसासु सा धुलो। अबहरै घोरसप्पं, दुजरं भूयसंघायं । / 21 / / अट्ठ मट्टो vi akkharaha, tiyloyvijyjntss| eso पहावकप्पो, भणियो पुब्विल्लसूरीहिं । / 22 / / जो नियकण्ठे धारै, कप्पमिम कप्पसुक्खसारिच्छं । अविकप्पं सो कामिय कप्पणकप्पद्रुमो सहै ॥ 23 ॥ (इति शैलोक्यविजययंत्रकल्पः सम्पूर्णाः) tion
Page #139
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह श्रीऋषिमंडलस्तोत्र यन्त्रोद्धारसहितं प्रणम्य श्रीजिनाधीशं lshcisaamstysNyut| ऋषिमण्डलयन्तास्य वक्ष्ये पूजादिमल्पशः । / 1 / विनीतोबुद्धिमानप्रीतो न्यायोपाज्ञधनो महान । शीलादिगुणसंपन्नो यष्टा चात्र प्रशस्यते । / 2 / / ( इति यजमानः) देशकालादिभावज्ञो निर्ममः सुधियां व्र्ः। सद्वाण्यादिगुणोपेतो याजकः सोऽआ शस्यते । / 3 / / . ( इति यांजकः.) ज्ञानदर्शनचारित्रसंयुतो ममतातिगः । प्राज्ञः प्रश्नसहश्चात्रा गुरुः स्यात्क्रांतिनिष्टितः ॥4।इत्याचार्य्ः निर्मलं पृथुलं घटातारिकाकारणान्वितं । / प्रलम्बपुष्पमालाढय, चतुर्धाः कुभसंयुत । / 5 / / भेरीपटहकशालतालमई लनिः स्व्नैः। . प्राकुलं स्टेणगीताढय मंडपं कारयेद्बुधः । / 6 / / या या नेशमानसहारिशिला . ( इति मण्डपं ) सामग्री शस्यते सर्भिनिखिलानंदकारिणी । 6 / / .. ( इति सामग्री) ( अथ यन्त्रोद्धारः) . कांचनीयेऽथवा रौप्ये, कांस्ये वा भाजने वरे । ___ मध्ये लेख्यः सकारान्ते, द्विगुणोयांतसेवितः । / 8 / / तस्विरमनोहारी, बिंदुराजा mstkH। . जितेशास्तत्प्रमा लेख्या, यथास्ठानं तदंतरे । 6 / / ऋषभाजितनाथं च सम्भवमभिनन्दन । सुमतिं च सुपार्वं च शीतलं श्रेयसं जिनं । / 10 / / विमलानंतधर्माश्च, शांति कुथुमर त्था। नमि वा वर्द्धमानं च, हरस्ठाने नियोजयेत् ॥ 11 ॥
Page #140
--------------------------------------------------------------------------
________________ श्री ऋषिमण्डलस्तोत्र चंद्रप्रभपुष्पदंतौ naadRstthitismaashrito| बिंदुमध्यगतौ नेमि-सुव्रतो जिनसत्तमौ । / 12 / / पद्मप्रभवासुपूज्यौ, klaapdmdhishritau| शिरईस्ठितसंलीनौ, पार्श्वमत्त्रीजिनोत्तमौ । / 12 / / ततश्च वलयः कार्यस्तबाह्य कोष्ठकाष्टकं । तत्रति लेख्य विबुधैश्चारुलक्षणलक्षितैः । / 14 / / चर्गाष्टकं च तत्रेति, लेख्याहमलसंयुतौ । - कोष्ठकोपरि संपूर्य अधलेख्यमतः शृणु ॥ 15 / / अआइई ऊ ऊ ऋ ऋ ल ल ए ऐ ओ औ अ अः ह.म्व्या कखगघङ घम्ल्य' चछजझञ ठम्याटठडढण म्म्ल्व्यय तथदधनम्व्यू पफबभमल्ल्या यरलचश्म्ल्या शषसहस्म्ल्व्या अधश्च वलयः कार्यो लेख्यास्तत्राष्टकोष्टकाः तत्रेति लेख्यंविबुधईदाद्यष्टकं shubhm।16। तद्यथा-OMhrIM अहद्भ्यो नमः 1, OMhrI सिद्ध भ्यो नमः 2 OMhrIM सूरिभ्यो नमः 3 OM ह्रीं पाठकेभ्यो नमः 4, OM ह्री सर्वसाधुभ्योनमः5, OM ह्रीं सम्यग्ज्ञानेभ्यो नमः6, OM ह्रीं तत्वदृष्टिभ्यो नमः7. OM ह्रींसम्यग्चारित्रेभ्यो नमः 8, ततश्च वलयः कार्यस्तत्र षोडश कोष्ठका लेख्यास्तत्रेतिचंद्राद्या, विद्वद्भिश्चतुरैनरैः ॥ 17 ॥ (तद्यथा)OM ह्रीभुवनेंद्राय नमः । OM ह्री यंतरइद्राय नमः 2 OM ह्रीं ज्योतिष्केन्द्राय नमः 3. OMhrIM कल्पेन्द्राय नमः 4 OMhrIM श्रुतावधिभ्यो नमः 5 '. 'अह्रीं देशावधिभ्यो नम: 6, OMhrIM परमावधिभ्यो नमः 7 अह्रीं सर्वावधिभ्यो नमः8 OM ह्री बुद्धिऋद्धिप्राप्तेभ्यो नमः । OMo क्षेत्रद्धिप्राप्तेभ्यो नमः 10, OMhrIM सौंषधिप्राप्त भ्यो नमः 11 OM ह्रीअनंतबद्धिप्राप्तेभ्यो नमः 12, OMho तप्तऋद्धिप्राप्तेभ्यो नमः 13, OMhI रसद्धिप्राप्तेभ्यो नमः 14, OM ह्रीं वैक्रियद्धिप्राप्तेभ्योनमः 151 OM ह्रीं अक्षीणमहानसद्धिप्राप्तेभ्यो नमः 16 / 1 क्षेत्राधिप्राप्तयेन्नोनमः
Page #141
--------------------------------------------------------------------------
________________ 134] मन्त्रकल्प संग्रह ततश्च वलयः कार्यश्चत विशतिकोष्टकाः तत्र लेख्याश्च कर्तव्याश्चतुर्विंशतिदेवताः ॥ 18 / / (तद्यथा) ह्रीं श्रियै 1 OMhrIM ह्रीदेव्यै 2 OMhrIM धतये 3 OMhIM लक्ष्म्यै 4 OMhrIM गौर्यै 5 ह्रीं चण्डिकायै 6, OM ह्रीं सरस्वत्यै 7 OMhro जयायै 8 OMho अम्बिकायै ह्रीं विजयाय10 OMhrI क्लिन्नायै 11 OMhrI अजितायै 12 OMhrI नित्यायै 13 OM ह्रीं मदद्रवाये 14 OM ह्री कामम्गायै 15 OM ह्रीं कामबाणायै 16 OM ह्री सानन्दायै 17 OM ह्री नंदिमालिन्य 18 OM ह्रीं मायायै 16 OM ह्री मायाविन्य 20 OM ह्रीं रौद्रय 25 OM ह्री कालाय 22 OM ह्रीं काल्यै 23 OMhrI कालप्रिय 24 / / .. ततो मायात्रिकेणैव वेष्टय यंत्रां मनोहर सर्वविघ्नापहं चतत् ह्रीं कारप्रांतसंयुतं ॥ 26 ॥ (अथपूजा ) , (तत्रादौ ) OMNamo अरिहंताणमित्यादि पठित्वेदऋषि मण्डलस्तोत्रं च पठित्वा यंत्रोपरि पुष्पांजलिं क्षिपेत् अथ ऋषिमंडलस्तोत्रं यथाआद्यताक्षरसंलक्ष्यमक्षरं ब्याप्य यस्ठितं । __अग्निज्वालासमं नादबिन्दुरेखासमन्वितं । / 1 / / मग्निज्वालासमाक्रांतं मनोमलविशोधनं । देदीप्यमानं हृत्पद्म तत्पदं नौमि निर्मलं । 2 / / OM नमोऽर्हद्भ्य ईशेभ्य OMsiddha भ्यो नमो नमः । OM नमः सर्वरिभ्यः उपाध्यायेभ्य OM नमः ॥ 3 ॥ OM नमः सर्वसाधुभ्यः OM ज्ञानेभ्यो नमो नमः । OM नमस्तत्त्वदृष्टिभ्यश्चारित्रेभ्यो नमोऽस्तु OM ॥ 4 ॥ श्रेयसेऽस्तु श्रियेस्त्वेत्तदर्हदाद्यष्टकं शुभं । स्ठानेष्वष्टसु संन्यस्तं पृथग्बीजंसमन्वितं । / 5 / /
Page #142
--------------------------------------------------------------------------
________________ श्री ऋषिमण्डलस्तोत्र [135 आद्य पदं शिरो रक्षेत्परं रक्षेतु मस्तकं । तृतीयं रक्षेन्नत्र द्वे तुर्य रक्षे च्च नाशिकां । / 6 / / पञ्चमं तु मुखं रक्ष षष्टं रक्षतु घण्टिकां । सप्तमं रक्षनाभ्यन्तं पादान्त चाष्टमं पुनः ॥ 7 ॥ पूर्व प्रणवतः सांतः सरेको द्वित्रिपंचखान् । सप्ताष्टदशसूर्या कान् श्रितो बिन्दुस्वरान्पृथक् । / 8 / / पूज्यनामाक्षराद्यान, पच बोधनदर्शनं । . चारित्रेभ्यो नमो मध्ये ह्रीं सान्त समलंकृतः ॥ 6 ॥ यथा OM ह्रां हि ह ह हह ह्रौंहः असिग्राउसा सम्यग्ज्ञानदर्शनचारित्रोभ्यो ह्रीं नमः इति ऋषिमण्डलयन्त्रस्य मूलमन्त्रः आराधकस्य शुभं नव : बीजाक्षरः अष्टादशश्चद्वाक्षरः एवमेकताक्षर:26 / जंबूवृक्षधरो द्वीपः क्षारोदधिसमावृतः । . अहंदाद्यष्टकरष्टाकाष्टाधिष्टैरलंकृतः । / 10 / / तन्मध्ये संगतो मेरुः कूत्त्ल्र्ल्ण्कृत्ः। उच्चैरुच्चस्तरस्तार तारामण्डितः । / 11 / / तस्योपरि सकारान्तं बीजमध्यास्य srvNg। नमामि बिम्बमार्हन्त्यं ललाटस्ठं निरंजनं ॥ 12 / / अक्षयं निर्मज शांत बहुल जाड्यतोष्भित । निरीहं निरहंकारं सारं सारतरं धनं । / 13 / / अनुद्धतं शुभं स्फीत सात्विकं राजसं मतं । तामसं विरसं बुद्धं त जसंशर्वरीसमं । / 14 / / साकारं च निराकारं सरसं विरसं प्र्ण्। परापरं परातीत परंपरपरापरं । / 15 / / एकवर्ण द्विवर्णं च त्रिवणं u>वर्णकं । पंचवर्ण महावर्ण सपरं च परापरं । / 16 / / सकलं निष्कलं तुष्टं निर्वृत्तं भ्रांतिद्धितं । निरन्जनं निराकांक्षं निर्लेपं बीतसंश्रयं ॥ 17 ॥
Page #143
--------------------------------------------------------------------------
________________ 136] मन्त्रकल्प संग्रह * ईश्वरं ब्रह्मणं बुद्ध शुद्ध सिद्धमिव गुरु । ____ ज्योतीरूपं महादेवं लोकालोकप्रकाशकं । / 18 / / प्रहंदाख्यः सवर्णान्तः सरेफो बिन्दुम्न्न्द्दित्ः। - तुर्यस्वरसमायुक्तो बहुधानादमालितः । / 16 / / अस्मिन बीजे स्ठिताः सर्वे ऋषभाद्या जिनोत्तमाः । . वर्णनिजैनिजयुक्ता ध्यातव्यास्तत्र संगताः ॥ 20 ॥ ... नादश्चन्द्रसमाकारो बिन्दुर्नीलसमाप्रभः । कलारुणसमा सांतः स्वर्णाभः सर्वतोमुखः । / 21 / / . शिरः संलीन ईकारो विलीनो वर्णतः स्मृतः । . वर्णानुसारिसलीनं तीर्थकृन्मण्डल स्तुमः . 22 / ऋषभाजितनाथं च संभवभिनंदनं । सुमतिं च सुपार्श्व च सीतलं श्रेयसं जिनं । / 23 / / विमलानंतधर्म च शांतिः कुथूर र्स्त्था। नमि वा बर्द्धमानं च हरस्थाने नियोजयेत् । / 24 / / . चन्द्रप्रभपुष्पदंतौ naadstthitismaashrito| बिन्दुमध्यगतो !मसुव्रतौ जिनसत्तमौ । 25 / / पद्मप्रभवासुपूज्यो klaapdmdhishritau| . शिरईस्ठितिसंलीनौ पार्श्वमत्री जिनोत्तमी । / 26 / / ' एवं तीर्थकराः सर्वे हर:स्थाने नियोजिताः । मायाबीजाक्षर प्राप्ता चत वितिरहता । 27 / / गतरागद्वेषमोहा! सर्वेऽपायविद्धिताः । सर्वदाः सर्वकालेषु ते भवत जिनोत्तमाः । / 28 / / देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा। तयाछादितसर्वा गं मामां हिं संत्र पन्नगाः । / 26 / / देवदेवस्य यच्चक्रतस्य चक्रस्य या विभा। तयाछादितसर्वा गं मामां हिंसत नागिनी ॥ 30 / / 1 एतानषोडशजिनान् । गांगेयंद्य तिसन्नित्रान् । चिकालनौमि सद्भक्तया । हराक्षरमधिश्रितान् ॥ 1 ॥
Page #144
--------------------------------------------------------------------------
________________ श्री ऋषिमण्डलस्तोत्र देवदेवस्य यच्च तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मामां हिंसन्तु गोनसा ॥31॥ देवदेवस्य यच्च तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मामां हिंसन्तु वृश्चिकाः ॥32॥ देवदेवस्य यच्च तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मामां हित्तु काकिनी ॥33॥ देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा । तयाच्छादितसर्वा गं. मामां हिंसत्त डाकिनी ॥34॥ देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा । तयाच्छादित सर्वागं मामां हिंसत्तु याकिनी ॥35॥ ' देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा । तयछादितसर्वाङ्ग मांमां हिंसत्त राकिनी ॥ 36 ॥ देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा । तनाछादितसर्वाङ्ग मांमां हिंसत्तु लाकिनी ॥ 37 ॥ 2 देवदेवस्य यच्चक्र तस्यु चक्रस्य या विभा । तयाछादितसर्वाङ्ग मांमां हिंसन्त शाकिनी ॥38॥ देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग N मांमां हिंसत्त, हाकिनी ॥36॥ देवदेवस्य यच्च तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मांमां हिंसत्तु राक्षसाः ॥40॥ देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मांमां हिंसत्त भेषजा ॥41 ॥ 6 1 देव0 पाकिनी ॥ देव0 2 देव0 भाकनि देव0 योगनी [ 137 देवदेवस्य यच्च तस्य चक्रस्य या विभा । 5 तयाच्छादितसर्वाङ्ग मांमां हिंसत्त व्यंतरा ॥ 42 ॥ देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मांमां हिंसन्त देवताः ॥43॥ w 5
Page #145
--------------------------------------------------------------------------
________________ 138] मन्त्रकल्प संग्रह देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा। तयाछादितसर्वाङ्गमामां हिंसन्तु तस्कराः । / 44 / / देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा। तयाछादितसर्वाङ्गमामां हिंसन्तु वह्नयः । / 45 / / देवदेवस्य यच्चक्रतस्य चक्रस्य या विभा। तयाछादितसर्वाङ्गमामां हिंसन्तु शृगिणः । / 46 / / . . देवदेवस्य यच्चकं तस्य चक्रस्य या विभा। तयाछादितसर्वागं मामां हिंसन्त दंष्ट्रिणः ॥ 47 ॥ देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा। . तयाछादितसर्वागं मामां हिंसन्त रेपलाः । 48 / / / देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा। ____ तयछादितसर्वाङ्ग मांमां हिंसन्तु पक्षिणः । / 4 / / देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा। ____ तयाछादितसर्वाङ्ग मामां हिंसन्तु मुद्गलाः । / 50 / / देवदेवस्य यच्चक तस्य चक्रस्य या विभा। तयाछादितसर्वाङ्गमामा हिंसन्तु जृ भकाः । / 5 / / देवदेवस्य यच्च तस्य चक्रस्य या विभा। , तयाछादितसर्वाङ्ग मामां हिंसन्त तोयदाः । / 52 / / 2 देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा। तयाछादितसर्वाङ्ग मांमां हिंसन्तु सिंहकाः ॥ 53 / / देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा। ___ तयाछादितसर्वाङ्ग मामां हिंसन्तु शुकराः । / 54॥ देवदेवस्य यच्च तस्य चक्रस्य या विभा। तयाछादितसर्वाङ्गमांमां हिंसन्तु चित्रकाः । / 5 / / देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा। तयाछादितसर्वाङ्गमांमां हिंसन्तु हस्तिनः । / 56 ॥ . 1 देव0 वज्रिणः 2 देव0 तिग्र्हा।
Page #146
--------------------------------------------------------------------------
________________ श्री ऋषिमण्डलस्तोत्र (136 देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा। तयाछादितसर्वाङ्गमांमां हिंसन्तु भूमिपाः । / 57 / / देवदेवस्य यच्च तस्य चक्रस्य या विभा। तयाछादिसर्वाङ्गमांमां हिंसन्तु शत्रवः ॥ 58 / / देवदेवस्य यच्चकं तस्य चक्रस्य या विभा। तयाछादितसर्वाङ्ग मांमां हिंसन्तु ग्रामिणः । / 5 / / देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा। तयाछादितसर्वाङ्ग मांमां हिंसन्तु दुर्जनाः ॥ 60 / / देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा। तयाछादित सर्वाङ्गमांमां हिसन्तु व्याधयः ॥ 61 / / श्री गौतमस्य या मुद्रा तस्याया भुवि लब्धयः । ___ताभिरभ्यधिकं ज्योतिरह सवनिधीश्वराः । / 62 / / पातालवासिनो देवा देवाभूपीठवासिनः । . सुस्वर्गवासिनो देवाः सर्वे रक्षन्तु मामिनः ॥ 63 / / येदवधिलब्धयो ये तु परमावधिलब्धयः । ते सर्वे मुनयो देवा मां संरक्षतु सर्वतः । / 64 / / .. OM श्री ह्रीश्च धतिर्लक्ष्मीगौंरो चण्डी स्र्स्व्ती। जयांबाविजयाक्लिन्नाऽजितानित्पामदद्रवाः । 65 / / कामांगा कामबांणा च सानंदा न्न्दिमालिनी। . . माया मायाविनी रौद्री कला काली कलिप्रिया । / 66 / / एताः सर्वा महादेव्या वर्तन्ते या ज्ग्त्त्र्ये। मह्य सर्वाः प्रयछत्र कान्ति लक्ष्मीं धृति मतिं ॥ 67 / / दुर्जना भूतवेतालाः पिशाचा मुग्द्लास्त्था। ते सर्वे उपशाम्यतु देवदेवप्रभावतः ॥ 68 / / दिव्यं गोप्य सुदुः प्रापं श्रीऋषिमण्डलस्तवः । भाषितंतीर्थनाथेन जगत्त्राणकृतेऽनघः । / 6 / / रणे राजकुले वह्नौ जले दुर्गे गजे ह्रौ। . .. श्मशाने विपिने घोरे स्मृतो रक्षति मानवं ॥ 70 / /
Page #147
--------------------------------------------------------------------------
________________ 140] मन्त्रकल्प संग्रह राज्यभ्रष्टा निजं राज्यं पदभ्रष्टा निजं प्द्ण्। लक्ष्मीभ्रष्टा लभेत्लक्ष्मी प्राप्नुवन्ति न शंसयः । / 71 / / भार्यार्थी लभते भार्या सूतार्थी लभते सूतं । वित्तार्थी लभते वित्त नरः स्मरणमात्रतः । / 72 / / स्वर्णे रूप्ये पटे कांस्ये लिखित्वा यस्तु पूजयेत् । तस्यै चेष्टमहासिद्धिर्ग हे वसति शाश्वती । / 73 / / भूर्यपत्र लिखित्वेदं गलके मूनि वा भूजे। धारितं सर्वदा दिव्यं सर्वाभीतिविनाशनं । / 74 / / भूतैः प्रेतै हैर्यक्ष : पिशाचैर्मुद गलैनलैः । वातपित्तकफोद्रकमुच्यते नात्र संशयः । / 75 / / भूर्भुवःस्वस्त्रयिपाठे वत्तिनः शाश्वता जिनाः। . .. तैः स्र तैर्वदितैदृ ष्टर्यत्फलं तत्फलं स्मृतेः । / 76 / / आचाम्लादितपः कृत्वा पजयित्वा जिनाव्लीं। . ___ अष्टसाहस्रको जाप: कार्यस्तत्सिद्धिहेतवे ॥ 77 / / , शतमष्टोत्तरं प्रातर्ये पठंति दिनेदिने। , तेषां न व्याधयो देहे प्रभवंति च संपदं । / 7 / / अष्टमासावधि यावत्प्रातः प्रातस्तु यः पठेत् । . स्तोत्रमेतन्महातेजस्त्वहबिंब स पश्यति । / 7 / / दृष्टे सत्यस्तो बिबे भवे सप्तमके ध्र v। . , पदं प्राप्नोति विश्वस्तं परमानन्दसंपदं । 80 / / एतद्गौप्यं महास्तोत्र न देयं यस्य कस्यचित् । / - मिथ्यात्ववासिनेदत्तं बालहत्या पद्दे पदे । / 81 / इदं स्तोत्र महास्तोत्रस्तुतीनामुत्तमं परं । * . - पठनात् श्रवणाज्जापात, लभ्यतेपदमव्ययं । / 2 / / (इति गौतमविरचितमृषिमण्डलस्तवनम्) एतत्स्तोत्र पठयित्वा यन्त्रोपरि पुष्पांजलिंक्षिपेत (अथ चतुर्विंशतितीर्थंकरपूजायाः प्रारम्भो (लिष्यते) ये जित्वा निजकर्मकर्वशरिपून्कैवल्यमाभेजिरे . 1. दिव्येन ध्वनिनावबोधनिखिलं चंक्रम्यमाणा जगत । .
Page #148
--------------------------------------------------------------------------
________________ श्री ऋषभमण्डलस्तोत्र ___प्राप्ता नितिमक्षयामतितरामंतातिगामादिगां ___ यक्ष्ये तान् वृषभादिकान् जिनवरान्वीरावसानानहम् । / 1 / / ह्री ऋषभादिवर्द्ध मानांतास्तोर्थकराः परमदेवा अत्रावतरत् संवौषट् अनेन कणिकामध्ये पुष्पांजलि प्रयुज्याह्वयेत् इति आह्वान ह्रीं ऋषभादिवर्द्ध मानांतास्तीर्थ कराः परमदेवा अत्र मम सन्निहिता भवत बषट् अनेन्स्न्निधाप्न्। . अथ पूजाकर्पू रपंकजपरागसुगन्धशीत राकाशशांकविमले: सलिलैहलोधैः । सन्मित्रतामुपगत मधुरैर्लघिष्ठद्विद्वादशप्रमजिनांह्रियुगं महामि । / 1 / / (OMhrIRSabhAdivarddha मानांतास्तीर्थंकराः परमदेवेभ्योजलं) काश्मीरपूरघनसारगतोद्यभाव बाह्यांतरंगपरितापहरैः पवित्र । श्रीचंदनोत्कटरसः सुरसैः सुभ तयाद्विद्वादशप्रमजिनांह्रियुगं म्हामि॥2॥ - (OMhIMmityAdigadhaM ) .. माधुर्यगन्धनिवहान्वितदिव्यदे हैः कुदेदुमागरकफोज्वलचारुशोभैः । शाल्यक्षत: सुभगपात्रगतै रखण्डइद्विद्वादशप्रमजिनांह्रियुगं महामि । / 3 / / . . (OMhrImityAdi अक्षतं ) . __मंदारकुदकमलान्वितपारिजात । . . जातोकदंबवरशोलिकसत्प्रसूनैः । गन्धागत भ्रमरजातरवप्रशस्त. . द्विद्वादशप्रमजिनांह्रियुगं महामि । / 4 / / (होमित्यादि पुष्पं ) नानारसैजिनरवैरिव चारुरूपैः __ श्रीकामदेवनिबहैरिव भ्क्स्स्य्जातैः। सद्व्यंजनैः स्वरकरैरिव लक्षणोघे द्विद्वादशप्रमजिनांह्रियुगं महामि । / 5 / / (ह्रोमित्यादिनैवेद्य) दीपव्रजैरमलकोलकलापसारै निर्धू मतामुपगतैः सरलं ज्वलद्भिः ।
Page #149
--------------------------------------------------------------------------
________________ 142 // मन्त्रकल्प संग्रह पतोद्य तिप्रचयतज्जितजातरूप द्विद्वादशप्रमजिनांह्रियुगं महामि ॥6॥ ( OM ह्रीमित्यादि दीपं ) कृष्टागुरुप्रमुखसारसुगन्धद्रव्य धूमव्रजप्रमुदितादितिनन्दनौ प्रोद्भुत मूर्तिभिरलं वरघूपजालैः । द्विद्वादशमजिनांह्रियुगं महामि ॥ 7 ॥ (मित्यादि धूपं ) नारंगपूग कदलीफलनालिकेर जय सन्मातुलु रंगकरक प्रमुखैः फलौघैः । शाखासुपक्वमधिगम्य विरक्त चित्तै द्विद्वादशप्रमृजिनांह्रियुगं महामि ॥ 86 ॥ (हमित्यादि फलं ) जलगन्धाक्षतैः पुष्पैश्चारुभिर्दीपधूपकैः । फलैर विधायाशु श्रीजिनेभ्यो दद मृदा ॥ ॥ ( OM ह्रीमित्यादिअ ) अथ जयमालाऋषि मंडलस्य यथापरमवि जिणदे वह सुरकय सेवहंगा सियजम्मजरामरह' / शिवसुहकयरायहं गयमय रायह णियभत्तिए जुत्तिए थुमि ॥ 5 ॥ घत्ता जय आइणाह कम्मारिबाह जय अजिजिणेसर माहेदाह । संभव गयभवरायडंभ जय दिजिण परमबंभ ॥ 1 ॥ जय पऊमह सुरविहियसेव । जय चन्द पह जियचन्दहास ॥2॥ जय सुमै कुमैगय देवदेव जय जय सुपास मणहरसुपास
Page #150
--------------------------------------------------------------------------
________________ श्री ऋषिमण्डलस्तोत्र [143 * जय पुष्पयंत जियपुष्फयंत जय सोअल गोरसियपीइकन्त । जय सेग्रंस देव कयभच्चसेय जय वासुपूज्य सुरकियणोसेय ॥ 3 ॥ जय विमलजिणेसर विमलणाण जय जिण अरणंत गयपरमठाण । जय . धम्मधम्मद सणसमत्थ . जयः सन्ति गयगन्थपरमत्थ ॥ 4 ॥ जय कुथुसामि गयकम्मपंक जय अरारुसामिय समियसंक । जय मल्लिसामि गियसत्तभंग जय मुणिसुच्चय वयजियप्रणंग । / 5 / / जह णमिजिण णिरसियसच्चरंग __. जय सेमिन मुच्चुरायमईसंग । जय पासदे वफणिवईवरिठ जयंवद्धमाण गुणगणहगरिठ । / 6 / / घत्ता इय थुणिवि जिणेसर महिपरमेसर णासियकम्मकलंकभर । - सुखयबहुसंसियभवगईभंसिय ___ऊत्तारि जुई अग्घु वर । / 7 / / ... ( इतिश्रीऋषिमण्डलस्तवनं संपूर्णम् ) व्र्॥7॥ एक्लो सौंसर्वशास्त्रदशिनोसर्वशास्त्रदर्शयदर्शयकुडलिनी नमः । जाप्यकालेनमहोमकोलेस्वाहा । पुष्प 12000 स्वेत होम 12000 जाप होमोरात्र--कर्तव्यो ब्रह्मचर्येण भूमिशयनेनएकभक्त नप्रायेणमधुराहारेणभाव्यं । एकखण्डसिवनिपट्टे जातिले "पाश्रोषंडकर्पूरगोरूचनाभि-मंडलंलिखनीयं तस्योपरिजापोद यः त्रयोदशेदिने सर्वादिनानांपुष्पणि छायाशुष्काण्येकत्रामलयत्वागुग्जालेनमहमेलयित्वा कुरिगुठिकाकार्या
Page #151
--------------------------------------------------------------------------
________________ 144] मन्त्रकल्प सग्रह मधुघृताभ्यां सह होमयेत हस्तप्रमाणेत्रिकोणोहोमयेत कडे अश्वत्थबदरी पलासानां समिद्भिः । अथ अंगन्यासः । संप्रदाय: एकारोललाटे । क्लीकारोलिंगाग्रे मोंकारोहृदये वस्ठापनावेला यां झौंकारस्ठाप्यः उच्चारेणकालेजापाहोमे च ह्रौंकारः समुच्चारणी: / ह्रांह्रींह ह्रौंहः ह्रां ह्रीं ह्र एवं अष्टाक्षराणिअष्टसु लषुन्यसनीयानि यन्त्रोतच्चाग्रे लिख्यते OMhrIM भूरसी0 भूमिसु दिकुरु कुरु स्वाहाः (भूमिश्चद्विमन्त्रः), OM ह्रींवां नमोअरिहंताणं । अशुचि: मिस्वाहाआत्मशुद्ध मन्त्र । OMvadavada वागवादिनों हांहदययनमः । OMbadavada वाग्वादिनीही शिरसिनमः OMvadavada वाग ह. शिखायैनमः OMvadavadavAgvAdinI ह्रोव बचायेनम: उवदवद वाग वादिनी ही शिरसिनमः OMvadaMvada वाग वादिनी ह्रः अस्त्राय फुट ऐपंचांगेषु सकलीकरण कार्य अमृते अमृतोद्भवेअमृत वर्षाणि अमृतवादिनिअमृत श्रावयश्राव य संसं क्लीं क्ली क्ल द्रांद्रो द्रावयद्रावयस्वाहा । अम्त्स्नान्म्ण्त्र्ः। OM ह्रीं महापद्मा यसोर्योगपीठाय न्म्ः। योगपीठस्थापन मंत्र । OMamale विम- सर्वज्ञ - विभावरिभागीअरिद्ध लद्धयुष्माणस्वाहाः । भारतीप्रतिष्ठामन्त्र । OM परस्वत्यैनमः । देवोपूजामन्त्र । OMvadavadavAga वादिनों नमः । अनेनमंत्रोणप्रागुक्तविधिना जाति का पुष्प 12000 जापोदयः दशांशनहोमश्चकार्यः अवश्यांसिद्धिर्भवति नात्र भ्रांति । / अभ्य्ज्ञ्यान्मुद्राक्स्स्मालापुस्त्क्धारिन्नी। त्रिनेत्रापात्त - वाणोडरा--लदुमंडिताः । / 1 / / ल्ब्ध्वान्नीप्र्सादेन्म्ल्लिस्स्न्नेन्सूरिन्ना। रव्यतेभारतीकल्पस्वल्पजापफलप्रद । / 2 / / दक्षोजित प्रया मोनीदेव्नाराध्नोद्य्मी। निर्ममोनिर्मदामंत्री शास्त्रेऽस्मिनोप्रशस्पते । / 6 / / पुलिर्नोनन्मगातीरेपर्वतारामसंकुले । रम्येकंतप्रदेसोचा--पंकोलाहलोभितो ॥ 4 ॥ त्त्रास्त्थित्त्त्त्स्नान्प्र्त्फ्देव्तार्च्न्ण्। ऋर्यान्मंत्रीप्रयोगेणः गुरुणामपि देशत । / 5 / /
Page #152
--------------------------------------------------------------------------
________________ श्री ऋषभमण्डलस्तोत्र [145 विधाता -भसः शुद्धिभूतधाप-येत् / जपौपद्दिष्टमन्त्रेणभारतीपरितुष्टयेत् / / 6 / / kuryaatsygaatrshuddhicmmohitmtisudhii| पंचांगन्यस्तमौण सकलीकरणं ततः / / 7 / / रेपेहद्भिरात्मानं दुग्ध--ग्गिपुरस्ठितं / ध्यायेदमृतमंत्रणकृत्वास्नानं नतः सुधी / / 8 / / स्थापनंयोगपीठस्य विदध्यान्मंत्रवित्ततः / - गुरूपदिष्टमन्त्रोण बहुभक्तिपरायण / / 6 / / पट्टकेष्टदलांभोजश्रीषडेन सुग्ण्धिना। _ 'जातिकास्वर्णलेखिन्यां दुर्वादर्भेण वा लिखेत् / / 10 / / ब्रह्महोमनमः शब्दं मध्येकणिकमालिखेत् / कंकप्रभृतिभिवारणैर्वेष्टयेत त्रिरंतरं / / 11 / / OMkAramANinamo तगानिशरीरविन्यासकृताक्षराणि / ___ प्रत्येकतोष्ठौवयथाक्रमेण देयानिवान्यष्टसुपुत्रकेष्टः // 12 / / वाद्य निर्मायावेष्ठ्यकुंभे केनांबुजोपरि / प्रतिष्ठापनमंत्रणस्थापयेत्तत्रभारती / / 13 / / अर्घयेतत्परयाप्रीत्या गन्धपुष्पाक्षतादिभिः / प्रणवादिन-ननामंत्रण यसरस्वती // 14 // (अथदेवोस्तुतिसमाप्तः)-- भानदा-तिमिरमेतियथाविनाशंक्ष्वेदंविनस्य तियथागुरु डागमेन / तद्वत्समस्तदुरितं विरसंचितंमे दिवित्वदीयमुखदर्पव--नेन // 15 / / कच्चार्वाक स्क्दिग्ण्ब्रा। सोगमास्त पिदेवित्वांध्यावंति ज्ञानहेतवे / / 16 / / वरदा भव वागीसे चंद्रगोरप्रभेममः / सुरासुरशिरोरत्नप्रभास्मरेत्पदद्वये / / 17 / / सिताण्बुजाण्च्र्तुभु। // 18 //
Page #153
--------------------------------------------------------------------------
________________ 146] मन्त्रकल्प संग्रह अकओण्नमः कानमा युप्रेशन करवर पधारमोनमः नेऊलिन उरलओण्लोवर 2 वाग्वादिनी नमः ANJAY LEEL श्रीनमः अथ मायाबीजाक्षरस्तोत्रम् सवर्णपावं लयमध्यसिद्धमधीश्वरं भास्वररूपभासम् । / खण्डेन्दुबिंबस्फटनादशोभं, त्वां शक्तिबीजं प्रमनाः प्रणौमि । / 1 / / ह्रींकारमेकाक्षरमादिरूपं, मायाक्षरं कामदमादिमंत्रम । त्रैलोक्यवर्णं परमेष्ठिबीजं, धन्याः रतुवन्तीह भवन्तमीशम । 2 / / शैक्षः सुशिक्षा सुगुरोरवाप्य, शुचिर्वशी धीरमनाश्च मौनी। तदात्मबोजस्य तनोति जापमुपांशु नित्यं विधिना विधिज्ञः । / 3 / / त्वां चितयन् श्वेतकरानकार, ज्योत्स्नामयं पश्यति यस्त्रिलोक्याम् । श्रयंति तं तत्क्षरणतोऽनवद्या,-विद्याः कला: शांतिकपौष्टिकाद्याः । / 4 / / त्वामेव बालारुणमंडलाभ, स्मृत्वा जगत्तत्करजालदीप्रम् । विलोकते यः किल तस्य विश्वविश्वं भवेद्वश्यमवश्यमेव । / 5 / / यस्तप्तचामीकरचारुदीपं, पिंगप्रभं त्वां कलयेत्समंतात् । . सदा मुदा तस्य गृहे सहेलं, करोति केलि कमला चलापि ॥ 6 ॥
Page #154
--------------------------------------------------------------------------
________________ मायाबीजाक्षरस्तोत्रम् [147 यः श्यामलं कज्जलमेचकामं, त्वां वीक्षते चातक धूम्धूम्र्। विपक्षपक्षः खलु तस्य वाता,-हताभ्रवद्यात्यचिरेण नाशम् । / 7 / / आधारकंदोद्भवतन्तुसूक्ष्म .. लक्षोन्मिषद्ब्रह्मसरोजवासम् । यो ध्यायति त्वां स्रवदिन्दुबिंबाऽमृतं स च स्यात्कविसार्वभौमः । / षट दर्शनोस्वस्वमतावलेपात्, सदैव तत्त्वन्मय बीजमेव । ध्यात्वा त्वदाराधनवैभवेन, भवेदजेयः परवादिवृन्दैः । / 6 / / कि मंत्रतंत्रविविधागमोक्त र्दु:साध्यसंशीतिफलाल्पलाभैः । सुसेव्य सद्यःफलचिन्तितार्थाधिकप्रदश्चेतसि चेत्त्वमेकः । / 10 / / चोरारिमारिग्रहरोगलूता-भूतादिदोषा बधबंधनोत्याः । भियः प्रभावात्तव दूरमेव नश्यन्ति पारींद्ररवादिवेभाः । / 11 / / प्राप्नोत्यपुत्रः सुतमर्थहीनः, श्रीदायते पत्तिरपीशतीह । दुःखी सुखी चाऽथभवेन्न किं वा, त्वद्र पचिन्तामणिचिन्तनेन । 12 / पुष्पादिजापामृतहोमपूजा-क्रियाधिकारः सकलोऽस्तु दूरे। यः वे वलं ध्यायति बीजमेव, सौभाग्यलक्ष्मीर्वृणुते स्वयं तम । / 13 / / त्वत्तोपि लोकाः सुकृतार्थकाम-मोक्षान् पुमर्थांश्चतुरो लभन्ते । यास्यन्ति याता अथ यान्ति ये च, श्रेयः पदं त्वन्महिमालवः सः । 14 / विधाय यः प्राक्प्रणवं नमोन्ते, मध्ये च बीजं ननु जंजपीति । तस्यैकवर्णा vitanotya'vaMdhyAM कामार्जुनीकामितमेव विद्याम् । / 15 / / मालामिमां स्तुतिमयों सगुणां त्रिलोकी बीजस्ये यः स्बहृदयेकुरुते त्रिसंध्यम् । अंकेऽष्ट सिद्धिरवशाल्लुठतीह तस्य, नित्यं महोदयपदं लभते क्रमात्सः । / 16 / / ( इति श्री मायावीजाक्षरस्तोत्रम् )
Page #155
--------------------------------------------------------------------------
________________ 148] मन्त्रकल्प संग्रह अथ श्रीज्वालामालिनीस्तोत्रम OMnamo भगवते श्रीचन्द्रप्रभजिनेन्द्राय, शशांक शंख गोक्षोरहारधवलगात्राय, घातिकर्म निर्मूलच्छेदनाय, जातिजरामरणविनाशनाय, संसारकान्तारोन्मूलनाय, अचिंत्यबलपराक्रमाय, अप्रतिहतचक्राय, त्रैलोक्यवश्यंकराय सर्वमत्त्वहित कराय, सुरासुरोरगेन्द्रमुकुटकोटिघट्टितपादपद्माय, शैलोक्यनाथाय, देवाधिदेवाय, धर्मचकाधीश्वराष, सर्वविद्यापरमेश्वराय, तत्यादपंकजा श्रमनिषेविणि देवि शासनदेवते त्रिभुवनसंक्षोभिणि त्रैलोक्याशिवापहारकारिणि स्थावरंजंगमविषमविषसंहारिणी, सर्वाभिचारकम्मपिहारिणि, परविद्योच्छेदिनि, परमंत्र प्रणाशिनि, अष्टमहानागकुलोच्चाटिनि, कालदष्टमृतकोत्थापिनि, सर्वरोगप्रमोचिनि, ब्रह्मविष्णुरुद्र न्द्रचन्द्रादित्यग्रहनक्षत्रोत्पातमरणभयपीडासंमदिनि, त्रैलोक्य महिते, भव्यलोकहितंकरि, विश्वलोकवश्यकरि, महाभैरवि, भैरवरूपधारिणि, रौद्रि, रौद्ररूपधारिणि, प्रसिद्धसिद्ध-विद्याधर -यक्ष-राक्षस-गरुडगन्धर्वकिन्नर -किंपुरुष-दैत्योरगेन्द्रपूजिते, ज्वालामालाकरालितदिगंतराले, महामहिषवाहिनि, खेटक-कृपाणत्रिशूलशक्ति-चक्र-पाश-शरासनविशिख-पवि-विराजमानषोडशार्द्धभुजे, एह्य हि ह म्ल्यू~ ज्वालामालिनि ह्रीं क्ली ब्लू द्रां द्रीं ह्रां ह्रीं ह्र, ह्रीं ह्रः ह्रीं देवान् आकर्षयरनागग्रहान् आकर्षय 2 यक्षग्रहान् आकर्षय 2 राक्षसग्रहान आकर्षय 2 भूतग्रहान् आकर्षय 2 व्यंत रग्रहान आकर्षय 2 सर्वदुष्टग्रहान् आकर्षय 2 कट 2 कंपय 2 शोषं चालय 2 गात्र चालय र बाहु चालय 2 पादं चालय 2 सर्वाङ्ग चालय 2 लोलय 2 धून2 कंपय2 शीघ्रमवतारं गृहर ग्राहयर पावेशय2 उम्लव्यू
Page #156
--------------------------------------------------------------------------
________________ श्री ज्वालामालिनीस्तोत्र [146 ज्वालामालिनी ह्रीं क्लो ब्लू द्रां द्रीं ज्वलय 2 र र र र र र र रां प्रज्वलय2, ह्रो प्रज्वल2 धग 2धूमांधकारिणि ज्वलज्वलितशिखे, ह्रीं देवग्रहान दह 2, नागग्रहान् दह 2, यक्षग्रहान् दह 2, राक्षसग्रहान् दह 2, भूतग्रहान् दह 2, व्यंतरग्रहान् दह 2, सर्वदुष्टग्रहान् दह 2, शतकोटीदैवतान दह 2, सहस्रकोटिपिशाचराजान् दह 2, घे घ स्फोटय 2, मारय 2, दहनाक्षि 2, प्रलय 2, धगधगितमुख, ज्वालामालिनी, ह्रां ह्रीं ह्र, ह्रौं ह्रः सर्वग्रहहृदयं दह 2. पच 2, छिदि 2, भिदि 2, हः हः हहाफट, घे घे धम्ल्यू."नों धीं थ धौं क्षः स्तंभय 2 भव्यू, भ्रां भ्री ध्र भ्रः ताडय 2, म्म्व्यूं मां म्री नम्रौं म्रः नेत्र स्फोटय 2, दर्शय 2, टम्व्यू', यां नी या नौं यः पोषय 2, म्ल्व्यू "घ्रां नी व्रौं घ्रः जठरं भेदय 2 इम्यू ". या~ यी झा छौं झः मुष्टिबंधनेन बंधय 2, रक्ल्व्यूं स्त्रां स्त्री स्न स्त्रौं स्त्रः ग्रीवां भंजय 2, छम्ल्यू छां छी छु,छौं छ': अन्त्राणि * छेदय 2 ठम्ल्ब्यू ठा ठी 9. छौं छ: महाविद्युत्पाषाणास्त्रौर्हन 2, म्यं ब्रा~ वी व नौं व्रः समुद्रे मजयं 2 ड्म्ल्यू ड्रां ड्री ड्रड्रौं ड्रः सर्वडाकिनीमर्दय 2 सर्वयोगिनीस्तजय 2 मम सर्वशत्र न ग्रस 2 ख ख ख ख ख खादयर सर्वदैत्यान् विध्वंसय 2 सर्वमृत्यूभाशय 2, मम सर्वोपद्रवमहाभयं स्तंभय 2, दह 2, पच 2, यः 2 धम 2 धरु 2, खरु 2, खडगरावणसुविद्यया घातय 2, पातय 2, सच्चंद्रहासशस्त्रेण छे दय 2, भेदय 2, करु 2, छरु 2, हरु 2, फुट हा हा, AM क्रों क्ष्वीं ह्रीं क्ली ब्ल द्रों द्री त्रों क्षी क्षी क्षीक्षी ज्वालामालिनि आज्ञापयति स्वाहा । / . इति श्री चन्द्रप्रभ स्वामिशासन भक्ता ज्वालामालिनीदेवतायास्स बोजा स्तुतिः रात्रीसुप्तेषु जनेषु त्रिष्पठिता मरकादिक्षुद्रोपद्रोपद्रव
Page #157
--------------------------------------------------------------------------
________________ 150] मन्त्रकल्प संग्रह नाशिनी धाटिपरचक्र वन्हिमुद्गलाभिये गुण्यते यदा ग्राममध्ये कस्यापि गृहे रोगोत्पत्तिः स्यान्मारिवतिदा श्रीचन्द्र प्रभस्वामिनोग्रे कुभं जलेनापूर्य दिनत्रयं पूजा, एतत्स्तुतिपाठो दिनमध्येवारत्रायं सप्त वारान्वा एकविंशति वारान्वा पठ्यते तदा सर्वोपद्रवशांतिर्भवति तत्कु भजले न प्रतिदिशं छटाः क्षिप्यते तदा रोगोपसर्गा यांति ? एषा तु महाविद्या महास्तोत्रं मंत्रसहितं न देयं यस्य कस्यचित् । ..... ( इति श्रीज्वालामालिनीदेव्याः स्तोत्रां संपूर्णम् ) श्रीप्रत्यङ्गिरा महाविद्याकल्पमन्त्रोद्धारः .. नमिऊण सयलतिहुयणदुरिउहपणासरिंण तिजगदेवि । पत्तिगिरित्ति नामेण पूइउ ठाइउ पुरौ । / 1 / / होऊण एगचित्तो सुइभूउ सेय्व्त्थ्पाउर्न्नो। पणतत्तवि हियररकों, झाइश्2जसु देविपरिवारं । / 2 / / गणवैखित्तपाला सिद्धचामुण्ड ब्द्दुय्प्द्दिहारा। , नियनियमतसमेया आराहह एगचित्त ण । / 3 / / अठ्ठकुले हिं समेया, नागा झाएह वासुगि 1 अणंता 2 / तरकग 3 कंकोड 4 फणीपउम 5 महापऊम 6 संख 7 कुली 8 / / 4 / / देवीउ सत्त मायर वराहि 1 इन्द्राणि 2 तह य चामुन्न्द्दा। बंभाणी 4 माहेसरि 5 कुमारि 6 विण्हहि 7 परियरिया ॥ 5 ॥ सीहविमाणारूढा सीहिणिकलहेहिं वेद्धिय्म्म्ज्जा। सयक्तसत्रिपे .... .... ... रसपवरभूय जुयला । / 6 / / वयणसहस्ससमेया जडम उद्दाह्र्न्न्भूसिय्स्रीरा। कयरुंडमालसोहा, नागसहस्सेहिं संकिन्ना । / 7 / / खामोयरि किसियंगा, क्रारुन्न्व्य्न्न्दाद्ध्विय्राला। सुब्भतणुज्जालजोहा, कणयछवि नीलवत्थधरा । 8 / / खग्ग 1 वर2 स""3 मग्गर 4 कत्तिय 5 सत्ती 6 तिसूल 7 कुस 8 वाणा है। दाहिणकरधरयसत्था, वामाभय 1 डमरु 2 घंटीया 3 / / 6 / / दंडय 4 कवाल5 खग 6-पास 7 दढधरणुह 8 खडय 6 स्म्ग्ग्। वामचलणंमि पउमा, दाहिणचलणंमि महपउमा ॥ 10 ॥
Page #158
--------------------------------------------------------------------------
________________ प्रत्यङ्गिरा महाविद्याकल्प [151 कडिसुत्ते कक्वोडो, वासुगिहारो जडामउडि स्ण्खो। सवणे भूया गोणस-सकुलि फणी रुंडमालाए ॥ 11 ॥ नागो अनंत जत्तो-पवित्तिया तिन्नि मेत्त जडमज्जा । ___ चन्दगहसूरहु जुत्ता, नारायणेण य सिरिधरिया ॥ 12 / / झाइज्जह परिसया, सुरेहिं दव्वेहिं व्ज्जिय्स्रीरा। महुघयगुग्गुलकणवीर-कुसुम कयहोममंतजुया । / 13 / / पणवं मायाबोयं हंसरकरदेविनाम नम अन्तं । . जो जवै लक्खजुत्तो, सो पावै इच्छियं सिद्धिं ॥ 14 / / देविषयप उमपुरौ, करजोडिय अप्पयं namiya aNg। . . . मणमझ सुमरन्तो देवीमूलवरमतं । / 15 / / मणचिंतियं च सिज्जइ, झाणे सुमिणमि देइ दरिसावं । / अरिपरक विहडावै, निद्धाडइ रि उसंघायं । / 16 / / अन्नं च जतमंतं, सयलोकरणं च तह य छक्वम्म । होमविहिं च अवस्सं, भणिमो अप्परकरमहत्थं । / 17 / / मज्झे सायनाम, ठवह सहसरंकराण कूडंमि । दुपणवं ह्रखुजते, मोहे अन्ते य ठवसु दिसि । / 18 / / * सोलंसकलांउ बाहिं, बाहिं वेठेह मालमत्तेण । . बत्तीसं वरकुडे णयारहीणे तहा कुणह । / 16 / / प्राइमि कमलवरयू अन्ते य करेह हमलवरयू च । मायावेढिय तिउणं, निरुद्धकोंकार जंतं च । / 20 / / कुकुमकप्पूरागुरु कत्थूरी रोयणाहिं संमिस्सं । . वरजाइले हिणीए, लिहेह भुज्जे पसत्थंमि । / 21 / / बत्तीस सहमसखं नियमत्थो रक्त्कुसुमजावं च । ___विरधारयपुप्फगुग्गुलखयरसमोहीहिं कुण होमं । / 22 / / 'पणव मायानाम किण्हवाससे सयसहस्सलरकाउ । कोडीग्रो सीहवाहणि सहस्सवयणे महबले य ॥ 23 ॥ अपराजिरा पत्तिगिरि परसिन्ने परचक्वविदंसणि । परमं तद्दधयणी सयल-सत्त उच्चाटणी देवी । / 24 / /
Page #159
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह . [152 सव्वभूषाण दमणी, स्व्व्देवान्नुब्ण्ध्ब्ण्धिया। ___ सव्वविघ्घाणाणुछिदिय, छिदिय सव्वे अणत्था उ । / 25 / / निक्वंतय 2, dRr3हाउ भरक भरके य । पणवं जालाजोहे, करालवाके य सव्वाणि । / 26 / / जंतारिण फोड फोडय, तह सव्वाउसिंखलामो तोडय 2 / ... असुरसुद्दादावयदो 2 रुद्दमुत्ते य । / 27 / / पणवं मायापत्तिगिरि ते मम सयलपरममतस्स । ___ सव्वं अत्यं कुरु 2 अन्ते हो माइयं जाण । 28 / / . पणवं हयार अह रेहसंजुया उवरि बिण्दुस्ण्जुत्ता। - बीय चौ छच्च अट्ठ य, दश बारस अणुकमेण सरा ॥ 26 ॥ मम रक्ख 2 पणवं, ह्रीं पत्तिगिरि नमो य क्र्नासो। .. पणवं नमो य भैरव OM ह्रीं दूदयाय नम अन्ते । / 3 / / OM ह्रो सिरिसि होमे, OM ह्रसिखाय बोषट नेयं । ' OM जलण ह्र कवचं, सिहि OM ह्रौं ने द्राय बषट्सन्ना । / 3 / / OM ह्रः दिगु अस्त्राय फट, अंगनासं च त ह विहेयव्वं । तत्तो य रुद्दतासं पणवं तह बंभण नमह ॥ 32 ॥ विथू रुद्दा ईसर, सदासिवुत्ति सिहाइ नम अन्ते । क्षिप उ स्वाहा तत्तपया रखायणुक्वमसो 133 / / रक्षामंत्रः । पणवं मायाखगमझपंचयं पुव्वणियसरजुत्तं । गणवै नमो य अन्ते क्षयारपंच य तहा नेया । / 34 / / सिहि माय क्षेत्तय नमो OM ह्रीं विघणविछछदया य प्द्दिहारा। OM ह्री सिद्धचामुडं, तेयो तेयमुहे । / 35 / / समहे घण्टे घण्टियादारे सच्चं च वय वय shte। OM ह्रीं बटुनाथ नमो, देवीए मंडल ठवह । / 36 / / सुरहिदव्वेहिं लिहियं, रुप्पयकसंमि भायण jNt। पूएउ मंतेणं, तिन्नि दिणे एगचित्रोण । / 37 / / पच्छाण्हविऊण इमं, जस्स निमित्त संपाइयं विहिन्ना। सोअगएहि य मुच्चै, मोगयजरमाइसवेहिं । / 38 / /
Page #160
--------------------------------------------------------------------------
________________ श्री प्रत्यंगिरा महाविद्याकल्प [153 मोहणविसए य इम, जाव य कप्पूरघुसिणसंलिहियं । रक्तकरणवीरकुसुमेहि, जवह अट्ठोत्तरसहस्सं ॥ 36 / / जस्स निमित्तं की रै, मोहिज्जइ सो य नस्थि सन्देहो । पीढिय दव्वेहि य लिहियं थंभेइ सुरनाहं ॥ 40 / / उच्चाडणविद्देसण-जंतं एय किं पुण विसेसो। . कक्वराईकूडे, ऊकारसमन्तिए लिहह । / 41 / / वायस रासह रुहिरेण, पेयवणकप्पडे तहा लिहह । बंधय धयवड अग्गे उच्चाडणं कुणै जंत णं । / 42 / / एयं मारणजंतं, knnyrshriyaali| अंगारगरुलविसेक रुहिरे मसावीरे जमदिसादाए । / 43 / / उवविसिउ क्सिन्न्चुद्द्सीए। भरणीय अट्टमीय दिणे सणिवारे लिहियं पुण पेयभूमीए म्हीए।44। पुत्तलिय करिऊण मझे खिविऊण मिरियराईहिं । लिपेऊणं उवरि, मंसाणभूमीए निक्खिणह । / 45 / / जस्स निमित्त कीरै, सो य वस्सं मरेइ निभंतं । ... भव्वो कोरै जै पुणु उरकणिउ हवह खोरेण । / 46 / / सिहिमायापत्तिगिरि महविज्जे अमुकं जरेण गिन्न्हेः। . ___गिन्हेह तहा घे घे विहि पुव्वं कुणह जावं तु । / 47 / / साहा? साह 2 वषट् 3 संबोषट् 4 हू, 5 फट इय 6 घे 7 फ्त्त्क्म्सो। सति . पुष्टि वस्सायरिसविद्दे समारणउच्चाडणाईय । / 48 / / ऐंकार भूमीए होमे य लिहह पढमकूर्णमि । . वामाइपाउयाउ, पूर्यमि य बीयकूणंमि । / 4 / / जेट्ठाइपाउयाउ, पूयेउं तह य तैयकोणमि । रुद्दाईपूएउ', ऐंकारं हिययमज्झमि । / 50 / / साहयनामं लिहिउ, मझे मणोणुमारणीया पाउयापूयं । / तस्स य उरि पत्तं, जलणभरियं निवेसेइ ॥ 51 / / पढमं च पत्तमझे ह्रीं क्लीं कामेसरी य आसणयं ठविउ । __ ऐकारं संति निग्गहि पणवो य आईए । / 52 / /
Page #161
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह 154] संतिकम्मे यरत्त पुप्फे रसप्पिघय महुसुदुद्देणं । वोलेउ' कुण होमं आउरनामेण जुत्तमिगं ॥5.3 ॥ वस्से य रत्तपुष्फे, सविघयगु ले तहा कुराह । होमं निम्मम्मे, पुष्फेहि य कसिण वन्नेहिं ॥ 54 ॥ | चवलेहिं उडदेहि, लवणेहि य कडुयतिल्लजुत्तेहिं । एं ह्रीं नम पतिगिरि एवं संतिविणि i55 / / सिहिमायबीयनम नाम संजुयं अमुक मम वसं च कुरु 2 / माया सिहिवषयं ते करे य वसीकरणे ॥ 56 ॥ ॥ पण माया पतिगिरि महविज्ज देवदत्तं च । हिरण 2 ह्रीं सिहि आइहि संवषडत । / 57 / पण माया देवोयनाम महविज्ज देवदत्तं च । मारयर ह्रीं सिहि हैं क्षू अन्ते तहा घे घे ॥ 58 ॥ होमविधिः महुम्हि पाउस सिरसरया तहा छौ वि हेमंते । महुहे भणि, मन्हे जारण गिम्हं तु ॥ 56 ॥ पाउस कालो कहिउं प्रवरहो जाण संयं सिसिरं तु । सरयं च रयरिणमझे पच्च से तह व हेमंत ॥ 6 ॥ घडियास भुजन्ते, पत्त कं तु रिऊ य कालं तु I आयरसणं वसंते. गिम्हे विसरणं विहियं ॥ 61 ॥ पाउसकाले दिट्ठ, उच्चाडं मारणं च तह सिसिरे । संतं सरए भणियं, हेमंते पुठिकज्जं तु ॥62 ॥ संति वस्से जलपुहवि मण्डले नीर वाउ आयरिसे । उच्चाडणे य वाऊ, माह तेयमंडलयं ॥ 63 ॥ पुण्वदिसामुह संति, पौठौ कुरणह उत्तरमुहे । थं भं अवरे दिठं, हणणाई दारकरणे कुह ॥ 64 ॥ अंगुठेय मुक्ख, अहियारं तद्यणीए तो कुरणह । मज्झे मारणकंम्मं, अणामियाए वसीकरण ॥ 65॥
Page #162
--------------------------------------------------------------------------
________________ होमविधिः [155 अभ्यरिसरणं कणिठे, मोएकत्थे कुणह दाहिणकरे । ___ इयरेण य वसिकरणं, पुव्वुत्तकमेण पुण जावं । / 66 / / पुरय सुहंतऊणं वामानाडौ तह य सुहकम्मे । विवरीयमसुहकमे थंभे कुभं च पीयं च । / 67 / / किन्हे मरणं पीएण थंभण तह सिएण सुहकम । . रत्ते वस्साइही धूमे उच्चाडणं जाण । 68 / / क्षों स्त्रीसि हिमाया मज्झो नामं च साहयस्सेव । . पुहवीमंडलतत्तो दिसि विदिसाउय जरलं । / 6 / / वं ह्रां पं व तत्ते अठसु कोठेसु बाहि मंतजुयं । ___ मायावेढिपति उण निरुद्धकोंकारांतमि । / 70 / / पणवं मायापत्तिगिरे य जेण कियं कारियं अह्वा॥ तं संव्वं तत्थेव य, सिग्धं सिग्ध चिय पडेउ । / 71 / / कुकुमगोरोयणया, भुज्जे थाले य लिहह जंतमिणं । किय-कारियं व दोसं, बद्ध पीयं व नासेइ । / 72 / / नामं कयारमझो, बाहि वेढह कमलवरयू च । . सोलसकलाउ बाहिं, पुहवीसंपुड तहा काउ॥73॥ पणवं मायापत्तिगिरा य महविज्ज अमुकमुहथंभं । .. कुरुकुरुन मो य अन्ते पीयदव्वेहिं लिहिऊण । / 74 / / संपूडयं काऊण, पीयपुफ्फेहिं पइ उनिउणं । . वामचलणंमि हणिउ, मुहथभं कुणै लोयाण । / 75 / / इय देविंदमुणिद-सूरिपज्जुन्नचलणभसलेण । .... .. बुहदेव भद्दगणिणा, पत्तिगिरिसारो समुद्धरिउ । / 76 / / ( इति श्रीप्रत्यंगिराकल्पो मंत्रोद्धारसहितः समाप्तः ) ॥AUM ह्रां ह्रीं ह्रह ह्रौं ह्रः OM ह्री नमः कृष्णवाससे क्ष्मौं शतसहस्रलक्षकोटि सीहवाहते हैं सहस्रवदने मे महाबले, ह्यौ अपराजिते, ह्रीं प्रत्यंगिरे ह्म परसेन्यनिर्नाशिनि ह्रीं परकर्मविध्वंसिनि मः पर मंत्रोच्छेदिनि यः सर्वसत्र च्चाटिनि झौं सर्वभूतदमनि व सर्वदेवान् बंधय 2 हूं फट सर्वविघ्नान छिदय 2 यः सर्वानान्
Page #163
--------------------------------------------------------------------------
________________ 156] मन्त्रकल्प संग्रह निकृतय 2 क्षः सर्वदुष्टान् भक्षय 2 ह्रीं ज्वालाजिह्व ह्यौं करालवब्रह्मः परयंत्राणिस्फोटय 2 ह्रीं वज्रशृंखलान् त्रोटय 2 असुरमुद्रां द्रावय 2 रौद्र मूत OM ह्रीं प्रत्येगिरे मम मंत्रार्थं कुरु 2 स्वाहा मालामंत्रः OM ह्रीं गां गी गूगौं गः गणपतये नमः 1 OM ह्रीं क्षां क्षीं क्षौं क्षः क्षेत्रपालाय नमः 2 OM ह्रीं विघ्नविच्छेदकप्रतीहाराय नमः 3 OM ह्रां ह्रीं ह्रसिद्ध चामुडे तेजे तेजमुखे सुमुखे घण्टे घण्टिकाद्वारे सत्यं वद 2 स्वाहा 4 OM ह्रीं बटुकनाथाय नमः 1 / एतानिमंडलस्यानिप्रस्थाने संस्थाप्प पूजयेत् । / / OM ह्रां ह्रीं ह्रह ह्रीं ह्रः मां रक्ष 2 OM ह्रीं प्रत्यंगिरे नमः करन्यासः OM नमो भैरवाय OM ह्रां हृदयाय नमः OM ह्रीं शिरसे स्वाहा OM ह्र, शिखायै वोषट् OM है कवचाय ह्र । / OM ह्रौं नेत्राय वषट् OM ह्रः दिक्षु अस्त्राय फट अंगन्यासः कर्तव्यः । ततो रुद्रन्यासः OMbrahmaNe नमः OMviSNave नमः रुद्राय नमः OM ईश्वरायनमः OM सदाशिवमूर्तये नमः OM ह्रीं प्रत्यंगिरे महाविद्य देवदत्त भक्षय 2 ज्वरेण गृह्न 2 घे घे ऐं ह्री प्रत्यंगिरे शांतिकं । OM हा प्रत्यंगिरे महाविद्य देवदत्तं मम वश्यं कुरु 2 ह्रीं त्थ्न्म्ः। OM ह्री न्म्ः। OM ह्रीं प्रत्यंगिरे महाविद्य देवदत्त अस्मिन्नपत्ति प्रानय 2 स्थापय 2 ह्रीं OM पाकर्षणे ॥ OM ह्रीं प्रत्यंगिरे महाविज्जे देवदत्तं मारय 2 OM ह्रीं OM क्ष क्षं प्रत्यंगिरे येन कृतं कारापितं तत्सर्वं तत्रवप्रतिगच्छतु 2 स्वाहा । OM ह्रो रुद्रक्रोध प्रत्यंगिरे मम देहं रक्ष यो मे अपायं चितयति, येन कृतं कारापितं तस्य शरीरे पातय 2 घोररूपे हन 2 ह 2 विकराल दंष्ट्र खे खे ज्वालाजिह्व चल चल खङ्गहस्ते छेदय 2 रौद्रवके रक्ष 2 सर्वदुरितनिवारिणि स्त्री क्षों ह्रीं नमः ॥ OM ह्रीं प्रत्यंगिरे महाविद्य अमुकस्य मुखस्तंभं कुरु स्वाहा । / / ( इति प्रत्यंगि-रामहाविद्या कल्पमंत्रोद्धारः समाप्तः)
Page #164
--------------------------------------------------------------------------
________________ श्री अर्बुदाचलकल्प: __ [157 श्री अर्बुद चलकल्पः : / / 2 / / भक्तिप्रणम्रसुरराजसमाजमौलि मंदारदाममकरन्दकृताभिषेक । पादारविंदमभिवंद्यदुमादिभर्तुः श्रीमन्तमबुंदगिरि प्रयतः स्तवीमि । / 1 / / * यः स्वीकृताचलपचितमहेश्वरेण कामान्तकेनगणनाथनिषेवितेन । शोभां बिभत्तिपरमां वृषभध्वजेन । ___ zrImAnasovijayatebu'dazailarAjaH // 2 // यः संततं परिगतो बहुवाहीनीभि ननिआक्षमाधरनिषेवितपादमूलः । राजत्वमद्रिषु बित्ति गिरीद्रसूनुः ... श्रीमानसोविजयतेबु दशैलराजः ॥ 3 / / आदिप्रभुप्रभतयो यदपत्यकायां . कासह्रदादिषु पुरेषु जिनाधिनाथाः । प्रीति दृष्टिममृतांजनवज्जनस्य श्रीमानसोविजयतेर्बुदशैलराजः । / 4 / / श्रीमांतरं नृपतिजसुतां विवोढु पद्याद्वियुग दश निशि प्रहरद्वयेन । योगाव्यधत्त निजमंत्रबलेन यत्र - श्रीमानसोविजयतेर्बु दशैलराजः । / 5 / / मन्येतदस्तिभुवने न खनी न वृक्षो नो वल्लरी न कुसुमं न फलं न कंदः । यदृश्यतेऽद्भ तपदार्थनिधौ न यत्र __ श्रीमानसोविजयते दशैलराजः । / 6 / / यत्त गशृगमबलंब्यरवेरथस्य रथ्या nbhsy'nvlNbvihaarkhinnaa| मध्यंदिने किमपिविश्रममाप्नुवंति श्रीमान सोविजयतेर्बु दर्शलराजः । / 7 / /
Page #165
--------------------------------------------------------------------------
________________ 158 | मन्त्रकल्प संग्रह रम्यं यदीयशिखरं सुखमावसंति नके च गउग्गलिक राष्ट्रिकतापसाद्याः ग्रामाद्विषाद्विषदधूस्परमाभिरामाः । श्रीमान सोविजयते दशैलराजः ॥8॥ सौधेषु तुरंग शिखरांगण संगतेषु यत्रांतर प्रसृमरे रुडुदी प्रदीपः । दीपोत्सव : स्फुरति नित्यमधित्पकायां श्रीमान सोविजयतेर्बु दशैलराजः ॥ ॥ नागेंद्र चन्द्र प्रमुखैः प्रथितप्रतिष्टः श्रीनाभिसंभवजिनाधिपतिर्यदीयं सौवर्ण मौलिखि मौलिमलंकरोति श्रीमानसो विजयत' दशैलराजः ॥ 10 ॥ प्राग्वाटवंशमुकुटं विमलाहमंत्री नाभेयचैत्य मरुसलमूलिखिवं । आधत्त यत्र वसुदिग्गज दिगू 1088 मितेऽब्दे श्रीमानसोविजयते' बु दशैलराजः ॥ 11॥ अम्बां प्रसाद्यविमलः किल गौमुखस्य संवीक्ष्य मूत्तिमुपचंपकमात्तभूमि । . तीर्थन्यवीविशत यत्रनगेऽपतृष्णः श्रीमानसो विजयते' बु' दर्शलराजः । / 12 / / अग्र ए युगादिजिनसद्मनि शिल्पिनैक रात्र एण यत्र घटितोऽश्ममयत्र रंगः । रंग तरंगयति संततमंत रंग श्रीमान सोविजयते' र्बु' दशैलराजः ॥ 13 ॥ स्नात्रोत्सवं प्रथमतीर्थकरस्य जन्म कल्याणके बहुदिगागतभव्यलोकाः । तन्वंति यत्र दिविजा इव मेरुशैले श्रीमानसो विजयते' 'दशैलराजः ॥ 14 ॥
Page #166
--------------------------------------------------------------------------
________________ श्री अर्बुदाचल कल्पः [156 श्रीनेमिमंदिरमिदं वसुदंतिभानु बर्षे कषोपलमयप्रतिमाभिराम / श्रीवस्र पालसचिवस्तन्ते स्म यत्र श्रीमानसोविजयते दशैलराजः / / 15 / / caitya'tra लरिणगवसत्यभिधान के त्रि पंचाशता समधिकद्रविरणस्यलौः / कोटीविवेच सचिव स्त्रिगुणाश्चतस्रः श्रीमानसोविजयतेर्बु दशैलराजः / / 16 / / यत्रोत्तरेण यदुपुगवचेत्यमंबा प्रद्य म्नशांबरघा नेम्यिवतारतोनि / पश्यनजनः स्मरतिरैवतपर्वतस्य श्रीमानसोविजयतेव' दशैलराजः / / 15 / यस्याऽनुचंत्यमवलोक्यजिनौकसां द्वि पचाशतं गुरुतरप्रतिमान्वितानां / naMdIzvarAda'tizayaM प्रवदंति मंतः . श्रीमानसोविजयतेर्बुदर्शलराजः / 18 // चैत्यानि यत्रा भगवच्चरितोविचित्र: संगीतकर्नरसुरासुरमूतिभिश्च / सन्सूत्रधारघटितैरमयन्ति चेतः श्रीमानसोविजयतेबदशैलराजः / / 16 / / . मैनाकमेतदनुजं कुलिशात्समुद्रः ___ संरक्षति स्म खलु येन पुनः स्मुद्रो। त्रातौ भवात्सविमल स च वस्र पालः श्रीमानसोविजयतेबु दर्शलराजः / / 20 / / नागाश्चविश्वमये जिनचैत्यमाद्य यत्रोद्ध त महणसिहजलल्लनाम्ना / श्रीचंमसिंहस्र तपीव्वडकेन चान्यत् / श्रीमानसोविजयत दशैलराजः / / 21 / /
Page #167
--------------------------------------------------------------------------
________________ 160 मन्त्रकल्प संग्रह मोमश्चकारविशदारमयाऽत्फदार नाभेयबिबरुचिरं जिनमंदिरं प्राक् । संघेन संप्रति तदुद्धियत स्म यत्र श्रीमानसोविजयते दशैलराजः । / 22 / / श्रीमच्चुलुक्यकुलचंन्द्रकुमारपाल निर्मापितं सुकृतिनां कृतनेत्रशैत्यं । श्रीवीरचैत्यमवत सति यस्य शीर्ष श्रीमान सोविजयत बु दशैलराजः ॥ 23 / यत्रौरियासकपुरे प्रभुराचिरेयः shriisNghnirmitnviinvihaarsNstthH| सम्यग्दृशां प्रमदसंपदमादधाति . श्रीमानसोविजयतब दशैलराजः । / 24 / यत्राबुदाख्यभुजगस्तलसंस्ठितः षण्मासात्यये चलति .ते नगिरे प्रकम्पः दैत्येषु तन शिखराणि न कारितानि श्रीमानसोविजयत दशैलराजः । / 25 / / यत्रांबिका प्रणतवांठित कल्पवल्ली . क्षेत्राधिपश्चशमयत्फपसम्रवर्ग । संघस्य तीर्थन मनार्थमुपागतस्य श्रीमानसोविजयत बुंदशैलराजः । / 26 / / एवं श्रीवरसोमसुन्दरगुणं यः श्रीयुगादिप्रभु ___ध्यायन् जल्पति कल्पमबुंदगिरे पुण्यराजन्मतिः । / हर्षोत्कर्षवशप्ररूढपुलकः स्ठानस्ठितोप्पश्नुत धन्योसो परमार्थनः प्रतिकलं तत्तीर्थ यात्राफलं । 27 / / (श्री अर्बुदाचलकल्पः)
Page #168
--------------------------------------------------------------------------
________________ श्री देलुल्लापुरस्तोत्रादि-मंत्रविधिसहितानि [161 श्रीदेलुल्लापुरस्तोत्रादि-मन्त्रविधिसहितानि जय सुरासुरनरिंदविंद-वंदियपयपंकय, ___ जय देलुल्लापुर वयंस सेवककयसंपय । किं पुण भूअसुमंतिजति, तुह जगपाणंदण, धुत्त करिसु बहुभत्तिजुत्त, मरुदेवीइ नंदण । / 1 / / कियदनुभूतमंयंत्र : स्तोत्रं करिष्ये । / 1 / / "हरदह अंवल रत्तवाय-रुइनासणतप्पर, सूईभाइरिण. नीरजोगि, कोइलवरवीर । डाइणि-साइणि-खित्तवाल न सोसिअ सारा, कालमंती जत्ति हति प्रारुग्गसरीरा ॥ 2 / / " बिन्दुनवै पैसठिजंति तह भैरवमंती, कणयपुप्फफमतेवि घाणपगडीदुअ जंति a। पंचंगुलि अभिमंतीऊण धूणीइ साइणि दोस, . देलुल्लादेव देव तुहू नामिणि तक्खणि । / 3 / / " युगलं । / - OMnamo कोइल्लवीर अचलवाय छिन्नौ, कोइल्लवीर रत्त. वायछिन्नौ, कोइल्लवीरहलद्र उ छिन्नौ ईणइं मंत्री न जाइ तु * श्रीअजयपालचक्रवर्तिवहूनी साडी चूकै, अनेन मंत्रण शूचीद्वयं कर. . संपुटे गृहीत्वा 308 नीरेण प्रक्षाल्य भाजने तद्भाजनं गुरुकथितस्थाने स्थाप्य, हरद्र कवातनिवृत्तिः, अंचलवातपुनर्दर्भण उड्यते । / / OMnamo कालुकाल श्रीमहादेवतणु प्रजाल पगि कोऊ माघि जाल लिउ नाम फेडौ ठाम वाप वीर कालू तोरी शक्ति फुरै मोरा चाड सरै, पूर्वं दससहस्राणि गुणयित्वा रक्तचन्दनगुग्गलकणयरपुष्प 108 होमं कृत्वा रक्तचन्दनेन इमं यन्त्र विलिख्य कण्ठे ध्रियते, शेषं गुरुगम्यं शाकिन्यादिदोष नाशयति । OMnamo महामाया बालकुयारी सेतसिणगार सुवर्णपालरिव बैट्ठी करै सार लामु चीतवै तेहनै करै संहार, संतोष स्वाहा ह्रींठः अनेन मंत्रणाभिमन्त्र्य पत्रादि दीयते । / 1 / /
Page #169
--------------------------------------------------------------------------
________________ 162] मन्त्रकल्प संग्रह - OMnamo सेत्री सात्री सिद्ववडि कुण छइ च्यार वीर, कुण कुण, नारसिंह 1 चतुर्भुज 2 त्रिलोक्यडंबर 3, कालभैरव 4, तेहनी डाक 0 . 0 0 0 0 0 0 0 0 0 0 0 0 00 0, 0 0 . 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 - 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 / 0.0 0 वाजी एकवीसमै ब्रह्मांडइ गाजीचेडु मारकरै पैसार करै होइ पैसैहांसली नाभिकमलै पइसइ तु परमहंस lii धूणइ 2 धूणावै न धूणइ तु श्रीभैरवनी प्राज्ञाफुरै इणइ मंत्रि कणयरपुष्प 21 वार अभिमंत्री नासिका घ्राण लेवरावीइ दोष प्रगट थाइ बोलै पछइ दोष टालवा भणी धूप लिषी छइ गुग्गल गोरोचन, सरशव, राई, हींग, मीठ, मिरी, सुठि, निगुडिपान,
Page #170
--------------------------------------------------------------------------
________________ श्री देलुल्लापुरस्तोत्रादि-मन्त्रविधिसहितानि निंबपत्र, सर्प कांचली, धूसौ, ईश्वरनु निमालि, हनुमंतनी मली, रविवारि गादहनु लीडौ, चउवटानी धूलि, वंशरोचन, जारिना कूकसा बिलाडिनी विष्टा, श्वाननी विष्टा, वासनी गांठि, सममात्रा एकत्र करी श्रीपंचंगुलीनै मंत्रीं करो रवि वारई 108 अभिमंत्रीइ, दिन 3 काल 3 धूणी दीजै, सवदोष छांडइ । / "OM नमो भैरवाय शाकिन्यादिरूपं आकर्षय 2 दर्शय 2 स्वाहाः" वार 21 नीमतेलक्षेपे दोषज्ञानमिदं अनुक्तमपि. परीक्षार्थ लिष्यते "OM ह्रीं ह्रीं ह हा हि ही हु हू हे है हो हौ ह हः परमहंस स्वाहाः" वार 21 पाणी अभिमंत्रो पाइई जु जीवी जै तु पेरि इहै नही तु न रहि सही जीवी परीक्षा ॥ 2 / 3 / / - 'तक्खण चाचरिणदेविमंति जह गंठीअइगा, __ असुरचउक्खरिगलीमली पुण तत्थ विल्ग्गा। तिहुअरणमंत भिमंतिऊण चंदणलेवे सिय नासई तह तुह देव समरिअ पयपंकय । / 4 / / " .. प्रथप्रतीकार ग्रथिनु । OMnamo स्वग्रंथी आवी वाविणि हाथी .. काती वलि सलि थलि बाहबिलाई अंगूठइ दीधै जारवी धराई आदिशक्ति महामाई । वार 108 भणित्वा वस्त्रामा ड्यते, . ग्रथिर्याति सचीरिका वारिमध्ये एभिरक्षरैर्वारिमध्ये क्षिप्यते, रोगीकस्य पाय्यते ग्रंथिरोगो यात्येव । / भ्राष्ट्रकारककडहिल्लाधो मृदं संमोल्य 16 (( / 2 67 7 ग्रन्थिस्थानेलेपः क्रियते, ग्रंथिर्याति । / "OMnamobhagavate श्रीपार्श्वनाथाय विश्वचिंतामणियते ह्री धरणेंद्रपद्मावतीसहिताय पट्टे मट्टे क्षुद्रविघट्ट, शूद्रान् स्तंभय 2 दुष्टान् निध्वंसय 2 मारय 2 स्वाहाः" अनेन मंत्रेण 108 चन्दनमभिमंत्र्य 2.4 24 गलिका
Page #171
--------------------------------------------------------------------------
________________ 164] मन्त्रकल्प संग्रह मध्ये दीयते तत्र लेपः क्रियते ग्रंथिर्याति अनुक्त तांबूलदले इदं वारत्रयं लिषित्वा श्रीषंडेन तम्बोलबीडिकां कृत्वा कनिष्टांतरेण कृत्वा दीयते ग्रंथियांति दृष्टप्रत्ययः ॥ 4 ॥ "अघणदाढादतपन्ति वेयणविहरीकय लोअलरकसुहकरणपणवसत्तरकर संपय । अत्ति नित्तह हंति तंत रविकड डूबह तह तुह नामिण टलै नाह तक्खणि जप्पं तह ॥5 ॥ "OM असमय लूणी" अनेन मंत्रेण सप्तवारं सूचीमभिमंत्र्य सकल मभिमंत्र्य भित्ता हौ क्षिप्पते दंतपीडा याति । OM सूर्यडूब कुकडौ एएई भाइ जिमै, प्रषिरोग टलु अनेन मंत्र एण वार 21 ऊड्यते । नेत्रपीडा याति ॥5॥ "रविदी सोवनदेविमंति कुंसुमुठिभमंति छिदिअ छिंदिअ सत्तवार रंधिणि जह जंतिअ । तिन्नितुल्ल मेलेवि, तुल्लमारिअं जणबाणि । तह आदिनाह, निसुणिअ तुह वाणिई ॥ 6 ॥ OM स्वर्ग्रद्वारे तिहां छि माडवी कटमांडवी, सोविन्नी भिराडी रूपची कुहाडी अमुका एकनी राघिणि तोलि घालि वडै वेगि ज: ज: रांधिरिण cass vegi जः जः बाप सुवर्णदेव्याकी शक्ति फुरै गोमय हलिकायां पदं धारयित्वा दर्भमुष्ट्या वार 7 उ जित्वा तीक्ष्णकुठारिकया तो वार 7 दर्भ छिद्यते रविवारे राघिणि निवर्त्तते । एरंडीत एल 1, सरशिवत एल 2, तिलतेल 3 समभागि मेलोजे कुणहनई बार लागू हुइ तीणइ बाणीं तेल अभिमंत्रीणइ मंत्री मत्रीनै तिहां खरड कीजै राघिणि जाइ इणइ पूर्वकहि मंत्र मंत्रीइ ॥6॥ "नवमीदिरिण गुरुदिनपवरहाहू-नवमं ती त्रिगडू टंकणषार गयणवल्ली गदिमत्तिई ।
Page #172
--------------------------------------------------------------------------
________________ . श्री देलुल्लापुरस्तोत्रादि-मंत्रविधिसहितानि [165 . सेंधव हरडि लुद्द वच्च हिंगु जह नासिई, विसहरविस तह आदिदेव तुह नामि नासई ॥ 7 ॥ " _. "हाहूतवहितस्मेफाननुयय हनून् सफेनीतनू उईन मांसरक्तिने स्वाहाः" रजोहरणेन 21 वार ऊंड्यते विषधर विषं याति यात्येव वृश्चिकादीनामपि सुठि, पीपरि, मिरी, टंकणखार, घूसौ, ए सघलां समभागि मेली जिहां डंक हुइ, अथवा दसमै उदुआरि गद वारीइ सर्पविष जाइ nishciN। सैंधव, हरडै, लोद्र, दक्षणी हींग, वज, ए समभागि मेलो वाघनै मुत्ति नास दीजि सर्पविष जाइ अनुक्त । खजूरविषं कपिच्छवडिका पानीयेन घृष्ट वा डंके दीयते खजूरविषं याति ॥ 7 ॥ "रक्खसदंडसनांममंति जर जाइ दुत्तर, पाबूतंतीं रत्तिजोगि जह चेव स उत्त्र्। . ईसरनित्ति भुयंगवल्लि वायसमल भरकणि तीअजरतेणिक्व सत्त मरि अंजणि नित्तणि ॥ 8 ॥ OM नमो रत्नमध्यस्थितो द्योदंडमो नामराक्षसः तस्यैकाहिक. . द्वयाहिकत्र्याहिकचातुर्थिक विषमज्वरं, तेन बंधेन बंधामि, येन . . वासुदेवेन । बलिर्बद्धः चार 21 जाप 3/3 वारे ककेकीगांठ बांधीइ . गांठि कीजई पछि त्रिणि वार कही दोरु बांधीइ वेलाज्वरो याति । काकेषु अनुथ्थितेषु ज्वरगृहीतेन गुरो राज्वान कार्य पाछु ठाकुर 2 गुरुर्भणति कौण थै स कथयति गुरु गोसामी एकांतरादि गुरुर्वक्ति जाहि 2 इति पश्चात् ज्वरगृहीतेन गम्यत', पश्चान्नावलोकयेत् पूर्वदिवसोदयं यावदमिलनं अडागरपत्रत्रय बीटिकां कृत्वा चूर्णस्थ' काकविष्टां क्षिप्त्वापालिकादिने दीयते तृतीयज्वरो यात्येव रविवार कृतद्विकैकटंकविष्टां सप्तमरीचानि च संमोल्य गुटिकांजने तृतीयज्वरो यात्येव । / 8 / /
Page #173
--------------------------------------------------------------------------
________________ 166] मन्त्रकल्प संग्रह तुलसीदल नवमरीअयोगि एकंतर नास i, पुण पूगीफल भंगराजि नवि प्रायै पासि । सीसकवेअण दुरि जंति धमली एकवखरि ___तह तुह कामिनकाम कुभ पयतलि जगभींतरि । 6 / / .. तुलसी पत्र 6, मरिच 6, भक्षणे वेलाज्वरादि याति, पक्व. पूगीफलखंड , भांगरापत्र : भक्षणे पि। ( ) | इदं यंत्र खटिकया भाले एतल्लिखने सोसक यांति । / 6 / / OMnamo जूनलोप्रजारिईअमंतपहावई . मीणी मीणिग्र ढोर होइ नोरोग shaavii। ईलीमंत 'भिमतिऊणचा उलजलपानीं, हरिसा जंति तिसंझि बीयगुणणेण य मानी ॥ 10 ॥ " OMnamo जूनलीजारि डालि मूलि पसरती अमि अझरती रामसीता एहवी प्रीति जाइरे वसहि इणइ मंत्रि वार 21 वामकर्णे कथ्यते, मीणाख्य ऊत्त्र्ति। OMnamo ईअले पीअले हिमवंतनिवासिनी निजजलगन्धावसरिगन्धा, नाकाहरिसा, दाताहरिसा, होताकृष्णा होता नंदोद कामिणगारी, सुभटकरामोरुपाउजो न प्रकासइ चतुर्ब्राह्मणघात कालकालो महाकाल पत्राणि 2 ह्रां ह्रीं फुट्स्वाहा वार 21 जल चलुकत्रयमभिमंत्र्य पोयते हरिषा यांति । / 10 / OMnamo हनूमंत मंति बरहल्ल पणासइ गोल्हामूलि कंठमाल तह चीरिअ पासीं। आमलपारण तुल्लभागि गयमुत्तिई भावई नासि कस तुह पायकमलि सेविअ निअ भावी ॥ 11 ॥ OMnamo ईली पीली नीली हिमपंथनिवारिणी नाकाहरिसा वाताहरिसा हरिता कृष्णा नरधोंधका मोरी विद्या.न प्रकासइ तु ब्राह्मणघातकंकालि 2 महाकालि अंतरि व्यंतरि स्वाहा, अंगि
Page #174
--------------------------------------------------------------------------
________________ - श्री देलुल्लापुरस्तोत्रादि-मंत्रविधिसहितानि [167 वझि स्वाहा मोरीविद्या प्रकासइ तेहं कुलि हरस नही वार 21 गुणयेत्त्रिसंध्यं हरिषा यांति ॥ OMnamo ब्रह्माकुपूतकाटंत कूटंत तेखानु हनुमंत लंक छउडि दोलंक जाइ माणस छोडि भंडीपा षाइ एनं मंत्र भणित्वा उदरोपरि वींगणं मुक्ता सप्तवारं चीर्यते, पश्चाद्यथेष्टं चीर्यते बडहलं यांति शेष गुरुगम्यं गोह्लामूलं संघृष्य मध्ये दीयते लेपश्च कंठमाला याति । OMnamo जती विचित्तो समरंती सुहसंतिकरीहउई रोग मूल सवि टालंति तिहुअणमेहल सुनि करती झंझा जाइ तरकणि नामेण न जाइ तु विसविसपण चीरिकायामयं मन्त्री लिखित्वा गले बन्धनीयः कण्ठमाला याति । आमलां काचां ANI कलिया काढीइ छायाइं सूकवीइ वाटीइ वाटीइ वालीइ सूक्ष्म कोजीइ आगरणनां छाणानी राषनाही सूक्ष्म कीजीइ सममात्रा कीजै बिह्नै एकठां कीजै गजमूत्रं भावना 21 तदभावे मानवमूत्रं पश्चात्त नौषधेन नासो दीयते कुशरोगो याति ॥ 11 / / .. "गवरिमंति घणपीड टलै कारणि अभिमंतिय ... घसि तक्व पय पौर हवि रविदिण भोयंतिअ । कनकबीय मुय किन्नसुणिह विसवेग विणासइ भन्न महादेवमंती जंति थणवाउ पणासई । / 12 / / " 'कणयरमणिसल अक्कमूल कुंकुम गोरोग्रण, . गोलि निम्मिन तिलय जोनजण माणस मोहण । धम्मिअनारिअसुईवत्थ कजलसंजौ, गईपैवसजहविहुठ दुठचित्तकाचालि पौगई । / 13 / / " चोवडि मंत्तीय वावि सत्तककुरीचलह विकय होसौ दोलकनदकुठि लिहिउरण य चालय । चच्चरि धलिभिमति उण जह सामणि मन्तिणं स्वगापहारवि आर जन्ति तह तुहजिण नामिण ॥ 14 ॥ OMnamo गवरीकांत इक पास महादेव वणइ दोरडा जोए गण्ठिचलि पोड महादेव करै कलक लीजाए गन्ठि अंवलि गली
Page #175
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह अडीया छाणानी राष वार 21 अभिमन्त्रीइ स्त्री पांहि अंचल चम्पावीइ राषसिउ यदि तस्या दक्षिणस्तदात्मीयवामांचलोपरि रक्षा ध्रीयते यदि वामस्तस्यास्तदात्मीयदक्षिणः पीडायाति । OMkAriNI प्रसव 2 श्री ठः ठः स्वाहा वार 21 अभिमन्त्री धिसि""सि सीरामण दीजि रविवारि अभिमंत्रीइ स्तन्यमायात्ति निश्चयेन कनकबीजान्येककवद्वया 50 दिनानि याक्तदा वें कैकहान्या 50 दिनेः सर्वाणि मुच्यते एतावता अलर्कश्वाशृगालविष याति वंध्याकर्कोटिका डंके बध्यते च उत्तगतोरण सर्पकुण्डली . गोरी ढालै महादेव नाहै कसण ढली जाइ वलि छीनु मुसल छीनु काषबिलाइ छीनु ऊमग छीनु पाठौ छीनु भामर छीनु कालाहोडी छीनुगड छीनुगूबड छोनु चौरासीसु दोष छीनु अठोत्तर सु व्याधि छीनि 2 भीन 2 महादेवमंत्रेण विष्णुचक्रेण रुद्रहस्तेन छोनि 2 पलिकया उज्यते । / 15 ॥ कुकम गोरोचन कणबरीमणसिल श्वेतार्कमूलानि समभागेन संमील्य गुटिकां कृत्वा में यात वेलायां 108 वर्द्ध मानविद्यया अभिमन्यते तिलकेकृते राजवश्यं । / ऋतुमत स्त्रीडूचकसिचय कद्यल करी काथकादि मांहि घाती गुटिका करी पतिभक्षणे पतिवश्यं । / गोरोचन टांक 2 पोटली बांधी शतूसमये त्रिदिनी yAva"ppate नीतिकालं विमुच्य tadanu'nyavastra णं बध्वा वासादिमध्ये क्षिप्त्वा लपन श्रीमध्येदीयते पतिवश्यं । श्वेतदुर्वा वचाकुष्टं मांसी त गरमेवंच ऐष कापालिको योगो नरनारी वशंकर 1 स्त्रीणां सिरसिदातव्यं पुरुषाणा तु पानतः षट् पदी दंताभ्यां गृहीत्वा मस्तकोपरि उच्छाल्य स्मशानघटसकपाधरी ठिक्वरिकाचूर्णमध्येओ प्पास्तोका ऊपराठीठिक्वारिका मर्दयित्वा छटा क्षिप्पते विप्रयोगः परस्परं । / 13 / / OMnamo अरि हताणं OMnamo सिद्धाणं OMnamo अणंत सिद्धाणं सिद्धयोगधराणं सब्वेसि विद्याहरपुन्नाष कयंकि लि इमं विद्याहिरायं पउजामि इमा मि विद्यासिद्यौ परेकालबालकालि पुसखरेउ आक्तो चोवडिस्वाहाः वापीपानीयहारिदण्डसत्कर्करसप्तकं रविदिने गृहीत्वा अनेन मन्त्रेण 108 अभिमन्व्य कयाणकोपरी
Page #176
--------------------------------------------------------------------------
________________ . श्री देलुल्लापुरस्तोत्रादि-मंत्रविधिसहितानि * मुच्यते ततः शोघ्र विक्रये भवतिलाभस्य इदं यंत्र लिखित्वा वालु क उपरि कृत्वा मध्यलंकार तत्मुखोपरि कृता इदमेव द्वितियंत्र कागदलित्वा नन्दप्रमीततन्तुभिर्दवरकं कृत्वा बालक उपरि वध्यते तदुपसम OMnama ब्रह्माणनौ रक्ता क्षित्रिनु रक्त वैस्यनौ रक्तशुद्रनवो रक्त चण्डालनौ रक्त पाचइ पच पचई पीड करै तौ स्वामीदेवतानी आज्ञा छ 64 वार चच्चरधुलिमभिमंत्र्य खंडगादि प्रहार विकाश्य भ्रियते सस्त्रघातोपसमः । त्रिभिविशेषकं उत्तवीरमत्तिलद्वजवकखणसुद्दि ___ नरगौसामीमन्त्तपत्तघंडवीसहरलद्वीगौलाई अमहदीवभीईनिनासणतप्पर अछुणमंतिपहाबिहु अनुहजीणनामरवर । / 15 ॥ सिरवर कुकर स्वीत्त बालमंत्रभयंकर दुठकठिणहियाच खगारवयं जति अत्तकरं । अठुत्तरसयलूणखंट हणमंत्तभीमांतिय हवणि समय ___ अरिजंतु जाई तुह नाह संरतीय ॥ 16 / / गवरिपुत्रयमंत्रजौगी जह मुस्सगा पति - रविदिण दुरिपलायजतितिलवहि खायंति । अंजण नंदण मत्तलगी पुण गछई . हरीहरमंत्रीण वुटिहाणि वच्छह जणईछई । / 17 / / नय रपयाहीरनीबासि सप्पह नीवासण आमन्त्रयशप्वजोअपेटौ विसारण । मीठौ राउण मन्त्रसिधि सुहप्पसबह कारण तह ___ तुहं सापूर्वं चतुष्मानियानि समागछति ॥ 18 ॥ (युगलम्) OMsacicIka चडी श्रीमहादेवभरंडाकनई मैइ चीषलप्वाभाविकाद्दविघामुद्रिका करिष्यते परंताव्यं कारो नगलंती तथा क्रियते आस्ये पुन 2 भण्यते दिव्यस्तंभ OMnamokalakuDaka घाली घडईआज स्वामि छुटी तुज वडई आरै वुक्याजाय परोण डाचु पाडइ तौ गोसांमिनी आणं वार 3 भणित्वा घटमध्ये करक्षेमु करोति परतन्द सति OM नमो अर्जनकाठइ अर्जुनप्रज्वलै कंठइ रुध्योभार सो वन
Page #177
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह भीरांडिचत्वरीकाषलीकादा सर्परिण विस कोहला बाइ इ इ मंत्रै बांनन्न पल घंभो वावन्न पललोहप्रभौ श्रीकमलौ उह्ला । / 170 ] 6 14 4 64 2 3 61 60 6. 57 ह 55 54 12 13 51 50 .16 17 47 46 20 21 43 42 24 40 26 27 | 37 36 30 31 33 34 35 26 36 25. 815 32 41 49 | 15 | 14 52 58 16 5 E 5 3 12 ह 8 28 38 2322 4 45 16 1848 53 | 11 10: 56 4 63 62 22 14 1 18 10 ओ 11 1 10 13 / / 15/16/17-18 / / 3 6 15 16 2 8 7 13 16 | 25 14 5 6. 1 16 17 34 4 20 21 हो: सा क्ष ल ल ल क ` क मंत्रह If क
Page #178
--------------------------------------------------------------------------
________________ श्री देलुल्लापुरस्तोत्रादि-मंत्रविधिसहितानि [171 पारसपीपल सुठि नागकेसर वद्दारह संधसर हरिघरिणीपत आसीधीय खंडह । दारुहलदह एगचिभि संवाघयलेहणी . सूइयाभूवचसेणि पावै निरुकारणे ॥ 17 ॥ संधेसरानां पान तुलछिपत्र नागकेसर टांक 12 पारसपीपल टांक 12 फल आसधि टांक 12 खांडटांक 12 वृद्वरु टांक 12 सुठ टांक 52 दारुहलद टांक 12 एकवर्णगायना घीश्रु अवलेहि किजइ टांक 3 दीन 2 प्रभै कीलै अपत्य प्राक हुइ । / 16 / / विहज विहिकयं वह्मि अमंत्रतंत्तमहारोग __पणासण हिमवंत्तमंत्तहिनिरपाण तहसुलनीग्रीवारण । उत्तरवारुणि मूलदेव कज्जनीत्तजण दाढंतरि ___संठ वणे सा निव वासि तुह कित्राणि ॥ 20 ॥ . ' - श्रीं ह्रीं ऐं क्रों नमः एषा व्रामीपंचागलि हिमवंतस्य उतरे पार्श्व अश्वकणे मेहादुमः तत्र र शुलमुत्पंन तीव निधनं गत अनया नाघया 21 पानियमभिमंत्र्य पाय्यत उतरवार उतर च्यरुणमुल विधगृहित्वं जिन प्रतिष्टाजीन्मेकत्र मेलइत्वा नेत्रांजने दंष्टामध्ये स्थापने वृपवश्यं । / 20 / / ... पणसंति पखालनीर आंबील एकवीसा - नियकुलव्यंत्तरदोस दमै तखणि निसेसा। .' मुहमंदिरमभिमंत्तिउण मुहमंदिरमंत्तै . . सयलसहासजणरंजणि कव्वयकरसित्तई । / 21 / / सिद्धचक्र सु जंत्र पंचमो ज्ञेय जंत्रचतुष्व ॥ OM ह्रीं श्री कीर्तिमुषमंदिरे स्वाहा एन मंत्रां वार 21 लब्धोपरि हस्तौ वाह्यते ॥ 21 ॥ OMnamau इदंगीमंत्ति पुण पाः सह मंतिण ___ अभिमंतिअ सोवीरनीर पसमई झ्व्लून्न्। अरिदहखरजावि होइलछीकुलमन्दिर .. पासपसाइं तुह जिणदनखंछिअ सूदर ॥ 22 / /
Page #179
--------------------------------------------------------------------------
________________ 172] मन्त्रकल्प संग्रह . OMnama इंद्राग्नि वज्राग्नि बंधामि वंधौसि विश्वानलमाचल ठः ठः ठः स्वाहा वार 21 अथवा 2 पवार कंजीकमभीमन्त्र्य धारावाददीयते अग्निस्थंभा OMnamo श्रीपार्श्वनाथाय ज्वल 2 प्रज्वल 2. . महाज्ञि स्तंभय 2 उक्तो ठ ठ ठः स्वाहा वार 21 अभिमंत्र्य धारा दियते अग्नि उल्हाइ OM ह्रीं यरलव अर्हजीनार्थनसमये 108 जापक्रीयते लक्ष्मीप्राप्ती ॥ 22 ॥ अठुत्तरि सयगणजडि बोलनीर कंटय षीति सिमंति चार संतनालय धूय संमय । तह अडसय कणवीर पुफनि अठाणी जलणि तह सगवारिहि पैगीहमीजाइ तुह झाणहि । / 23 / / सिप्रचनरविकरणयसंकंटि कंथेरि कंदय ___एकवीन्नि गोरवीर पाणि कामणिसिसूप्पय वरपंडुर खूणिसाणरैजडजोगहि सत्थह नेमिपवंधह होइ नाह तह तुह गुण धूतहं । / 24 / / इच्छं ॥ भेषज यंत्र तंत्र कालि त सन्मंत्रस्र श्वनीकृत्वा श्री मुनिसुन्दर दुत्य उहं अश्र हसुदरां ह्रि युगलि सेवासुखं प्राप्तई इति श्री ऋषभदेव स्तवनं समाप्तम् ॥ षजरी TAM 108 बोलीना कांटा 108 एकत्र कृत्वामन्त्रण सप्तवारो वला माहि मुक्ता ज्वलातक खडा मुषं मुद्रिए तेनालु धूमोगूद्यजथा याति तथा क्रीयते अभिमन्त्री यं OMnamo षोडियाषेत्रपालहाथकपाल बावरिकेसगलैरुंडमाला अहुठसारमनुहतणा आभरण वज्रागी वेसणनी स्वास पासण कलिकलंत चालै फेत कारमेलै प्रावतौ कीसिपरीजाणिई गाजन्ति गडयगडति गाडंति झालंबि मेघजीमा डकन्ति बिज जीम चमकंति मात्रभो रडति. भीरडन्ति परंति हाड गुडकरडन्ति रुधीर सौसति मुयामडाच चौंति चाडन्ति
Page #180
--------------------------------------------------------------------------
________________ ... श्री देलुल्लापुरस्तोत्रादि-मन्त्रविधिसहितानि [173 वाडति च उदभवन पौडति गिरिसीखरत उडन्ति कौजाल प्रजन्ति कांन कुडल कमिगति कातिजबकंति सात समुद्रस उसति मुचुक्रबालंति बहुदौख निग्रहति चालहो स्वामि षौडीयाषेत्रपाल यश्वरजगनाथतणा पुत्रक्षीणमात्र एक तिहां हु""उचालि उजेणी नगरी पाहु ठः पीडहरी सिधांदेवि सिद्धवडा सिधषेत्र तिहांहुत उ उभिचावलि चालति घूघरवाजति अरहरमालापावडि पाडन्ति शाकनि सीहारितणा गर्भगालंति मोगा मारंति चापवीरा धा विरहाकौ लिप्रसंस्यौ बौ लिलाइ लागी चलावि उचाली 48 दोषनीग्रही मनपवत्तवेली वालि दुषदौष जांणि पातालीघालि बलकरि छीमृकरि जांणकरि चीन्नाणकरि वेधकरि अपर्वेधरिचाचरी जै मण्डलि जै घालि रुपरावर्त - करी हसी रोद्र छल जउई छिमजोइ डाकणि वेध शाकणि वधामोगावु वंची मोगी वंधी भूतप्रेत वंधी वधाकरी तारापावह ठोगालि बाप प्रचण्ड चीर षौडीयाषेशपालनि सक्त फुरै प्रथमं 108 होम वार 21 कणयररा 21 गुगलगोली 21 उडदतेल चौपडि कृष्णचतुर्दसीदिने अभिधानं कृत्वा पात्राग्रे होम चौदसि सात लग होम क्रोयते *षेत्रपालादय उ यांति 108 कर्णवीर रविदिन नीत्त उपरीरहा मूकाबीइं ते सर्व पाकमध्ये क्षेपते दोषनासाय 108 कुपवारिउ बीन 'लोहकारन उवीर सिराणियानवीर कुभकारनुवीर सूत्र धारनू वीरणभिस्नानं कार्यते नदेषेउ पाणिवार शदत्यस्तम्भ 15 OM नमौकुकरि षेत्रपाल कणयरे वर्ण रुद्र विकराल अमंकरै Alma'la तेहसीरौ ठवै ब्रह्मचाल अम स्पुकरै तेमर प्रभु तौरी प्रज्ञापुरै च च र र जौवामसप्तम धूलि
Page #181
--------------------------------------------------------------------------
________________ 174] मन्त्रकल्प संग्रह शमसान भूति पत्माल्य श्यामां शुकपाटली काइनु भूतनि वेवंध अर्थचार उन्मोलंकामहि घर हरै हणूमै महरणेइ हुबीहु रतिसमांण सह जज जिहां मकरेइ स्थाले लवणषडनारि नामौ लिषीत्वा उपरिजन भाजनमापूर्य 108 लवणषांडानीकरकृता एनश्लोक भणित्वा ऋतुनाम मनसिव्यंतहोम जलनषिषश्यानु कुलो भवति दृष्ट प्रत्यै गवरीपुत्र बीरणायुगवाहणा भूसो । चडिआय मुसे साह लुपदीये ठोडी अवरभूतचावि अनया गाथा 64 वरानभी मंत्र्य तील वटो मुष काममनस्थानेऽकं वारमुच्यते तदुपैउ भवति OM नमो उहगुमभाए अंजण पुत्र बाल ब्रह्मचारिणो य काचीलाग छिनर कट्टय 2 स्वाहावार 21 तेलमभि मंत्रय जलमुक्ताचार्यते लागचीरण मंत्र उह रः हरः हुहः हुताशुकि 105 पुर्यशत्पत्रीषुल उके bulauru'cabhAsai अरिहा सचंभासह कवलाभयवं एएणसचवाए एवं नमीत माव्यं भवतु स्वाहा वार 7 OM ही वस्त्र प्रातलीषत्वा श्रनेन मंत्रेण द्वयक्षररुपेणाभिमंत्रंत ते वस्त्रं 17 पंचमीदेवय संग्रह तत्यजति तस्यग्नीहरेरवीवारेग्राम प्रदक्षणा पुर्वचतुष्मानियानसमागच्छन्ति तेषां धूलिर्गृह्यते तयासोध्यं बध्यते पद्या तस्याति OMnamo प्राधायाकहैषरकाठौ' षरकरपटु परौ विष धारौ ठठः स्वाहा. वार 21 कटारिकयाछुरीमभिमंत्रयपन्यास उपरि विष्टस्य पुसोदियत पेटुचीयांति मीनौरालिमिठौत एल नोकलिपाइया माधलेइ वार 108 छरोकयाभिल्ममभीमंत्र्य तदुहरे पृछापवभ्यं भोसुष प्रसव । / 23 / / 24 /
Page #182
--------------------------------------------------------------------------
________________ .. श्रीदेलुल्लापुरस्तोत्रादि-मन्त्राविधिसहितानि [175 104 43 | 23. 25 43485051 47 314 36 / 26 76 8 1 | 24 13
Page #183
--------------------------------------------------------------------------
________________ मन्त्रकल्प संग्रह समाप्तः
Page #184
--------------------------------------------------------------------------
_