________________
श्रो उपसर्गहरस्तोत्र
TEE
विसहर४ बसहजिण५ फुलिंग६ ह्रीं ७ नमः८ आलिख्यते तद्बहिरष्टपोषु ॐनमोअरिहन्ताणं ह्रीं नमः ॐनमो सिद्धाणं ह्रो नमः ॐनमो आयरियाण ह्रो नमः ॐनमो उवज्झायाणं ह्रा नमः ॐनमो लोए सब्बसाहूण ह्रीं नमः ॐनमो ज्ञानाय ह्रीं नमः ॐनमो दर्शनाय ह्रीं नमः ॐनमो चारित्राय ह्रीं नमः आलिख्य तबाद्य षोडषपत्रषु षोडश विद्यादेवीनां नामानि तद्यथाः ॐ रोहिण्यै नमः प्रज्ञा त्यः,धज्रशृंखला, वज्राक्शी अप्रतिचक्रा पुरुषदत्ता, काली, महाकाली, गौरी, गान्धारी, सर्वास्त्रा महाज्वाला, मानवी, वैरोट्या, अच्छुप्ता, मानसी, महामानसी, प्रणवादिनमोन्तं सर्वासु द्रष्टव्यं, तबाह्य चतुर्विंशति तोर्थक रजननीनामानि, तद्यथा--ॐ ह्रीं मरुदेव्यैनमः १, विजयायै२, सेनाय३, सिद्धार्थाय४, मङ्गलाये।, सृसीमायै ८, पृथिव्यै७, लक्ष्मणाय८, रामायैद, नंदाय १०, विष्णुवे ११, जयायै१२, श्यामाये १३, सुयशाय १४, सुव्रतायै १५, आविरायै१६, श्रियै१७, देव्यौ १८, प्रभावत्यै१६, पद्मावत्यो२०, वप्रागै२१, शिवादेव्यो२२ बामादेव्यै२३, ह्री त्रिसलायै नमः २४, ॐ ह्री आदौ 'नमोन्त'
सर्वासु द्रष्टव्यं तबाह्य षोडशपत्रषु ॐ इन्द्राय ह्रीं नमः, ॐ जयाग - ह्रीं नमः, ॐ अजितायौ ह्रीं नमः ॐयमाय ह्रीं नमः,, ॐअपराजितायै
ह्रीं नमः, ॐनरत्याय ह्रीं नमः ॐजंभाग ह्रीं नमः, ॐ वरुणाय 'ह्रीं नमः, ॐ मोहाग ह्रीं नमः ॐवायवे नमः ॐकुवैराय१ नमः,
ॐ कुबेराय नमः, ॐ ताराय नमः, ॐ ईशानाय नमः, ॐ विजयाय ह्रीं नमः, इत्यादि लिख्य तबहिरष्टपत्रषु ॐ आदित्याय नमः ॐ सोमाय नमः, ॐमङ्गलाय नमः, ॐ बुधाय नमः, ॐ बृहस्पतये नमः ॐशुक्राय नमः, ॐशनैश्वराय नमः, ॐ राहुकेतुभ्यां नमः, बाह्य मायाबीजं त्रिगुणं वेष्टयेत, माहेन्द्रमण्डलं वज्राङ्कित चतुष्कोणकेषु क्षिकारमालिख्य ललक्षिक्षि इति युग्मकलितं तन्मध्ये चक्र स्थाप्यं कुकुमादि लिखित जात्यादि पुष्पैः पूजयेत त्रिसन्ध्यं लक्ष्मीकरं अस्य