________________
६८]
मन्त्रकल्प संग्रह
सहिते नमः वेष्टय पूर्वोक्त क्रमेण क कारादिहकारपर्यन्तं पिंडाक्षराणि बिन्दुकला विभूषितानि वेष्टयेत बाह्य मायाबीजं त्रिधा वेष्टयेत् यन्त्रं । अस्य मन्त्रं ॐ प्रां क्रों वीं क्लीं ब्लू ड्रां ड्रों ज्वालामालिन्यै नमः कुकुमादिलिखित अनेन मन्त्रेण साष्टशतपुष्पैः पूजित सर्वं विषोपद्रवं नाशयति । प्रथम गाथा यन्त्राणि मूलविद्यां अष्टोत्तरशत निरन्तरं त्रिसन्ध्यं ध्यायमानस्य सर्वसिद्धिवृद्धिलक्ष्मीर्भवति । इदानीं प्रथम गाथाया: कल्यानुसारेण मन्त्रयन्त्रं च ध्येयम् । व्याख्यातगाथाया : अनन्तरमष्टारमष्टवलयं चक्र सप्रपञ्चमाह--
विसहर फुलिंग मन्त, कण्ठे धारेइ जो सया मणुओ। . तस्स गहरोगमारी - दुछ जरा जन्ति उवसामं ॥२॥ . .
अस्या व्याख्या--
यान्ति गच्छन्ति के एत कर्तारः ग्रहरोगमारिदुष्टज्वरा इति । आदित्यादि प्रभृतयोऽष्टाशीतिग्रहाः पीडां नाशयंति । रोगा वातपित्त श्लेष्मादयः मारि क्षुद्र-जतुयन्त्रमन्त्रयोगिनीकृता महाघोरोपसर्गा ज्वरमारिप्रभतयः दुष्टज्वरोऽनेक प्रकारः वातज्वरः पित्तज्वरः विषमज्वरः नित्यज्वरः वेलाज्वरः, मुहूर्त ज्वरादयः। के कर्मतापन्नं उपशामं विनाशं यान्तीत्यर्थः कस्य तस्य य: किं,यो मनुजः पुरुषो धारयति व्यवस्थापयति कं कर्मतापन्न विषधर स्फूनिग मंत्र तं विषधरस्फूलिंगमन्त्रो य लक्षणतयैकप्रकारः पंचनमस्कारः चक्र मष्टारमष्टवलयारमुच्यते तद्यो धारयति कंठे निरन्तरं एकाग्रमानसो ध्यायमानं सर्वकल्याणसंपदः कारणमित्यर्थः कथं सदा सर्वकालमिति गाथार्थः । अस्य भावनाविशेषतो दद्धसंप्रदायः प्रथमं तावदष्टारमष्टवलमारमध्ये ह्रीं कारं नामभितस्य बहिरष्टदलेषु ॐपार्श्वनाथाय ह्रीं नमः संलिख्य दक्षिणपाइँ पार्श्वयक्ष स्थाप्य वामपाइँ पार्श्वयक्षिणी स्थाप्य बाह्य चतुर्दिक्ष ॐ ब्रह्मणे नमः, ॐ धरणेन्द्राय नमः, ॐ नागाय नमः, ॐ पद्मावत्यै नमः, प्रालिख्य बाह्य षोडषस्वरान् वेष्टयेत बहिरष्टपोषु ॐ ह्री श्री ह.१ नमिऊण २ पास ३