________________
१००]
मन्त्र कल्प संग्रह
चक्रस्य सम्बन्धोमूलमंत्रः ऐं ह्रीं श्री क्लो १ ॐ वोराय हो .. नमः इति पाठान्तरे।
को १प्सौं ब्लू अर्ह ह्रीं नमः ॐनमो भगवउ अरिहउ पासस्स सिज्जउ मे भगवइ महइ महाविज्जाउग्गे, महाउग्गे उग्गजसे, पासेर सुपासे पस्समालिणी ठ ३ स्वाहा एयाए विजाए गामं नगरं पट्टण कव्वडं घर खित्तं गिरि कुठागार वाहुइ कम्म वा निद्दय दासं वा.. खेमं शिवं :नीरोगं माणुसं बहुदव्वं सुपीइसुखासुखामुखा पावहर ॐवम्माए विसपुत्ति सवाहणि स परिकरि मझ आगच्छ२ प्रा. स्थाने तिष्ठ२. स्वाहा आह्वाहनन मन्त्राः द्वितीयं वृहच्चक्र कल्पानुसारेण चिंतामणि नाम चक्रस्य संबंधि विस्तरेण वीजाक्षर दर्शयन्नाह: षट कोण मध्ये ऐं ह्री श्री ह्र संलिख्य कोणेषु ह्री कार दत्त्वा . कोणेषु बाह्ये श्री कारं दत्त्वा त्रिगुणमायया ,वेष्ट्यं अष्टार. मष्टवलयारमध्ये ॐ ह्रीं श्री ह्र वा१ ह ह्रथू वार ह्री श्री वा ३ ऐं ह्री वा४ श्री ह्रो वा५ हं भं वा ६ हम्म्लव्या वा ७ मध्यभागे ह्र कार नामभितमालिख्य बाह्ये चतुर्दलेषु ॐ ह्री श्री ह्री पार्श्वनाथ संलिख्य बाह्ये ह्री कारं वेष्ट यं त्रिगुणं भूर्जे सुद्रव्यौर्लेख्यां एतत्क्रमेण सप्त यन्त्राणि भवन्ति बहिरष्टकाणोपेतं चक्रमालिख्य कोणेष ॐ बल्ख्या ब्रह्मणे नमः२ ॐम्लल्या धरणेन्द्राय नमः२ ॐ नम्व्यूं नागाय नमः ३ ॐ पम्व्या पद्मावस्ये नमः संलिख्य बाह्य ह्रीं ॐ हः ३ देव त्रासय २ ॐक्ष्बों ३ स ह स यः ३ क्षिप ॐ स्वाहा ह्रीं क्षौं नम: सवेष्टय बाह्ये षोडशदलकमलमध्ये षोडशाक्षराणि प्रथममध्यदले द्वौ द्वौ संलिख्य ऊर्ध्वभागे दलाने ओ३म् ह्रीं श्री अहं नमिऊण पासविसहर वसह जिणलिंग ह्रां श्री नमः पुनरपि बाह्य कमलदलेषु . ॐ नमो अरिहन्तारण ह्री. नमः, ॐनमो सिद्धारणं ह्रीं नमः ॐनमो पायरियारण ह्रीं नमः ॐ नमो उवन्भायारण ह्रीं नमः ओ३म् नमो लोएसव्वसाहूणं ह्रीं नमः ओ३म नमो नारणाय ह्रीं नमः ओ३म् नमो दरिसरणाय ह्रीं नमः