________________
श्रो उपसर्गहरस्तोत्र
ॐनमश्चारित्राय ह्रीं नम: विदिगरेषु ओ३म् उवसग्ग हरं १ पासं २ पास बंदामि ३ कम्मघण मुक्कं विसहर ५ विसनिन्नासं ६ मङ्गल ७ कल्लाण आवासं ८ स्वाहा इति संलिख्य ततो बाह्ये अष्टदलेषु अनंत-कुलिक-वासुगि-शंखपाल-तक्षक-कर्कोट-पद्म-महापद्म-ओंकार पूर्व नमोन्तं लिख्य विदिगरेषु ओ३म् विसहर १ फुलिंगमंत २ कंठे धारेइ ३ जो सया मणुओ ४ तस्स गह ५ रोगमारी ६ ठुजराजंति ७ उवसामं ८ स्वाहा संलिख्य बाहय पुनरपि षोडशदले षोडश विद्यादेव्य नामानि दलेषु प्रत्येकं २ प्रो३म् ह्रों पूर्व नमोन्तं संलिख्य बाहयदलेष प्रत्येकं इन्द्र-अग्नि-यम-नैरुत-वरुण-वायु-कुबेर ईशान-नाग ब्रह्मणां ओंकार पूर्वकं नमोन्तं संलिख्य विदिगरेषु चिठ्ठउ दूरे १ मंतो २ तुब्भपणामो वि ३ बहुफलो होई ४ नरतिरिए ५ सुविजीवा ६ पावंति ७ न दुक्खदोहग्गं ८ स्वाहा इति संलिख्य तद्बाहय चतुर्विशतिदलेषु . प्रादित्य-जया-सोम-अजिता-मङ्गल अपराजिता-बुध-जंभा-ब्रहस्पति-मोहा-शुक्र-गौरी-शनैश्चर-गांधारी राहुकेतुः पंलिख्य विदिगरेषु तुह सम्मत्ते लढे १ चिन्तामणि २ कप्पपाय ३ वभहिए ४ पावन्ति ५ अविग्घेण ६ जीवाअयरामरं ७ ठाणं स्वाहा ८ संलिख्य ततः ओ३म् वम्मादेवि सउत्तिसवाहणि, सपरिकरि मन्भि आगच्छ २ अत्रस्थाने तिष्ठ २ स्वाहा । त तो माया. बीजं विगुणं वेष्टय माहेन्द्र १ क्लौं अग्रे च सों ग्ले ब्लौं हां नमः इति पाठान्तरे ।२ पाठान्तरे तु । ३ ज्वों इत्यपि पाठः । वज्राङ्कितस्य चतुःकोणेषु क्षिकारं देय मिति चक्र श्वेतवस्त्र श्वेताभरणानि निरन्तरं त्रिसंन्व्यं ध्यायेत् अष्टोत्तर शतैः पुष्पैजापः क्रियते सर्व संपत्करं चक्र कुङ्कम गोरोचनादि सुरभिद्रव्यैर्भूर्यपत्र संलिख्य कण्ठे धारणीय शरीर रक्षां करोति द्वितीय चक्रमिति । इदानी चिंतामणि वृहत्वकानन्तर शुभाशुभं यन्त्र सप्रपञ्चमाहः