________________
१०२]
मन्त्रकल्प संग्रह
चिट्ठउ दूरे में तो, तुझ पणामो वि बहुफलो होइ । नर तिरिएसु वि जीवा पावन्ति न दुक्ख दोहग्गं । ३।।
अस्य व्याख्या:-तिष्ठतु प्रास्तां दूरे व्यवहित देशे रमणीय इत्यर्थः पञ्च नमस्कार संबन्धी ॐ ह्रां ह्र नमो अरिहंताणं ह्रीं नमः त्रिसन्ध्यं निरन्तरं अष्टोत्तर शत सितपुष्यैरेकान्तस्थाने जापेन त्रियमाणेन सर्वसंपत्करी लक्ष्मीर्भवतीति अथवा ध्यायेत् हरहासकाश संकाश शंखगोक्षीरहारनीहारकुदेन्दुधवल निबद्धं हृत्पुडपरीके मानसे ध्याता धारणा संजातात् प्रत्येकोन्तं समापूरित ध्यान निरुद्धान्तः करणवृत्तियः आविर्भूतस्वरूप: पुण्य इवार्थनिर्भासः संजात समाधिविहितो अन्तानहेतुः संजमकृतमन्तर्धानं त्रिकालं संपत्करी वाञ्छितफलदायिनी सर्व कल्याणकारिणी ध्यानमित्युच्यते। तव भवतः प्रणाम प्रह्रीभावः इत्यर्थः बहुफलः प्रचुरफलः इत्यर्थः भवति विद्यते नरतिपक्षुमनुष्यपशुष्वपि जीवाः प्राणिन इत्यर्थः । प्राप्नुवन्ति आसादयन्ति न दुःखदौर्भाग्यमिति पीडां लभन्ते भयमिति गाथार्थः । अपि शब्देन समुच्चयार्थेन यन्त्रां सूच्यते अस्य भावनामाहः ह्रीं देक्ष वा १ नामगभितस्य बहिरष्टदलेषु ह्रीं भू ह्रीं ४ देवदत्त दातव्यं एतद्यन्त्र कुनमगोरोचनादि सुगंधिद्रव्यो भूर्यपत्रो संलिख्य नारीबाहो धारयन्ती वन्ध्या गुविणी भवति मृतवत्सा गर्भ धारयति काकवन्ध्या प्रसवति' सर्वभूतपिशाचरक्षा भवति बंकारनामभितस्य बाह्य षोडश ' स्वरा वेष्टयेत् ॐ ह्रीं ह्रां ऐ क्षी चामुण्डे स्वाहा वाह्य वलयं पूरयेत् एतद्यन्त्र कुकुम्गोरोचनादिसुगन्ध द्रव्यैः भूर्य पत्र लिखित्वा बाहो धारणीयं बाल गृहरक्षा भवति मायावीजं नामभितस्य बहिरष्टदलेषु ही दातव्यं एतद्यन्त्र कुकुमगोरोचनया भूर्यपत्र समालिख्य स्त्री पुरुषो वा बाहो धारयेत् । सौभाग्य भवति । वंकांनामभितस्य बहिश्चतुई लेष वं कार दातव्यः । बहिरष्टपत्रेषु