________________
श्री प्रादिजिनस्तुतिसंग्रह श्रीआदिजिनस्तुतिः । __ (शौरसैन्याम्)
द्रुतविलम्बितवृत्तम् पुरवपुण्णभरादु समज्जिय,
__नरभवं विभवं चिदमन्दिरं। निजहिदं जदि इच्छध माणवा !,
नमध नाभिसुदं जिणनायग।१।। दलिददुक्खभरा समदादरा,
. विरदिधम्मपसाहणतप्परा । जिरणवरा जरणपंकजभक्खरा,
. सुगदिदा मम होन्तु सदक्खरा ॥२॥ गमगहीरतलो नयसोहिदो।
___ विविहभंगवियारविराइदो। चदुरबुद्धिविगहिदमज्झगो, ..... सुमदिदो मम भोदु जिणागमो ॥३॥ कडुय घोर उवद्दवणासणं,
... 'जणमण करिदूण विकस्सरं । कुणदि जो जिणणाधमदुन्नदि,
हरदु सो दुरिदं मम गोमुहो ।।४॥ (इत्यादिजिनस्तुतिः) श्री शांतिजिनस्तुतिम् : ( मागध्याम् )
मालिनीवृत्तम् दुलिदयणिदकस्टं दुस्तिदि दुक्खवेय्यं,
कूणदि गलिदशत्त ये नलाणं वलाणं । यणिदभुवणशंती कुस्टिदाशेशभंती,
दिशदु यणहिदं शे शंतिनाधे अणाधे ।।१।। शददकमलवाशुध्विग्गचेदा लमा शा,
अवलविमलवाशाभावमाबोहमारणी ।