SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ मंन्त्रकल्प संग्रह चलणकमलमालं येसिमाणन्द-शालं, शलणमधिगदा ते दिन्तु मुरकं यिणिंदा ।।२।। पलिमिदनियतेया जाहऽणनं पयाशं पलिकलिय तदस्तं पस्तिदा शोमशला। . अणहिगदतदस्ता अंतलि के भमंति, ___दिशद् विमलविय्यं आगमो शे यिणाणं ।।३।। कदयिणमदशाले शंतिभत्ते गपाले . ... ... गयवलगदिशाले धस्तविग्घप्पयाले । रिणयचलणशलोये भिंगभावं भयन्ते, हलदु विमलकंती पावगं बंभशंती ॥४॥ .. (इति शान्तिनाथस्तृतिः) ___ श्रीनेमिजिनस्तुतिः. ( पैशाच्याम् ) उपजातिवृत्तम तूरातु तत्थून पसुप्पकार, * तयालतापोसनबद्धचित्तो। गेन्हीअ यो तिक्खमभग्गसीलो, सुखाय सो नेमिजिनो जनानं ।।१।। अज्ञानअधीकतलोचनानं. . ___ विवेक होनान सता जनानं । भवनवे ये वरयानतुल्ला, छितंतु ते तुक्खभरं जिनिंता ।।२।। संसारगेहे वरतीपकाभो, महेसिनं झत्ति वितिण्णलाभो। . अपुव्वतत्तोषविसालतेहो, जिनागमो सव्वहितो जयेज्जा ॥३॥ नेमीसझानातु सुपत्ततेव भवा भवारनविलंघनत्थं । जिनिततेवं परिसेवमानी, विवेकिनं होतु सुखाय अंबा ॥४॥ ( इति श्रीनेमिनाथस्ततिः)
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy