________________
मंन्त्रकल्प संग्रह
चलणकमलमालं येसिमाणन्द-शालं,
शलणमधिगदा ते दिन्तु मुरकं यिणिंदा ।।२।। पलिमिदनियतेया जाहऽणनं पयाशं
पलिकलिय तदस्तं पस्तिदा शोमशला। . अणहिगदतदस्ता अंतलि के भमंति,
___दिशद् विमलविय्यं आगमो शे यिणाणं ।।३।। कदयिणमदशाले शंतिभत्ते गपाले . ... ...
गयवलगदिशाले धस्तविग्घप्पयाले । रिणयचलणशलोये भिंगभावं भयन्ते,
हलदु विमलकंती पावगं बंभशंती ॥४॥ .. (इति शान्तिनाथस्तृतिः) ___ श्रीनेमिजिनस्तुतिः.
( पैशाच्याम् ) उपजातिवृत्तम तूरातु तत्थून पसुप्पकार,
* तयालतापोसनबद्धचित्तो। गेन्हीअ यो तिक्खमभग्गसीलो,
सुखाय सो नेमिजिनो जनानं ।।१।। अज्ञानअधीकतलोचनानं. .
___ विवेक होनान सता जनानं । भवनवे ये वरयानतुल्ला,
छितंतु ते तुक्खभरं जिनिंता ।।२।। संसारगेहे वरतीपकाभो,
महेसिनं झत्ति वितिण्णलाभो। . अपुव्वतत्तोषविसालतेहो,
जिनागमो सव्वहितो जयेज्जा ॥३॥ नेमीसझानातु सुपत्ततेव
भवा भवारनविलंघनत्थं । जिनिततेवं परिसेवमानी,
विवेकिनं होतु सुखाय अंबा ॥४॥ ( इति श्रीनेमिनाथस्ततिः)