SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथजिनस्तुति [७७ ७७ श्री पार्श्वनाथजिनस्तुतिः (चूलिकापैशाच्याम् ) वसन्ततिलकादृत्तम् नाकाथिराचथरनितविसालचित्त फूमिप्परूठवरफत्तिलतानिकुचे।' काही नो चलनपत्थमनोमरालो, यस्साफिलासमपि, सो विचयाय पासो ।।१।। तारित्ततावपरितसरीरलोकं । . संपूरितासथनवुट्ठिविफिन्नतापं । संपातितून समथम्मसमातरा ये, तिक्ख फचन्ति सिवता मम ते चिनिता ।।२।। सुत्थोतनस्स तनयस्स मतं न रम्म, एकंतनासविसयो न हु वत्थु लोके । एकंतथुव्वविसयोपि न साथुवातो, ' तम्हा नमामि सियवातमतं चिनानं ।।३।। हुकारनातपरिफापिततुट्ठतेवो, हत्थत्थसप्पपरितासितविरकमूसो । पासप्पसाततरुलत्थसतानिवासो; सुरकाय भोतु सतत मम पासयरको ।।४।। ( इति श्रीपार्श्वजिनस्त तिः ) श्री वर्धमानजिनस्तुतिः ( अपभ्रशभाषायाम् ) पञ्चचामरवृत्तम कसोवले अभव्वसंगमस्स भाविसामले, सुपत्त जस्सु धीरदासुवण्णु जाउ उज्जलु । सुरिंदचक्कवाग़वासराहिणाधु सो जिरणु, सभत्तिहं मणुस्सहं सुहाय णादनंदणु ॥१॥ सकम्मरोमहिं पपीलिया पवट्टवेयरणा, मलीणवासणागुला अपत्थसेवणायरा ।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy