________________
श्री पार्श्वनाथजिनस्तुति
[७७
७७
श्री पार्श्वनाथजिनस्तुतिः (चूलिकापैशाच्याम् )
वसन्ततिलकादृत्तम् नाकाथिराचथरनितविसालचित्त
फूमिप्परूठवरफत्तिलतानिकुचे।' काही नो चलनपत्थमनोमरालो,
यस्साफिलासमपि, सो विचयाय पासो ।।१।। तारित्ततावपरितसरीरलोकं ।
. संपूरितासथनवुट्ठिविफिन्नतापं । संपातितून समथम्मसमातरा ये,
तिक्ख फचन्ति सिवता मम ते चिनिता ।।२।। सुत्थोतनस्स तनयस्स मतं न रम्म,
एकंतनासविसयो न हु वत्थु लोके । एकंतथुव्वविसयोपि न साथुवातो,
' तम्हा नमामि सियवातमतं चिनानं ।।३।। हुकारनातपरिफापिततुट्ठतेवो,
हत्थत्थसप्पपरितासितविरकमूसो । पासप्पसाततरुलत्थसतानिवासो;
सुरकाय भोतु सतत मम पासयरको ।।४।। ( इति श्रीपार्श्वजिनस्त तिः ) श्री वर्धमानजिनस्तुतिः ( अपभ्रशभाषायाम् )
पञ्चचामरवृत्तम कसोवले अभव्वसंगमस्स भाविसामले,
सुपत्त जस्सु धीरदासुवण्णु जाउ उज्जलु । सुरिंदचक्कवाग़वासराहिणाधु सो जिरणु,
सभत्तिहं मणुस्सहं सुहाय णादनंदणु ॥१॥ सकम्मरोमहिं पपीलिया पवट्टवेयरणा,
मलीणवासणागुला अपत्थसेवणायरा ।