________________
७८]
मन्त्रकल्प संग्रह
. कहं नु हुँत माणवा न हुत भूतले जइ,
परोवगारलद्धजम्मधम्म विज्जगा जिणा ।।२।। विमुत्तिमग्गदसणग्गबारु विग्धवज्जिउ,
दुरन्तदुग्गदिप्पवेसरोहलोहअग्गलु। जयप्पयासु सामि जोगखेमकारगुत्तमु
करेउ नढढुक्खजालु सो मई जिणागमु ॥३॥ सुवण्णवण्णदेहकन्ति भार भासिनबरा,
पकामकामियत्थसत्थदाणि अप्पतारणो। जिणस्सु वीरहो सुभत्तिसत्तितत्तिवज्जिआ,
सिरिद्ध सिद्धदेवि देउ भव्वहं सुमंगलु ।४॥ ' (इति श्रीवीरजिनस्तुतिः )
श्री दीपमालास्तुतिः
शिखरिणीवृत्तम गतो भावोद्योतः परमविमलज्योतिरधुना,
ततो द्रव्योद्योत भुवि वितनुमस्तस्य विरहे। इति प्राज्ञ रष्टादशभिरवनीजानिभिरहो !,
कृता दीपालीयं जगति जयदा वीरजपतः ।।१।। न मे कामैरर्थः परमसुलभैरर्थनिकरैः, ,
___ कृत राज्येनाऽलं सतममरलोकद्धि विभवः । अनाप्तां संसारभ्रमणमतिभिर्मानवगरण
___ लभेयं दुष्प्रापां जिनपपदपद्मेषु वसतिम् ॥२॥ श्रुते श्रोत्रानन्दः परममनुभूतेऽघविलयो, .
मनः शुद्धिाते विमलवचनो यत्र पठिते । भवेत्सेवायोग्यो विहितवरसेवे च मनुज
स्तमानन्दोद्बोधं जिनपतिकृतान्त प्रणमत ।।३।। घृतश्रद्धा संघे विहितविनया वीरविभवे,
भवे सौख्यं दात्री जिनवरवचोबद्धमन साम् । परा सम्यग्दृष्टः सुमतिजनसंतापशमनी,
सदा सिद्धादेवी भवत भविनां दुःखदमनी ॥४॥
(इति श्रीदीपालिस्तुतिः)