________________
श्रीचिन्तामणिकल्पसंग्रह
श्री चिन्तामणिकल्प नत्त्व प्रणतनागेन्द्र, पार्श्वनाथं जिनेश्वरम् ।
चिंतामणिसुमन्त्रस्य, वक्ष्ये कल्पं समासतः ।।१।। चितामणमूल मन्त्रः कामधुकल्पपादयः ।।
मन्त्रराजः सर्वकर्मा, निधिः कामघटोऽपि च ।।२।। एतानि तस्य नामानि, मन्त्रशास्त्रापरायणः ।
' प्रथितानि प्रयत्नेन, ज्ञातव्यानि गुरोमुखात् ।।३।। यस्य तस्य न दातव्यो, मन्त्रोऽयं गुरुणापि हि ।
यतः कुपात्रदानेन, दोषाः स्युरुभयोरपि ।। ४१ कुलीनं धार्मिकं भक्त पूजाकर्मरतं तथा ।
- धनिनं दानशीलञ्च, गुरोर्वचनतत्परम् ।।५।। ईदृशं साधकं ज्ञात्त्वा, मूलमन्त्र प्रकाशयेत् । __.. विधाय विधिवत् पूजां दीपोत्सवादिपर्वणि ।।६।। लब्धे मन्त्रे ततो धीमान्, श्रीमत्पार्श्वजिनप्रभोः ।
विधायाष्टा'ह्नकां पूजां गुरोर्वस्त्र श्व पूजनम् ।।७।। सौवर्णे राजते पात्र, ताम्रपात्र मितांवरे ।
कर्पूररोचना वर्णे,-लिखेद्यन्त्र प्रयत्नतः ।।८।। गुरुप्रतिष्ठिते यन्त्रे, पूजां कत' समुद्यते ।
__ शिष्ये पवित्रगात्रेत , धोताम्बरावृते मुखे ।।१। शुचिस्थाने न्यसेद्यन्त्रं; देवालये सुनिश्चलम् । ... पूर्वोत्तरमुखो भूत्त्वा, श्रीपर्णीपट्ट के स्थितः ।।१०॥ यात्मरक्षां विधायोच्चै-भूमिद्धि विकल्प्प च ।
____ हंसपजां ततः कृत्त्वा, पुष्पं शिरसि धारयेत् ॥११।। इडायां वहमानायां ततः पूजां समारभेत् । चीरासनोपविष्टेन पजा कार्या सधीमता।
वामेतरकरांग ष्ठपवित्रांगुलियोजनात् ।१३।। शतपत्रौर्जातिपूष्प-बकुलश्चंपकैस्तथा ।
कर्पूरा गुरु सन्मिश्रः, पूजाकार्या विवेकिना ।।१४।।
.
गुरुप्राता