________________
७४]]
मन्त्रकल्प संग्रह
यदि त्वन्नामदीपोऽयं,
मदीयं द्योतयेद् हृदयम् । तदा निजरूपसंसिद्ध
भवेत कल्याणपदगमनम् । ७।। ( समाप्तः)
जस्स
स्तुतिसंग्रहः श्रीवीरजिनस्तुतिः
(आर्याछन्दः) सो जयउ जगाणंदो,
वीरजिणो सयलगणगणालीढ़ो। जस्स विलीणा सव्वे,
रागद्दोसादओ दोसा ॥१॥ अन्नाणतमविरणासण- . .
__ रविकप्पे कप्परुक्खतुल्लकरे। अज्झप्पधम्मकुसले,
जिणचन्दे वंदिमो सिरसा ॥२॥ तिहुअणगिहगयवत्थु
प्पयासपवणो कुमारुआगम्मों। एगंतसलहदाहो,
जिणागमो दीवप्रो जयउ ॥३।। . सिरिवरोभत्तिभावा,
गयपावा दलियविग्यसब्भावा । कल्लारणमग्गलाभ
जणस्स सिद्धाइया कुणउ ।।४।। ( इति श्री वीरस्तुतिः)